Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४१०
सुगासनाह-चरिअम्मि--- जे परमंगुलकरणेण अप्पणो मंगलं पकप्पति । जिणवयणबाहिरा ते न मुणति हि तत्तओ सहियं ॥ ता अप्पहियं धम्म मोत्तुं अन्न न विज्जए लोए । ता तत्थ तए सुरवर ! कायव्वो उज्जमो निचं ॥५८५ तो सो तहत्ति भणिउ गओ तओ दिणयरम्म उइयम्मि । तन्भज्जा पुरमझे गवेसयंती गिहे तम्मि॥१९॥ पत्ता पिच्छइ मिटिं विसिटुआहरणरेहिरसरीरं । पमणइ अहं निव्यिन्ना गवेसयंती तुम सुहय ! ॥६०। केण इमं आहरणं केण य दव्वं विइन्नयं एवं ? । सो भणइ पिए ! धम्मेण चेव मा पुच्छसु तमन्नं ।।६१॥ तो तक्खणेण सिट्ठी पत्तो जिणमंदिरम्मि जिणपूयं । काउं सवित्थरं चिय काराव पवरपिच्छणयं ॥६२। सम्माणे उं जायगजणपि नमिऊण गुरुजणं पयओ । पत्तो सो तम्मि गिहे भुंजइ साहम्मियसमेओ॥६३। रयणीय वंतरो सो रायनिहीओ अपत्थिओवि लहुँ । उक्खणिउं कलससयं सिट्ठिगिहे खिवइ नेहेण ॥ भणइ य मा निवइभयं काहिसि सिच्छाए देसु दाणाई । वइयम्मि इमे दव्वे पुणरवि य समप्पइस्सामि । जा किल किंचिवि भणिही ताव गओ वंतरो नियं ठाणं । सिट्ठी पिच्छिवि कलसे निवनामंकिए सहसा घित्तणं पच्चूसे उवायण सुयणलोयपरियरिओ । निवदंसण करेई कहइ य सुरविहियवुत्तंत ॥६७॥ रायावि कलसमेगं आणावइ पिच्छए निययनामं । तो तुटो भणइ इमं मएवि तुह चेव दिन्नंति ।।६८ तो संतोसपरेणं भणियं सेणेण देव ! दस लक्खा । जे वंतरेण दिन्ना ताणवि मज्झाउ इगलखो ॥६९ मह सत्ताए सेसं नवलक्खपमाणयं तुज दव्वं । तं धम्मे दाहिस्सं वंतरवयणेण पुनहा ॥७०॥ .
यत् परहित विधीयते जिनेन्द्रवचनानुसारतः सम्यक् । परिणमत आत्मनस्तद् हितभावेन न संदेहः ॥५६॥ ये परानिष्टकरणेनात्मनो मङ्गलं प्रकल्पयन्ति । जिनवचनबाह्यास्ते न जानन्ति हि तत्त्वतः स्वहितम् ॥५५॥ तस्मादात्महितं धर्म मुक्त्वाऽन्यद् न विद्यते लोके । तस्मात्तत्र त्वया सुरवर ! कर्तव्य उद्यमो नित्यम् ॥१८॥ ततः स तथेति भणित्वा गतस्ततो दिनकर उदिते । तद्भार्या पुरमध्ये गवेषयन्ती गृहे तस्मिन् ॥५९॥ प्राप्ता पश्यति श्रेष्ठिनं विशिष्टाभरणराजितृशरीरम् । प्रभणत्यहं निर्विण्णा गवेषयन्ती त्वां सुभग! ॥६॥ केनेदमाभरणं केन च द्रव्यं वितीणमेतत् ! । स भणति प्रिय! धर्मेणैव मा पृच्छ त्वमन्यत् ॥६१॥ . ततस्तत्क्षणेन श्रेष्ठी प्राप्तो जिनमन्दिरे जिनपूजाम् । कृत्वा सविस्तरमेव कारयति प्रवरप्रेक्षणकम् ॥६२॥ सम्मान्य याचकजनमपि नत्वा गुरुजनं प्रयतः । प्राप्तः स तस्मिन् गृहे भुङ्क्ते साधर्मिकसमेतः ॥६॥ रजन्यां व्यन्तरः स राजनिधितोऽप्रार्थितोऽपि लघु । उत्खाय कलशशतं श्रेष्ठिगृहे क्षिपति स्नेहेन ॥६४॥ भणीत च मा नृपतिभयं कार्षीः स्वेच्छया देहि दानानि । व्ययितेऽस्मिन्द्रव्ये पुनरपि च समर्पयिष्यामि || यावत्किल किश्चिदपि भणिष्यति तावद्गतो व्यन्तरो निजं स्थानम् । श्रेष्ठी दृष्ट्वा कलशान्नृपनामाङ्कितान् सहसा । गृहीत्वा प्रत्यूष उपायनं सुजनलोकपरिकरितः । नृपदर्शनं करोति कथयति च सुरविहितवृत्तान्तम् ॥६७॥ राजापि कलशमेकमानाययति पश्यति निजनाम । ततस्तुष्टो भणतीमं मयापि तुभ्यमेव दत्तमिति ॥६॥ ततः संतोषपरेण मणितं सेनेन देव ! दश लक्षाः । ये व्यन्तरेण दत्तास्तेषामपि मध्यादेकलक्षः ॥६९।।
१ ग. इत्थ
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216