Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 97
________________ सुपासनाह-चरिअम्मि--- तेणवि पुटो भाया मुणिपासाओ नियत्तमाणेहिं । तुम्हेहि किमणुभूयं, सागरचंदो तओ कहइ ॥४४॥ अवसउणाओ वलिओ पुरहुत्तं जाव ताव चोरेहिं । आहणिऊणं लउडेहिं पाडिओ धरणिवट्ठम्मि॥४५॥ वत्थाई चित्तूणं खिविउ वयणम्मि डेजयं अहयं । बद्धो रुक्खस्स थुडे गएसु चोरेसु पहिएण ॥४६॥ तत्थागएण दिट्टो करुणाए छोडिऊण मह दिनो। सालिकरंबो नियसंबलाओ तह पाइओ सलिलं ॥४७ तो चिंतिय मए इय सच्च गुणचंदभासियं जायं । सउणोवि असउणोच्चिय मुणी महप्पा मए गणिओ। फलिओ मह मणभावो ता अजवि तं मुणीसरं गंतुं । खामेमि तत्थ पुन्नोदएण जइ कहवि पावेमि।।४९। इय चिंतिऊण चलिओ दिट्ठो य मुणी तओपणमिऊणं। नियदोसंपयडेऊण खामिओ भणियमह मुणिणा। धम्माहम्माण फलं सययं पयडमिह वेयमाणोवि । भाविभदो वियाणइ इयरो य न याणए कहवि॥२१॥ एगोच्चिय संसारे सरणं जीवाण नियमओ धम्मो । अन्नं पुण सव्वंपि हु दुक्खाण निबंधणं चैव ।।५२। अन्नाणधो जीवो कसायवसगो य विसयगिद्धो य । दिट्ठ कहियपि फुडं पडिवजइ नेय सद्धम्मं ॥५३॥ सविवेगो पुण धम्मं काऊण विसुद्धमग्गसंपन्नो । तं नत्थि ज न पावइ कल्लाणपरंपरं परमं ॥५४॥ इय मुणिणा वित्थरओ जइगिहिभेएण साहिए धम्मे । गिहिधम्मो पडिवन्नो जइधम्मस्सासमत्थेण।।५५ पुव्यावराहमलखालणिकपच्छित्तजलपवाहेण । नीओ अप्पा सुद्धिं ठिएण मुणिपायमूलम्मि ॥५६॥ तो तत्थ अहं दिट्टो तुह साहणिएण, भणइ तो इयरो। अणु जसु रजसिरि मुणिदंसणओ मए पत्तं । चतुर्दिक्ष्वपि तेन प्रेषितं साधनं ततः सोऽपि । प्राप्तः साधनिकेनानीतस्तस्य पार्श्व ॥४३॥ तेनापि पृष्टो भ्राता मुनिपार्वाद निवर्तमानैः । युष्माभिः किमनुभूतं, सागरचन्द्रस्ततः कथयति ॥४४॥ अपशकुनाद् वलितः पुराभिमुखं यावत्तावच्चौरैः । आहत्य लगुडः पातितो धरणिपृष्ठे ॥४५॥ वस्त्रादीन् गृहीत्वा क्षिप्त्वा वदने वस्त्रमहम् । बद्धो वृक्षस्य मूले गतेषु चौरेषु पथिकेन ॥४६॥ . तत्रागतन दृष्टः करुणया छोटयित्वा मे दत्तः । शालिकरम्बो निजशम्बलात्तथा पायितः सलिलम् ॥४७॥ ततश्चिन्तितं मयेति सत्यं गुणचन्द्रभाषितं जातम् । शकुनोऽप्यशकुन एव मुनिमहात्मा मया गणितः ॥४८॥ फलितो मम मनोभावस्तस्मादद्यापि तं मुनीश्वरं गत्वा । क्षमयामि तत्र पुण्योदयेन यदि कथमपि प्राप्नुयाम्। इति चिन्तयित्वा चलितो दृष्टश्च मुनिस्ततः प्रणम्य । निजदोषं प्रकटय्य क्षमितो भणितमथ मुनिना ॥५०॥ धर्माधर्मयोः फलं सततं प्रकटमिह वेदयन्नपि । भाविभद्रो विजानातीतरश्च न जानाति कथमपि ॥५१॥ एक एव संसारे शरणं जीवानां नियमतो धर्मः । अन्यत् पुनः सर्वमपि खलु दुःखानां निबन्धनमेव ॥५२॥ अज्ञानान्धो जीवः कषायवशगश्च विषयगृद्धश्च । दृष्टं कथितमपि स्फुटं प्रतिपद्यते नैव सद्धर्मम् ॥५३॥ सविवेकः पुनधर्म कृत्वा विशुद्धमार्गसंपन्नः । तद् नास्ति यन्न प्राप्नोति कल्याणपरम्परां परमाम् ॥५४॥ इति मुनिना विस्तरतो यातगृहिभेदेन कथिते धर्मे । गृहिधर्मः प्रतिपन्नो यतिधर्मस्यासामर्थ्येन ॥५५॥ पूर्वापराधमलक्षालनैकप्रायश्चित्तजलप्रवाहेण । नीत आत्मा शुद्धिं स्थितेन मुनिपादमूले ॥१६॥ १ख, वुज । २ ख. ग. अदयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216