Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 128
________________ दुग्गकहा ३९७ दोहग्गतज्जिएण पुट्ठो कावालिओ तओ तेण । तुह कावि अस्थि विजा सोहग्गकरी विसेसेण ?।।५।। सो भणइ अत्थि तिपुराविजा सज्जोवि देइ सोहग्गं । जा सुमरणमित्तेणवि विहिणा संसाहिया संती।। तो भणियं दुग्गेणं जइ एवं ता पयच्छ मे विजं । काऊण गुरुपसायं तेणवि विहिणा विइन्ना सा॥७॥ कणवीरकुसुमलक्खं सगुग्गुलं गहिवि अन्नया दुग्गो । तिपुराविजादेवीपसाहणत्थं गओ मलए ॥८॥ ता जाव तत्थ निवमंदिरस्स दारम्मि केवली दिट्ठो । देसंतो सुगइपहं किंनरनरसुरसमूहस्त ॥९॥ तत्तो सो परिचिंतइ नूणं सोहग्गगुणनिही एसो । सिद्धतिपुराइविज्जो कोवि महप्पा महासिद्धो ॥१०॥ साइसयच्चिय विजा एयस्स कावालियाउ, ता एयं । पत्थेमि किंपि विज्जं इय हेऊ वंदिओ साहू ॥११॥ तेणावि धम्मलाभो दिन्नो संभासिओ य उवविठ्ठो । मुणिणावि समारद्धा धम्मकहां तंपि उदिसि।।१२।। तद्यथा;कामं कामासत्तो विज्जामंतेहिं चुन्नजोगेहिं । रमणीउ मोहिऊणं जो भुंजइ सो य कालेण ॥१३॥ न य मुंचइ परदारं गम्मागम्मं च न चयइ कयावि । इह जम्मम्मिवि पावइ पावो तो तिक्खदुक्खाई॥ अहिय तह दोहरगं होइ अणिटो य सव्वलोयस्म । दोहग्गदुक्खनडिओ सो भमइ भीमभवगहणे ॥१५॥ नायागयावि भोगा भयावहा कम्मबंधहेऊ य । किं पुण उम्मग्गगया समग्गलं गलियगुणगरिमा ?॥१६॥ इयरो तणुओवि गुणो. मा होउ, हवेउ केवलं सीलं । जो जीवाणं मणवंछियाई कज्जाइं पूरेइ ॥१७॥ जसविहवहाणिपरिभवकलंकदुहपमुहदोसदंदोली । सीलवियलाण पुरिसाहमाण नूणं समावडइ ॥१८॥ दौर्भाग्यतर्जितेन पृष्टः कापालिकस्ततस्तेन । तव काप्यस्ति विद्या सौभाग्यकरी विशेषेण ? ॥९॥ स भणत्यस्ति त्रिपुराविद्या सद्योऽपि ददाति सौभाग्यम् । या स्मरणमात्रेणापि विधिना संसाधिता सती ॥६॥ ततो भणितं दुर्गेण यद्येवं तदा प्रयच्छ मे विद्याम् । कृत्वा गुरुप्रसादं तेनापि विधिना वितीर्णा सा ॥७॥ कणवीरकुसुमला सगुग्गुलु गृहीत्वाऽन्यदा दुर्गः । त्रिपुराविद्यादेवीप्रसाधनार्थ गतो मलये ॥८॥ तावद्यावत्तत्र नृपमन्दिरस्य द्वारे केवली दृष्टः । देशयन् सुगतिपथं किन्नर नरसुरसमूहस्य ।।९।। ततः स परिचिन्तयति नूनं सौभाग्यगुणनिधिरेषः । सिद्धत्रिपुरादिविद्यः कोऽपि महात्मा महासिद्धः ॥१०॥ सातिशयैव विद्येतस्य कापालिकात, तस्मादेनम् । प्रार्थये कामपि विद्यामिति हेतोर्वन्दितः साधुः ॥११॥ तेनापि धर्मलाभो दत्तः संभाषितश्चोपविष्टः । मुनिनापि समारब्धा धर्मकथा तमप्युद्दिश्य ॥१२॥ कामं कामासक्तो विद्यामन्त्रैश्चूर्णयोगैः । रमणीर्मोह यित्वा यो मुझे स च कालेन ॥१३॥ न च मुञ्चति परदारान् गम्यागम्यां च न त्यजति कदापि । इह जन्मन्यपि प्राप्नोति पापस्ततस्तीक्ष्णःखानि ॥ 'अधिकं तथा दौर्भाग्यं भवत्यनिष्टश्च सर्वलोकस्य । दौर्भाग्यदुःखनटितः स भ्रमति भीमभवगहने ॥१५॥ न्यायागता अपि भोगा भयावहाः कर्मबन्धहेतवश्च । किं पुनरुन्मार्गगताः समर्गलं गलितगुणगरिमाणः ।। इतरस्तनुरपि गुणो मा भवतु, भवतु केवलं शीलम् । यो जीवानां मनोवाञ्छितानि कार्याणि पूरयति ॥१७॥ १ ख, ग नियमं 1२ ख. गवदऊणं विज्ज पत्थिन इइ गुणिनमः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216