Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
जो वजइ परदारं सो सेवइ नो कयाइ परदारं । सकलत्ते संतुट्ठो सकलत्तो सो नरो होइ ॥१॥ उल्लसइ जसो कित्ती वियंभए वित्थरंति पुरिसत्था । परदारवजिणो इह भवेवि जह वीरकुमरस्स।।२॥ तथाहि ;पुरिसुत्तमकयसयणं सुरयणमहिय सुपोयकुलभवणं । अत्थि पुरं सुपसिद्धं जलहिस्स जलंव सिरिनिलय।। निलओ कलाण कल्लाणसंगओ गयघडाहिं संघडिओ । घडियविहत्तसकज्जो राया रिउमद्दणो नाम॥४॥ तस्सत्थि पिया रइरंभविन्भमा विब्भमाण कुलभवणं । भुवणसरकमलिणी इव कमलसिरीनाम सिरिभवणं।। विसयसुहपसत्ताणं ताण तणओ अहन्नया जाओ । नामेण वीरकुमरो सणकुमारोव्व रूवेण ॥६॥ मूरो धीरो चाई कयन्नसिरसेहरो विणयकलिओ । अविकलकलालओवि हु ससिव्व गयलंछणो तहवि।॥७॥ अह सो अइवियडाए आहेडयकीलणत्थमडवीए । पत्तो न पिच्छए तत्थ एकमवि ससयमिगमाई ॥८॥ तो विम्हियहियओ जाव इओ तओ भमइ परियणसमेओ । ता निउरुंबीभूए पिच्छइ एगत्थ देसम्मि।।९॥ ससयमयमहिसगयगेवयपसवहरिवग्धचित्तयाईए । भयपरिचत्ते मित्तव्य वइरिणो जेवि अन्नोन्नं ।।१०।। तह सजलजलहरुदामसदमायन्नए मुणिवरस्म । सवणामयवुट्ठिसमं संझायंतस्स अणंवरयं ॥११॥ एत्तो य पहरणाई सरसिल्लाईणि अत्ति खित्ताई । कुमरवरपरियणेणं लग्गाइं न तिरियदेहेसु ॥१२॥ तो तिरियवइरसमणं पहरणविहलत्तणं च मन्नंतो। कुमरो मुणिप्पभावं पणमिय मुणिणो चरणकमलं॥१३॥ उवविसइ धरणिवीहे तं दटुं परियणोवि तह कुणइ । साहूवि धम्मलाभं दाऊणं कहइ धम्मकहं ॥१४॥
यो वर्जयति परदारान्स सेवते नो कदाचित्परद्वारम् । स्वकलत्रे संतुष्टः सकलत्रः स नरो भवति ॥१॥ उल्लसति यशः कीर्तिर्वि नृम्भते विस्तृणन्ति पुरुषार्थाः । परदारवर्जिन इह भवेऽपि यथा वीरकुमारस्य ॥२॥ पुरुषोत्तमकृतसद(शय)नं सुरत्नमहितं सुपोतकुलभवनम् । अस्ति पुरं सुप्रसिद्धं जलधे लमिव श्रीनिलयम् ॥३॥ निलयः कलानां कल्याणसंगतो गजघटाभिः संघटितः । घटितविभक्तस्वकार्यो राजा रिपुमर्दनो नाम ॥४॥ तस्यास्ति प्रिया रतिरम्भाविभ्रमा विभ्रमाणां कुलभवनम् । भुवनसरःकमलिनीव कमलश्री म श्रीभवनम् ॥५॥ विषयसुखप्रसक्तयोस्तयोस्तनयोऽथान्यदा जातः । नाम्ना वीरकुमारः सनत्कुमार इव रूपेण ॥६॥ शूरो धीरस्त्यागी कृतज्ञशिरःशेखरो विनयकलितः । अविकलकलालयोऽपि हि शशीव गतलान्छनस्तथापि।।७॥ अथ सोऽतिविकटायामाखेटकक्रीडनार्थमटव्याम् । प्राप्तो न पश्यति तत्रैकमपि शशकमृगादिम् ॥८॥ ततो विस्मितहृदयो यावदितस्ततो भ्रमति परिजनसमेतः । तावन्निकुरम्बीभूतान् पश्यत्येकत्र देशे ॥९॥ शशकमृगमहिषगजगवयहरिणहरिव्याघ्रचित्रकादीन् । भयपरित्यक्तान्मित्त्राणि वैरिणो येऽप्यन्योन्यम् ॥ १०॥ तथा सजलजलधरोद्दामशब्दमाकर्णयति मुनिवरस्य । श्रवणामृतवृष्टिसमं संध्यायतोऽनवरतम् ॥११॥ इतश्च प्रहरणानि शरप्रासादीनि झटिति क्षिप्तानि । कुमारवरपरिजनेन लग्नानि न तिर्यग्देहेषु ॥ १२॥ ततस्तिर्यग्वैरशमनं प्रहरणविफलत्वं च मन्यमानः । कुमारो मुनिप्रभावं प्रणम्य मुनेश्चरणकमलम् ॥१३॥
१ ख. वसहप । २ख. ग. अणुव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216