Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
तप्पडिरूवं दव्य खिविउं जो भव्वदव्वमज्झम्मि । विक्किणइ किणइ दुक्खं सागरचंदोव्व सो इहई ॥१॥ तथाहि ;विसभासियं सनंदि नंदिउरं नाम पुरवरं अस्थि । केलाससेलसिहरंव सहइ क्रभूइधवलहरं ॥२॥ समर गइंदो राया चंदो इव सुयणकुमुयसंडस्स । तं पालइ, तस्स पिया सुविणीया कुमुइणी नाम ॥३॥ तत्थथि थिरपगई सिट्ठी सुमई, पिया य से सुलसा । ताणं च सुया दोन्नि य सागरचंदो य गुणचंदो ॥ दोनिवि कलासु कुसला दोनिवि अन्नोन्ननेहपडिबद्धा । वियरंति सइच्छाए ववहारविहारकज्जेसु ॥५॥ कज्जवसेणं गामंतरम्मि समगंपि दोण्हिवि पयट्टा । कोसदुगं च गएहिं ता दिट्ठो मुणिवशे एगो ॥६॥ तो भणियं जिट्टेणं मा गम्मउ वच्छ ! एस अवसउणो । लाहस्स विग्यकारी जं भणियं सउणसत्थेसु ॥७॥ मलमइलवत्थदेहो मुंडियसिरतुंडओ असुइवयणो । मुक्कविभूसो मग्गे दिट्ठो कज्जं न साहेइं ॥८॥ गुणचंदेणं भणियं मा बंधव ! भणसु एरिसं वयण । जइ एसोवि न सउणो तो सउणो नत्थि भुवणेवि॥९॥ जो दिहोवि हु पावं पणासए वंदिओ य पणयाण । कल्लाणाई पणामइ अवसउणो कह णु सो होइ ? ॥१०॥ तो सागरेण भणियं संसग्गी सावएहि सह तुज्झ । तेणेह पक्खवाओ पावफलं अणुहवंतम्मि ॥११॥ तो इयरेणं भणि जं तुद्द एयंम्मि मुणिवरे चित्तं । तेण गयस्स ठियस्सवि बंधव ! नणु दुल्लहं कुसलं ॥ जइवि इमे भयवंतो मंगलभूया सहावओ हुंति । तहवि हु निदिज्जंता दिति अमंगलफलं विउलं ॥१३॥ इह लोए ता एवं परलोए दुग्गइं अबोहिं च । दुक्खाइं अणंताई ता दुढे चिंतियं तुमए ॥१४॥
तत्प्रतिरूपं द्रव्यं क्षिप्त्वा यो भव्यद्रव्यमध्ये । विक्रीणाति क्रीणाति दुःख सागरचन्द्र इव स इह ॥१॥ वृषभासितं सनन्दि नन्दिपुरं नाम पुरवरमस्ति । कैलासशैलशिखरमिव राजत वरभूतिधवलगृह (हर)म् ॥२॥ समरगजेन्द्रो राजा चन्द्र इव सुजनकुमुदषण्डस्य । तत्पालयति, तस्य प्रिया सुविनीता कुमुदिनी नाम ॥३॥ तत्रास्ति स्थिरप्रकृतिः श्रेष्ठी सुमतिः, प्रिया च तस्य सुलसा । तयोश्च सुतौ द्वौ च सागरचन्द्रश्च गुणचन्द्रः ॥४॥ द्वावपि कलासु कुशलौ द्वावप्यन्योन्यस्नेहप्रतिबद्धौ । विचरतः स्वेच्छया व्यवहारविहारकार्येषु ॥५॥ कार्यवशेन ग्रामान्तरे समकमपि द्वावपि प्रवृत्तौ । क्रोशद्विकं च गताभ्यां तावद् दृष्टो मुनिवर एकः ॥६॥ ततो भणित ज्येष्ठेन मा गम्यतां वत्स! एषोऽपशकनः । लाभस्य विघ्नकारी यद भणिते शकुनशास्त्रेषु ॥७॥ मलमलिनवस्त्रदेहो मुण्डितशिरस्तुण्डकोऽशुचिवदनः । मुक्तविभूषो मार्गे दृष्टः कार्य न साधयति ॥८॥ गुणचन्द्रेण भणितं मा बान्धव ! भणेदृशं वचनम् । यद्येषोऽपि न शकुनस्ततः शकुनो नास्ति भुवनेऽपि ॥९॥ यो दृष्टोऽपि खलु पापं प्रणाशयति वन्दितश्च प्रणतानाम् । कल्याणानि प्रणमयत्यपशकुनः कथं नु स भवंति ? ।। ततः सागरेण भणितं संसर्गः श्रावकैः सह तव । तेनेह पक्षपात: पापफलमनुभवति ॥११॥ तत इतरेण भणितं यत्तवैतस्मिन् मुनिवरे चित्तम् । तेन गतस्य स्थितस्यापि बान्धव ! ननु दुर्लभं कुशलम् ॥ यद्यपीमे भगवन्तो मङ्गलभूताः स्वभावतो भवन्ति । तथापि हि निन्द्यमाना ददत्यमङ्गलफलं विपुलम् ॥१३॥ इह लोके तावदेवं परलोके दुर्गतिमबोधि च । दुःखान्यनन्तानि तस्माद् दुष्टं चिन्तितं युष्माभिः ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216