Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 116
________________ दुलहकहा। कस्स पसाया तुम्भे विलसह एवं विसाललच्छीए ? । तो तेहिं संलत्तं तुज्झ पसाएण ननस्स ॥१४॥ गुणसुंदरीए पढिया सीसं थुणिऊण उधमहेण । भवियव्ययावसेणं निवनिरवेक्खं इमा गाहा ॥१५॥ सा जयउ जए लच्छी जीइ पसाएण ईसरजणस्त । सञ्चमलियपि वयण सयाणपुरिसादि मनति ॥१६॥ तब्भावं मुणिऊण पयईए कोवणो भणइ राया । तं कस्स पसाएणं विलससि, तो तीए इय पढिय।।१७।। सव्वो पुचकयाणं कम्भाणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ ॥१८॥ तो रन्ना आणत्तो कोवि नरो जह पओपण अस्थि । निब्भग्गसिरोरयणं रोरनरं कमवि आणेहि ॥१९॥ तो तेण तारिसो कहारओ कोवि झत्ति आणीओ। परिणाविओ य गुणसुंदरिं स रभावितुटुण॥२०॥ सा पुण वत्थाईयं उदालिय लिहियवहिपखंडाई । परिहावेउं भणिया जाह इओ सुक्रयमणुहवसु ॥२१॥ भणिओ य जणो सत्रो आलावपि हुइभीए जो काही । तस्स प्रए सारीरो दंडोऽवस्सं बिहेयव्यो।॥२२॥ नियपइदमगेण समं पत्ता सा लग्घरम्पि उवविसि । जा तस्स सिरे चिहुरे विवरइ ता ताण वरगंवो ॥२३॥ उच्छलिओ छलि पिव गंध गोसीसचंदणवणस्स। तो तीए सो पुट्ठो कहभरो तुम्ह अज्ज कहिं ? ॥२४॥ कंदोइयस्स हट्टे मुक्को तो सो कहेइ, तेण समं । सा गंतुं तं भारयमाणावइ निययगेहम्मि ॥२५॥ तत्तो चंदणफलीउ वणियहट्टम्मि विक्किउं कइवि । कणवत्थाई किचिवि किणेइ मुल्लेण सा तेण ॥२६॥ मो जत्तो रुकवाओ आणीओ कट्ठभारओ तेण । सो सुद्धजणेहितो खंडाहंडं करेऊण ॥२७॥ आणाविओ निसीहे गिहम्मि तत्तो य चंदणे तम्मि । विक्कीयम्मि कमेणं कणयसहस्सो समुप्पन्नो ॥२८॥ कस्य प्रसादाद् यूयं विलसतैवं विशाललक्ष्म्या । ततस्तैः संलपितं तव प्रसादेन नान्यस्य ॥१४॥ गुणसुन्दयो पठिता शीर्ष धूनधित्वोचशब्देन । भवितव्यप्तावशेन नृपनिरपेक्षमियं गाथा ॥१५॥ सा जयतु जगति लक्ष्मीर्यस्याः प्रसादेनेश्वरज नस्य । सत्यमलीकमपि वचन सज्ञानपुरुषा अपि मन्यन्ते॥१६॥ तद्भावं ज्ञात्वा प्रकृत्या कोपनो भणति राजा । त्वं कस्य प्रसादेन विलससि, ततस्तयेति पठितम् ॥१७॥ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥१८॥ ततो राज्ञाऽऽज्ञतः कोऽपि नरो यथा प्रयोजनमस्ति । निर्भाग्यशिरोरत्नं रोरनरं कमप्यानय ॥१९॥ ततस्तेन तादृशः काष्टहारकः कोऽपि झटित्यानीतः । परिणायितश्च गुणसुन्दरी स राज्ञापि तुष्टेन ॥२०॥ सा पुनर्वस्त्रादिकमुद्दाल्य लिखितवाहिकाखण्डानि । परिधाप्य भणिता याहीतः सुकृतमनुभव ॥२१॥ भणितश्च जनः सर्व आलापमपि ह्यनया यः करिष्यति । तस्य मया शारीरो दण्डोऽवश्यं विधातव्यः ॥२२॥ निजपतिद्रमकेण समं प्राप्ता सा तद्गृहे उपविश्य । यावत्तस्य शिरसि चिकुरान् विवृणोति तावत्तेभ्यो वरगन्धः ॥ उच्छलितश्छलयितुमिव गन्धं गोशीर्षचन्दनवनस्य । ततस्तया स पृष्टः काष्ठभरो युष्माकमद्य क्व? ॥२४॥ कान्दविफस्य हट्टे मुक्तस्ततः स कथयति, तेन समम् । सा गत्वा तं भारमानाययति निजगहे ॥२५|| ततश्चन्दनफलकान् वणिग्हढे विक्रीय कत्यपि । कणवस्त्रादि किञ्चिदपि क्रीणाति मूल्येन सा तेन ॥२६॥ स यतो वृक्षादानीतः काष्ठभारस्तेन । स मुग्धजनेभ्यः खण्डम्वण्डं कृत्वा ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216