Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
सागरचंदकहा |
३६७
तो सागरो पाणिपायपसायओ मए पत्तो । जिणधम्मो, किं इमिणा रज्जेणं पावकज्जेणं १ || ५८ ॥ तो जणयं गुणचंदो निययावासम्मि नेइ सगिहे उ । सामरचंदो चिह्न कहइ नरिदरस गुणचंदो ॥ ५९ ॥ मुणिदंसणवत्ततं पुच्छइ तह जामि वेदिउं तमहं । भणइ नरिंदो एमो अम्हेवि, तओ नरवरिंदो ॥ ६० ॥ गुणचंद सकलतो सागरचंदोवि सुमइजणयजुओ । वंदंति मुणि गंतुं सुणंति धम्मं, तओ राया ॥ ६१ ॥ सम्पत्तं पडिवज्जइ गुणचंदोऽणुब्वयाई अन्ने उ । सम्मत्तमित्तमत्ररे जहसत्तीए, निवइपमुहा ||६२ || देऊ साहु पत्ता नियनियगिहेसु, गुणचंदो । छणचंदो इव गयणं पभावए पत्रयणं पयओ ॥ ६३ ॥ सागरचंदो हर विए य तम्मित्तं । जित्तियमित्तेण कुटुंबउयरपरिपूरणं होई || ६४ || गुणचं देण सविहवे अणिसं दितेवि विविभंगीहि । मिच्छाभिमाणनडिओ अणुणिज्जंतोवि नो लेइ ॥ ६५ ॥ किंच गुणचंदरिद्धिं डज्झइ दट्ठूण सोवि ईसाए । दविणपिवासाए तहा पीडिज्जइ अइदढं तत्तो ॥ ६६ ॥ आसोइयाइमीसं चोलं घुसिणं कुसुंभसंमीसं । कत्थूरिं करणीए तह कप्पूराइदव्वाई ॥६७॥ वित्तॄण मिच्छभूमीए जाइ अह तेण कोवि कम्पयरो | अवमाणिओ सरूवं तं पयडइ मिच्छनाहस्स ॥ सो त भंडं सव्वं उद्दालिय लेइ खिवइ गुत्तीए । तत्थ य छुहाकिलंतो सो मरिडं वंतरी जाओ ॥ ६९ ॥ तत्तो अइयारफलं सुमरंतो मणुयजम्मअणुभूयं । पञ्चक्रखमणुहवंतो तं च कुदेवत्तमणुपत्तं ॥ ७० ॥ पच्छायावपवत्तो जहसत्तीए जिर्णिदभवणेसु । संघप्पओयणेसु य उज्जमिंड पत्तमणुयत्तो ॥ ७२ ॥
ततस्तत्राहं दृष्टस्तव साधनिकेन, भणति तत इतरः । अनुभुङ्क्ष्व राज्यश्रियं मुनिदर्शनतो मया प्राप्ताम् ॥१७॥ ततः सागरः प्रजल्पति मुनिपादप्रसादतो मया प्राप्तः | जिनधर्मः, किमनेन राज्येन पापकार्येण ! ॥१८॥ ततो जनकं गुणचन्द्रो निजावासे नयति स्वगृहे तु । सागरचन्द्रस्तिष्ठति कथयति नरेन्द्रस्य गुणचन्द्रः ॥५९॥ मुनिदर्शनवृत्तान्तं पृच्छति तथा यामि वन्दितुं तमहम् । भणति नरेन्द्र एमो वयमपि ततो नरवरेन्द्रः ॥ ६० ॥ गुणचन्द्रः सकलत्रः सागरचन्द्रोऽपि सुमतिजनक युतः । वन्दन्ते मुनिं गत्वा शृण्वन्ति धर्म, ततो राजा ॥ ६१ ॥ सम्यक्त्वं प्रतिपद्यते गुणचन्द्रोऽणुत्रतान्यन्ये तु । सम्यक्त्वमात्रमपरे यथाशक्ति, नृपतिप्रमुखाः ॥६२॥ बन्दित्वा साधुं प्राप्ता निजनिजगृहेषु गुणचन्द्रः । क्षणचन्द्र इव गगनं प्रभावयति प्रवचनं प्रयतः ॥६३॥ सागरचन्द्रो हट्टे व्यवहरत्यर्जयति च तन्मात्रम् । यावन्मात्रेण कुटुम्बोदरपरिपूरणं भवति ॥ ६४ ॥ गुणचन्द्रेण स्वविभवेऽनिशं ददत्यपि विविधभङ्गिभिः । मिथ्याभिमाननटितोऽनुनीयमानोऽपि नो लाति ॥६५॥ किञ्च गुणचन्द्राद्ध दह्यते दृष्ट्वा सोऽपीया । द्रविणपिपासया तथा पीड्यतेऽतिदृढं ततः ॥ ६६ ॥ आसोतिकादिमिश्रं चोलं घुसृणं कुसुम्भसंमिश्रम् । कस्तूरी करण्या तथा कर्पूरादिद्रव्याणि ॥ ६७ ॥ गृहीत्वा म्लेच्छभूमौ यात्यथ तेन कोऽपि कर्मकरः । अपमानितः स्वरूपं तत्प्रकटयति म्लेच्छनाथस्य॥६८॥ स तद्भाण्डं सर्वमुद्दाल्य लाति क्षिपति गुप्तौ । तत्र च क्षुत्क्लान्तः स मृत्वा व्यन्तरो जातः ॥ ६९ ॥ ततोऽतिचार फलं स्मरन् मनुजजन्मानुभूतम् । प्रत्यक्षमनुभवंस्तच्च कुदेवत्वमनुप्राप्तम् ॥७०॥
१ ग. कोवि सम्मत्तमित्तं ज° ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216