Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
सुजसकहा।
३६६
सो सव्वत्थ गसिवि आणावउँ घरम्म कन्नाओ । ताणुचिया कुमरावि हु आहूया लग्गदिवसम्मि॥३३॥ .नियनिय जन्नत्ताए जुत्ता पविसंति अहमहमिगाए । मंडवदारे जाया तत्थवि पढगप्पवेसत्थं ॥३४॥ जुझंति परुप्परओ वायाए तह य खग्गयाएहिं । ता जाव महाजुझं जन्नत्ताणं तया जायं ॥३५॥ तं निसुणिऊण दुग्गो वेगेण गओ निवारणटाए । ते वारंतो विद्धो सरेण केणावि तो नहो ॥३६॥ पत्तो गिहम्मि घारण पीडिओ पुकरेइ चिंतइ य । तुरियवयतुरियअइयाररुक्खकुसुमोग्गमो एस ॥३७॥ इण्डिपि हु संजाओ पाविस्सं पुण फलं खु पिञ्चभवे । ता सव्वहा हओ हं जं अइयरियं चउत्थवयं ॥३८॥ इय चिंततो पत्तो पंचत्तं भवणवासिमझम्पि । उक्वन्नो तत्तोवि हु तइयभवे सिवसुहं लहिही ॥३९॥
॥ इति चतुर्थवततुर्यातिचारविपाके दुर्गकथानिका समाप्ता ॥
जो सदाइसु गिद्धो विद्रो मयणस्स तिक्खभल्लीहिं । कामे तिव्वहिलासी सुजसो इव सो दुही होइ ॥१॥ तथाहि ;चंदणवणंव बहुभोगिसंगयं गयपुरं पुरं अत्थि । अत्थियणकप्पसाही विसाहनंदी तहिं राया ॥२॥ तत्थ य निवसइ सिट्ठी पियवयणो तस्स भारिया सुलसा । सुजसो ताणं तणओ सुवियलो जूयवसणी य ॥ सणिय सणियं बालत्तणाओ तणुयाइं तट्टवट्टाई । अवहरिवि नियधराओ हारेइ रहम्मि खिल्लंतो ॥४॥ तो कमसो वदंतेण तेण बहु हारियं रमंतेण । तायधणं तो तेणं भणिया भज्जा पिए! पुत्तो ।।५।।
इति प्रतिदिनमपि प्रभणति स तं ततस्तेन तदुपरोधेन । भणितो दश कन्या विवाहयिष्याम्यहं ततः ॥३२॥ स सर्वत्र गवेषयित्वाऽऽनीय गृहे कन्याः । तासामुचिताः कुमारा अपि खल्वाहता लग्नदिवसे ॥३३॥ निजनिजजनतया युक्ताः प्रविशन्त्यहमहमिकया । मण्डपद्वारे यातास्तत्रापि प्रथमप्रवेशार्थम् ॥३४॥ युध्यन्ते परस्परतो वाचा तथा च खड्गवातैः । तावद्यावन्महायुद्धं जनतानां तदा जातम् ॥३५॥ तत् श्रुत्वा दुर्गो वेगेन गतो निवारणार्थम् । तान् वारयन् विद्धः शरेण केनापि ततो नष्टः ॥३६॥ प्राप्तो गृहे घातेन पीडितः पूत्करोति चिन्तयति च । तुर्यत्रततुर्यातिचारवृक्षकुसुमोद्गम एषः ॥३७॥ इदानीमपि खलु संजातः प्राप्स्यामि पुन: फलं तु प्रेत्यभवे । तस्मात्सर्वथा हतोऽहं यदतिचरितं चतुर्थव्रतम्।।३८॥ इति चिन्तयन् प्रातः पञ्चत्वं भवनवासिमध्ये । उपपन्नस्ततोऽपि हि तृतीयभवे शिवसुखं लप्स्यते ॥३९॥
यः शब्दादिषु गृद्धो विद्धो मदनस्य तीक्ष्णभल्लैः । कामे तीव्राभिलाषी सुयशा इव स दुःखी भवति ॥१॥ चन्दनवनमिव बहुभोगिसंगतं गजपुरं पुरमस्ति । अर्थिजनकल्पशाखी विशाखनन्दी तत्र राजा ॥२॥ तत्र च निवसति श्रेष्ठी प्रियवचनस्तस्य मार्या सुलसा । सुयशास्तयोस्तनयः श्रुतविकलो द्यूतव्यसनी च ॥३॥ शनैः शनैर्बालत्वात् तनून्वाभरणानि । अपहृत्य निजगृहाद नाशयति रहसि खेलन् ॥४॥ ततः क्रमशो वर्धमानेन तेन बहु नाशितं रममाणेन । तातधनं ततस्तेन भणिता भार्या प्रिये ! पुत्रः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216