Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 134
________________ सुजसकहा । ४०३ अह सो वसानंदी तज्जगणि नियवि चितए किमियं । सा सोहग्गसिरी जा सिहिम्मि जाए मए चत्ता १ ॥ चिंतंतस्स इमस्स तीए सयमेव आसणं दिनं । सोवि उवविसिवि खामइ तं देवि पणयवयणेहिं ॥ ५० ॥ तथाहि ; इय खमसु पिए! मह इन्हि जे तइया निग्विणं कथं कम्मं । कुनिमित्तिओ निमित्तं जाओ तुम्हाण चायम्पि ॥ इच्चाइ जाव जंपर ने पइ ता पभणए इमं देवी । को तुह दोसो पिययम ! दोसो अम्हाण कम्मस्स || ५२ || जओ । जं जेण पावियवं सुहमसुहं वावि जीवलोगम्मि । तं पाविज्जइ नियमा पडियारो नत्थि एयस्स ॥५३॥ भणिओय निओ पुत्त वच्छ ! इमं नमह तुह पिया एस । तेणवि तहत्ति विहियं राया आलिंगिऊण तयं ॥ नियअंके संकामइ कमेण पुच्छे वइयरं सव्वं । देवीपसूयणाओ परिणयतं कहइ सोवि ॥ ५५ ॥ तो भणियं नरवणा तुमं नरिंदो इहेव तत्थेव । आगच्छ मए सद्धिं जेणभिसिंचामि रज्जम्मि || ५६ || सह सोहग्गसिरीए तो पत्ता गयपुरम्मि ते दोवि । अहिसित्तो नियरज्जे रन्ना सुजसो तहिं तेणं ॥५७॥ बिल्ला नियजणणी पणया गंतूण जणयुपाया य | सिट्टिवरिट्ठम्मि पए ठविओ जणओवि, इत्तो य ।। या वाहनंदी froes दिक्खं नवरस नरवणो । मोरज्झओ य सुजसो जायाई दुनि नामाई ॥ ५९ ॥ कमलसिरीपमुहाहिं देवीहिं समं लले सोवि तओ । कामे तिव्वहिलासो से अइसयदारुणो जाओ || ६० ॥ रमइ रमणीहिं सद्धिं अणवरयं रथरसम्मि आसत्तो । कमलसिरीए भणिओ अह अनया विजयपणयाए || प्राप्तोऽटवीनिर्मापितानजनगरे तत्र निजजननीम् । प्रणमति कमलाश्रया समं तथा नृपकुमारैः ||४८ || अथ स विशाखनन्दी तज्जननीं दृष्ट्रा चिन्तयति किमियम् । सा सौभाग्यश्रीर्या शिखिनि जाते मया त्यक्ता ? | इति चिन्तयतोऽस्य तथा स्वयमेवासनं दत्तम् । सोऽप्युपविश्य क्षमयति तां देवीं प्रणयवचनैः ॥१०॥ क्षमस्व प्रिये ! मामिदानीं यत्तदा निर्घृणं कृतं कर्म । कुनैमित्तिको निमित्तं जातो युवयोस्त्यागे ।।११।। इत्यादि यावज्जल्पति तं प्रति तावत्प्रभणती देवी । कस्तव दोषः प्रियतम ! दोष आवयोः कर्मणः ॥५२॥ यतः । यद्येन प्राप्तव्यं सुखमसुखं वापि जीवलोके । तत्प्राप्यते नियमात्प्रतिकारो नास्त्येतस्य ॥ ५३ ॥ भणितश्च निजः पुत्रो वत्स ! इमं नम, तव पितैषः । तेनापि तथेति विहितं राजाऽऽलिङ्ग्य तम् ॥ ५४ ॥ निजाङ्के संक्रमयति क्रमेण पृच्छति व्यतिकरं सर्वम् । देवीप्रसवनात् परिणयनान्तं कथयति सोऽपि ॥५५॥ ततो भणितं नरपतिना त्वं नरेन्द्र इहापि तत्रापि । आगच्छ मया सार्धं येनाभिषिञ्चामि राज्ये ॥ ५६ ॥ सह सौभाग्यश्रिया ततः प्राप्तौ गजपुरे तौ द्वावपि । अभिषिक्तो विजराज्ये राज्ञा सुयशास्तत्र तेन ॥ ५७॥ पूर्वीया निजजननी प्रणता गत्वा जनकपादाश्च । श्रेष्ठिवरिष्ठे पदे स्थापितो जनकोऽपि, इतश्च ॥५८॥ राजा विशाखनन्दी गृह्णाति दीक्षां नवस्य नरपतेः । मोरध्वजश्च सुयशा जाते द्वे नामनी ॥५९॥ कमलश्रीप्रमुखाभिर्देवीभिः समं ललति सोऽपि ततः । कामे तीव्राभिलाषस्तस्यातिशय दारुणो.अ जातः ॥ ६० ॥ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216