Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 127
________________ सुपासनाह-चरिश्रम्मि जत्थेव इत्थियाणं ममवाओ तत्थ निच्छियं जाइ । अह कुमरपालखत्तियदुहियाए अहियरूवाए ॥९७॥ लद्धो सरीरफासे तीए परिरंभण करेमाणो । दिट्ठो तज्जणएणं निमूडिउं कंवघाएहिं ॥९८॥ बद्धो चोरुव्य तओ पक्खित्तो चारयम्मि चिंतेइ । हद्धी मह वयभंगा फलिओ इहयपि पावतरू ।।९९॥ जइ कहवि एकवारं इमाउ दुक्खाउ नणु विच्छुट्टिस्सं । तो न पुणोवि करिस्स एवमहं कामकीलति ॥ तो पिउणा बहुदविणेण मोइओ नियगिहम्मि सो नीओ । बीयदिणे मरिऊणं नागकुमारो समुप्पन्नो तत्तो भमिऊण भवे भवक्खयं पाविही य सोऽवस्सं । धणदेवो उण तइए भवम्मि सिवसंपयं लहिही ।। कीलाए कामं पइ पावइ धणउव्व इहभवेवि दुहं । तम्हा विवेइणा सा परिहरियव्वा पयत्तेण ॥१०३॥ परिहरिअणंगकीलं धरेइ जो बंभचेरवयमसमं । सो पावइ निव्वाणं अशा कम्मक्रवयं काउं ।।१०४॥ ॥ इति चतुर्थवते तृतीयातिचारविपाके धनदत्तकथानकं समाप्तम् ॥ कन्नाहललाभत्थं परवीवाहं करेइ पुन्नट्ठा । सो दुहसायरमग्गो दुग्गो इव पावइ अणत्थं ॥१॥ तथाहि;अत्थि अवंतीविसए उज्जेणी पुरवरी जयपसिद्धा । कुलभूसणो य सिट्टी तब्भज्जा भूमणानामा ॥२॥ ताण सुओ संजाओ दुग्गो नामेण जोव्वणत्थोवि । बालोच्चिय चिट्टाए उम्मत्तो भमइ पुरमझे ॥३॥ दोहग्गकम्मवसओ रमणी मणसावि तं न पत्थेइ । नेहेणवि आलविया अकोसे से पयच्छेइ ॥४॥ यत्रैव स्त्रीणां समवायस्तत्र निश्चितं याति । अथ कुमारपालक्षत्त्रियदुहितुरधिकरूपायाः ॥२७॥ लुब्धः शरीरस्पर्श तस्याः परिरम्भं कुर्वाणः । दृष्टस्तजनकेन निहत्य कम्बाघातैः ॥९८॥ बद्धश्चौर इव ततः प्रक्षिप्तश्चारके चिन्तयति । हा धिग् मम व्रतभङ्गात्फलित इहापि पापतरुः ॥१९॥ यदि कथमप्येकवारमस्माद् दुःखान्ननु विच्छोटिष्यामि । ततो न पुनरपि करिष्य एवमहं कामक्रीडामिति । ततः पित्रा बहुद्रविणेन मोचितो निजगृहे स नीतः । द्वितीय दिने मृत्वा नागकुमारः समुत्पन्नः ॥१०१॥ ततो भ्रान्त्वा भवे भवक्षयं प्राप्स्यति च सोऽवश्यम् । धनदेवः पुनस्तृतीये भवे शिवसंपदं लप्स्यते ॥ १०२ क्रीडया कामं प्रति प्राप्नोति धन इवेहभवेऽपि दुःखम् । तस्माद्विवकिना सा परिहर्तव्या प्रयत्नेन ॥१०॥ परिहृत्यानङ्गक्रीडा धरति यो ब्रह्मचर्यव्रतमसमम् । स प्राप्नोति निर्वाणमचिरात्कर्मक्षयं कृत्वा ॥१०४॥ - कन्याफललाभार्थ परवीवाहं करोति पुण्यार्थम् । स दुःखसागरमग्नो दुर्ग इव प्राप्नोत्यनर्थम् ॥१॥ अस्त्यवन्तीविषय उज्जयिनी पुरीवरा जगत्प्रसिद्धा । कुलभूषणश्च श्रेष्ठी तद्भार्या भूषणानामा ॥२॥ तयोः सुतः संजातो दुर्गा नाम्ना यौवनस्थोऽपि । बाल एव चेष्टयोन्मत्तो भ्रमति पुरमध्ये ॥३॥ दौर्भाग्यकर्मवशतो रमणी मनसापि तं न प्रार्थयते । स्नेहनाप्यालपिताऽऽक्रोशांस्तस्य प्रयच्छति ॥४॥ १ब, ग. "मास जयनन्ना । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216