Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
वरुणकहा ।
३६१
atraj आरोविय कडीए तं चीरवेदियं डिंभं । पट्टविया धणहट्टे मग्गइ सुत्तण सा तिल्लं ||२९|| अने हारेहिं वावडं वणियपुत्तसहियं तं । सा भणइ किराड ! न उत्तरंषि तं देखि अम्हाणं ||३०|| तो कुत्रिणं ते थोसा पिल्लिया मयगडिंभं । पाडे धरणीए मुट्टा मुट्ठत्ति पोकरः ||३१|| तो धाविया तारा धणमाहीरिं मयं च तं डिंभ । वित्तूण गामपहुणो अति कर्हति वृत्तंतं ||३२|| मित्तस्सव पुचस्सव जणयस्सव तस्स आवई नाउं । सव्वोवि गामलोओ भोइयगेहम्मि संपत्तो ||३३|| सव्र्व्वपि इममलीयं अहं समत्थेमि इय विचिते । खं पट्टइलेणं भणियाहीरी जहा रंडे ! ||३४|| मयगं बालं वित्तुं कडीए भणिएण आगया जस्स । तं कहसु अन्नहा तुह छिंदिस्स कन्ननासाओ ||३५|| तो खुद्धा सा जब देतरिया अहं अणाहा य । वच्छन्ब, वणियसंपेसियाए एवं मए विहिये || ३६ || तो मेला मज्झे समागए दंसए य ते वणिए । गामपहूवि समत्थइ तव्वयणं इय विचिततो ||३७|| जह सच्चो निल्लोभोति सम्मओ बहुजणस्स सिट्टियणो । मायाविणो य सेसा इइ विहिये तेहि मच्छरओ ॥ ता एसि निवड कूडे बहुउत्तरे करंताणं । आहीरीए गहिये दविर्ण आणाविडं सोवि ||३९|| काउं निरुतरे ते सव्वस्सं तेसिं लूडिजं लेइ । तह अप्पर गुत्तीए धंण तु सम्माणि मुअइ ||४० ॥ सव्वोवि गामलोओ घणस्स वद्धावओ घरे जाइ । भणइ य विसदृहरिसो 'सच्च जयइ 'त्ति सच्चमिणं ॥ ४१ ॥ refer गामेण मोइया तेवि अंगमित्तण । ता वच्छ ! चयसु कूडं ववहारं कुणसु मह वयणं ॥ ४२ ॥ अथ तन्मध्ये केनापि दृष्टोऽभिनवमृतो लघुर्डिम्भः । ततस्तेषामन्यैः सह मन्त्रयित्वा काप्याभीरी ॥ २८ ॥ लोभयित्वाऽऽरोप्य कट्यां तं चीरवेष्टितं डिम्भम् । प्रस्थापिता धनहट्ठे मृगयते सूत्रेण सा तैलम् ॥ २९ ॥ अन्यैर्हृट्टभारैर्व्यापृतं वणिक्पुत्रसहितं तम् । सा भणति किरात ! नोत्तरमपि त्वं ददास्यस्माकम् ? ॥३०॥ ततः कुपितेन तेन स्तोकं सा प्रेरिता मृतक डिम्भम् । पातयित्वा धरण्यां मुष्टा मुष्टेति पूत्करोति ॥३१॥ ततो धाविताः पुरारक्षका धनमाभीरीं मृतं च तं डिम्भम् । गृहीत्वा ग्रामप्रभोरर्पयन्ति कथयन्ति वृत्तान्तम् ॥ मित्त्रस्येव पुत्रस्येव जनकस्यैव तस्यापद ज्ञात्वा । सर्वोऽपि ग्रामलोको ग्रामप्रभुगेहे संप्राप्तः ||३३|| सर्वमपीदमलीकमहं समर्थय इति विचिन्त्य । दुष्टु पद्रेशेन भणिताऽऽमीरी यथा रण्डे ! ॥३४॥ मृतकं बालं गृहीत्वा कट्यो मणितेनाऽऽगता यस्य । तं कथयान्यथा तव छेत्स्यामि कर्णनासाः ||३५|| ततः क्षुब्धा सा जल्पति देशान्तरिताऽहमनाथा च । वत्सेव, वणिक्संप्रेपितयैवं मया विहितम् ॥ ३६ ॥ ततो मेलमध्ये समागतान् दर्शयति च तान् वणिजः । ग्रामप्रभुरपि समर्थयति तद्वचनमिति विचिन्तयन् ॥ यथा सत्यो निर्लोभ इति सम्मतो बहुजनस्य श्रेष्ठिवनः । मायाविनश्च शेषा इति विहितं तैर्मत्सरतः ॥ ३८ ॥ तस्मादेतेषु निपततु कूटं बहूत्तराणि कुर्वत्सु । आभीर्या गृहीतं द्रविणमानाय्य सोऽपि ॥ ३९ ॥ कृत्वा निरुत्तरांस्तान् सर्वस्वं तेषां लुण्टित्वा लाति । तथाऽर्पयति गुप्तौ धनं तु सम्मान्य मुञ्चति ॥ ४० ॥ सर्वोऽपि ग्रामलोको वनस्य वर्धको गृहे याति । भणति च विकसितहर्षः ' सत्यं जयति' इति सत्यमिदम् ॥
१ ख य ग य । २. ग. लूसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216