Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 139
________________ सुपासनाह-चरिअम्मि जलल चलमिव विज्जुलया चवलजीविए को णु । घरघणकज्जे विउसो कुणइ विवायं सर्वधर्हि ? ॥ जाणिय जिणवयणाणं भावियभत्र भूरिदुहसवाणं । जं जायइ इह कलहो अहह अहो ! मोहमाह ||२९|| तो ते संवेगपरा परोपरं खामयंति अवराहं । मा हु कसायवसाणं सम्मत्तं गलउ अम्हाणं ||३०|| अह भारियाए भणिओ सेणो जह नियघरं सदव्वंपि । पुत्ताण तए दिन्नं ता तं कह होहिसि इयाणि ? || तो सेणेण भणियं जस्स मणे जिणमयं सया वसइ । तस्त्रत्थेण घरेणव चिंतामणिणावि का गणणा ? ॥ तो ती सो भणिओ भ्रम भिक्खं संपयं वयं गहिरं । समसाणे सुन्नघरे देवउले वावि तं वससु ||३३॥ सो भइ वसु धीरा कमेण एयंपि आयरिस्सामि । इहलोइअंपि दंसेमि ताव तुह धम्ममाहप्पं ||३४|| इ भणि हाओ पत्तो नियमित्तमंतिगेहम्मि | साहइ कुटुंबवत्तं तप्पुरओ मग्गर गिपि ||३५|| भणइ सचिवो वि बंधव ! निवगिहमत्थित्ति मोग्गडपविद्धं । किंतु सदोसं न हुवसइ कोवि कश्यावि तम्मि गिहे ।। ज पुणधम्मभावा भविस्सइ वंतरो न तुह किंपि । तो तेण सउणगंठी बद्धो पत्तो य तम्मि गिहे ||३७|| निस्सीहियं करे अणुजाणात्रिय गओ स गिहमच्झे । ईरियं पडिकमित्ता सज्झायं कुणइ सो एवं ||३८| तथाहि: - ४०८ गयमेयज्जमहामुणिखंदगसीसाइसाहुचरियाई । सुमरंतो कह कुप्पसि एत्तियमित्तेविरे जीव ! ||३९|| पिच्छ पाणविणासेवि न परिउस्संति जे महासत्ता । तुज्झ पुण हीणसत्तस्स वयण मित्तेवि एस खमा । रे जीव ! सुहदुहेसुं निमित्तमित्तं परो जियाणंति । सकयफलं भुजंतो कीस मुहा कुप्पसि परस्स ?||४१| जललवचले विभवे विद्युल्लताचपलजीविते को नु । गृहधनकार्ये विद्वान् करोति विवादं स्वबन्धुभिः ? ॥२८॥ ज्ञातजिनवचनानां भावितभव भूरिदुःखस्वरूपाणाम् । यज्जायत इह कलहोऽहह अहो ! मोहमाहात्म्यम् ||२९॥ ततस्ते संवेगपराः परस्परं क्षमयन्त्यपराधम् । मा खलु कषायवशानां सम्यक्त्वं गलत्वस्माकम् ||३०|| अथ भार्यया भणितः सेनो यथा निजगृह सद्रव्यमपि । पुत्रेभ्यस्त्वया दत्तं ततस्त्वं कथं भविष्यसीदानीम् ? ॥ ततः सेनेन भणितं यस्य मनसि जिनमतं सदा वसति । तस्यार्थेन गृहेण वा चिन्तामणिनापि का गणना ? || ततस्तया स भणितो भ्रमं भिक्षां सांप्रतं व्रतं गृहीत्वा । श्मशाने शून्यगृहे देवकुले वापि त्वं वस ||३३|| स भणति भव धीरा क्रमेणैतदप्याचरिष्यामि । ऐहलोकिकमपि दर्शयामि तावत्तत्व धर्ममाहात्म्यम् ॥ ३४॥ इति भणित्वा गेहात् प्राप्तो निमित्त्रमन्त्रि गेहें । कथयति कुटुम्बवृत्तं तत्पुरतो मार्गयति गृहमपि ॥३५॥ भणति सचिवोऽपि बान्धव ! नृपगृह मस्तीति मुद्गरप्रविष्टम् । किन्तु सदोषं न हि वसतेि कोऽपि कदापि तस्मिन् गृहे ॥ यदि पुनर्वर्मप्रभावात्प्रभविष्यति त्र्यन्तरो न तव किमपि । ततस्तेन शकुनग्रन्थिर्बद्धः प्राप्तश्च तस्मिन् गृहे ||३७|| नैषेधिक कृत्वाऽनुज्ञाप्य गतः स गृहमध्ये । ईर्ष्या प्रतिक्रम्य स्वाध्यायं करोति स एवम् ॥ ३८ ॥ गजमेतार्यमहामुनिस्कन्दकशिष्यादिसाधुचरितानि । स्मरन् कथं कुप्यसि एतावन्मात्रेऽपि रे जीव ! ||३९|| पश्य प्राणविनाशेऽपि न परिद्विषन्ति ये महासत्त्वाः । तव पुनहींनसत्त्वस्य वचनमात्रेऽप्येषा क्षमा ॥ ४० ॥ रे जीव ! सुखदुःखेषु निमित्तमात्रं परो जीवानामिति । स्वकृतफलं भुञ्जानः कस्मान्मुधा कुप्यसि परस्मै ! || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216