Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
धीरकुमारकहा।
३७६ राया य पालइ पयं नीईए जिणमयं पभावितो । सव्वत्थ कयपमाणं मंतिसुयं कुणइ अप्पसमं ॥१४०॥ रिउमद्दणनरवरपेसिएण लेहेण जाइ सिरिनिलए । सारपरिवारसहिओ विमलम्मि निहित्तरज्जभरो ।। विनायधम्मतत्तो रिउमदणनरवरोवि पुत्ताओ। तस्सप्पियरज्जभरो विहिणा पडिवज्जए दिक्ख।।१४२॥ राया वीरकुमारो सुचिरं परिपालिऊण गिहिधम्मं । रणधवलरायरिसिणा पयमूले गहिय पव्वज्जं ॥ नाणाविहदेससरोवरेसु भवियारविंदवणनिवहे । पडिबोहिऊणं सुचिरं पत्तो सूरव्व निव्वाणं ॥१४४॥ इय मयणमडप्फहभंजणेण संजणियजणचमक्कारो । वीरकुमारो पत्तो कल्लाणपरंपरं परमं ॥१४॥ इह लोएवि अगम्मागमणाइनिबंधणं न पाउणइ । सव्वजणगरहणीयत्तमिह विसए सोवि दिटुंतो ॥ जह इमिणा तुरियवयं तरुणेणवि पालियं निरइयारं । तह अन्नेणवि एयं पालेयव्वं पयत्तेण ॥१४७॥
॥ इति चतुर्थव्रते वीरकुमारदृष्टान्तः समाप्तः ।।
राजा च पालयति प्रजां नीत्या जिनमतं प्रभावयन् । सर्वत्र कृतप्रमाणं मन्त्रिसुतं करोत्यात्मसमम् ॥१४॥ रिपुमर्दननरवरप्रेषितेन लेखेन याति श्रीनिलये । सारपरिवारसहितो विमले निहितराज्यभरः ॥१४१॥ विज्ञातधर्मतत्त्वो रिपुमर्दननरवरोऽपि पुत्रात् । तस्मा अर्पितराज्यभरो विधिना प्रतिपद्यते दीक्षाम् ॥१४२॥ राजा वीरकुमारः सुचिरं परिपाल्य गृहिधर्मम् । रणधवलराजर्षेः पदमूले गृहीत्वा प्रव्रज्याम् ॥१४३॥ नानाविधदेशसरोवरेषु भव्यारविन्दवननिवहान् । प्रतिबोध्य सुचिरं प्राप्तः सूर इव निर्वाणम् ॥१४४॥ इति मदनगर्वभञ्जनेन संजनितजनचमत्कारः । वीरकुमारः प्राप्तः कल्याणपरम्परां परमाम् ॥१४॥ इह लोकेऽप्यगम्यागमनादिनिबन्धनं न प्राप्नोति । सर्वजनगर्हणीयत्वमिह विषये सोऽपि दृष्टान्तः ॥१४६॥ यथानेन तुर्यव्रतं तरुणेनापि पालितं निरतिचारम् । तथाऽन्येनाप्येतत् पालयितव्यं प्रयत्नेन ॥१४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216