Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 131
________________ ४०० सुपासनाह-चारअम्मिकालक्रवरियइ एसो तो सा रोसेण भणइ तयभिमुहं । मइ जीवंतीए इमं न होइ ता जाउ दव्यंपि ॥६॥ किं किज्जइ लच्छीए पुत्तविउत्ताण पिययम ! जयम्मि । चिरपवसियावि लच्छी आणिज्जइ पुणवि पुत्तेहिं ॥ तो अन्नया य तेण नियसीसं हारिय रमंतेणं । पारिएहिं नीओ पिउणो पासम्मि तेणावि ॥८॥ तजणणीए पासे पेसविओ तीइ निययआहरणं । दाऊण मोइओ सो तयारीणं सयासाओ ।।९।। पुणरवि रमेइ पुणरवि य हारए सीमहत्थचरणाइं । तो अन्नया से नीओ जणयगिहे बंधिउं तेहि।।१०॥ सिरछेयं कुणमाणा भणिया सुजसेण उववणस्संतो। अत्थि महतायदव्वं आगच्छह जेण दंसेमि ॥११॥ तो तत्थ गयाणं सो दसइ ठाणंपि किंपि कवडेण । तक्खणणवावडे ते नाउं दूरेग सो नट्ठो ॥१२॥ पत्तो आरामजिणिंदमंदिरे अजियनाहसरणं सो । पुट्टीए तेवि पत्ता खलिया केणावि सड्ढेणं ॥१३॥ एत्थंतरम्मि पत्तो सुदाढविज्जाहरो तहिं भवणे । उक्खयखग्गा दिहा जूयारा तेणवि दुवारे ॥१४॥ तो पुट्ठो सो सड्ढो तेणवि कहियं जहेस जिणसरणं । पडिवन्नो, ता एयं नाहं एयाण अप्पेमि ॥१५॥ विज्जाहरेण तत्तो आरोवेऊण सो विमाणम्मि । नंदीसरम्मि नीओ वावन्नजिणालयं दट्टुं ॥१६॥ सो कोवि समुल्लसिओ आणदो तम्मणम्मि बहुपावं । जेण खणेण विलीण तमंव रविदंसणेण तहिं ॥१७॥ तत्थवि चारणसमणं सुजसो वंदेइ सुणेइ तस्संते । विज्जाहरेण सहिओ सावयधम्मपि बारसहा ॥१८॥ पडिवज्जइ य पमोएण गिण्हए तह य जयरमणम्मि । नियमं जावज्जीव तो सो विज्जाहरो तुटो ॥१९॥ कालक्षरीयत्येष ततः सा रोषेण भणति तदभिमुखम् । मयि जीवन्त्यामिदं न भवति तस्माद्यातु द्रव्यमपि ॥६॥ किं कियते लक्ष्म्या पुत्रवियुक्तयोः प्रियतम ! जगति । चिरप्रोषितापि लक्ष्मीरानीयते पुनरपि पुत्रैः ॥७॥ ततोऽन्यदा च तेन निजशीर्ष नाशितं रममाणेन । द्यूतकारकैतिः पितुः पार्थे तेनापि ॥८॥ तजनन्याः पार्श्वे प्रेषितस्तया निजाभरणम् । दत्त्वा मोचितः स द्यूतकारिणां सकाशात् ॥९॥ पुनरपि रमते पुनरपि च नाशयति शीर्षहस्तचरणादि । ततोऽन्यदा स नीतो जनकगृहे बद्ध्वा तैः ॥१०॥ शिरश्छेदं कुर्वाणा भणिता सुयशसोपवनस्यान्तः । अस्ति मत्तातद्रव्यमागच्छत येन दर्शयामि ॥११॥ ततस्तत्र गतेभ्यः स दर्शयति स्थानमपि किमपि कपटेन । नत्खननव्यामृतांस्तान ज्ञात्वा दूरेण स नष्टः ॥१२॥ प्राप्त आरामजिनेन्द्रमन्दिरेऽजितनाथशरणं सः । पृष्ठे तेऽपि प्राप्ता : स्खलिताः केनापि श्राद्धेन ॥१३॥ अत्रान्तरे प्राप्तः सुदंष्ट्रविद्याधरस्तत्र भवने । उत्खातखड्गा दृष्टा तकारास्तेनापि द्वारे ॥१४॥ ततः पृष्टः स श्राद्धस्तेनापि कथितं यथैष जिनशरणम् । प्रतिपन्नः, तस्मादेतं नाहमेतेषामर्पयामि ॥१५॥ . विद्याधरेण तत आरोग्य स विमाने । नन्दीश्वरे नीतो द्विपञ्चाशज्जिनालयं दृष्ट्रा ।।१६।। स कोऽपि समुल्लसित आनन्दस्तन्मनसि बहुपापम् । येन क्षणेन विलीनं तम इव रविदर्शनेन तत्र ॥१७॥ तत्रापि चारणश्रमणं सुयशा वन्दते शृणोति तस्यान्ते । विद्याधरेण सहितः श्रावकधर्ममपि द्वादशधा॥१८॥ प्रतिपद्यते च प्रमोदेन गृह्णाति तथा च धुतरमणे । नियमं यावर्जावं ततः स विद्याधरस्तुष्टः ।।१९।। ख. ग य नीओ सो तेहि घरम्मि बंधे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216