Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
भवणपडायाकहा ।
३०१
पासाउ जाइ संदेसरहिं एइत्ति होइ न हु एयं । इय बुद्धीए तीए सेणाणी न भणिओ किंपि ॥२१४॥ 'तम्मि गए सा देवी संवरण काउं नियमणम्मि तओ। झूरइ एवं हा दिव्व! ववसियं कह तए एवं ?॥ पइणा सह कुण विरहं विहवं अवणेहि मरणमुवणेहि । जं पुण पयडसि सीले मज्झ कलंक तमच्छरियं ।। चारेहितो विनायसव्वतव्वइयरो नरवरोवि । चिंतेइ सिद्धराओ धिरत्थु संसारवासस्स ॥२१७॥ जं कित्तिजलहिराया विवेयनयमंदिरं कयनगुरू । सुणिउं नियसवणेहिं विजाहरकीरवुत्तंतं ॥२१८॥ निव्बूढसइत्तसिरोमणीए वच्छाए ववसए एवं । परवसणसवपागयदुज्जणदुव्बयणमित्तेण ॥२१९॥ उच्छंगे ठविऊणं भवणपडायपि भणइ एगते । बाहजलाविलनयणो वच्छे ! मा खेयमुव्वहसु ॥२२०॥ यतः
" न्यङ्नीतोऽपि कराघातैरुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥" इत्तो य कित्तिजलही राया रहवीरनयरसंपत्तं । चउदसपुव्विं वंदिवि परियणपुरजणसमाउत्तो ॥२२॥ उचियट्टाणुवविठ्ठो पराए भत्तीए धम्मसवणत्थं । बहुजणउवयारत्थं तप्पुरओ कहइ सुयनाणी ॥२२२॥ कोहाइदृसियमणो जं जंपइ तप्फलं फुडं नरया । सहसा पयंपियपि हु देइ अलीयं दुहाई जओ ॥२२३॥ परिहासेण सवत्ती भवणपडायाए अन्नजम्मम्मि। भणिया य 'हट्टगावी' तप्परिणामो इमो जाओ॥२२४॥ भणइ नरिंदो मुणिवर ! वुत्तमिणं सवित्थरं कहह । तो जपइ मुणिनाहो, आसि पुरं विजयखेडंति ॥ वत्थासि पउमसिट्ठी निरपच्चा तस्स पणइणी पउमा । अइवल्लहा य सा तस्स, तीए तोऽणिच्छमाणोवि॥ परिणाविओ स महिलं अन्न, धूयंव मन्नए तं सा । अह अन्नया पयट्टे कहापबंधम्मि पउमाए ॥२२७॥
प्रसाद यान्ति संदेशकैरेत इति भवति न खल्वेतत् । इति बुद्धया तया सेनानीन भणितः किमपि ॥२१४॥ तस्मिन् गते सा देवी संवरणं कृत्वा निजमनसि ततः । खिद्यत एवं हा दैव ! व्यवसितं कथं त्वयवम् ? ॥२१५॥ पत्या सह कुरु विरहं विभवमपनय मरणमुपनय । यत्पुनः प्रकटयास शीले मम कलङ्कं तदाश्चर्यम् ॥२१६॥ चारेभ्यो विज्ञातसर्वतद्वयतिकरो नरवरोऽपि । चिन्तयति सिद्धराजो धिगस्तु संसारवासम् ॥२१७॥ यत् कीर्तिजलधिराजो विवेकनयमन्दिरं कृतज्ञगुरुः । श्रुत्वा निजश्रवणाभ्यां विद्याधरकीरवृत्तान्तम् ॥२१८॥ नियूंढसतीत्वशिरोमणौ वत्सायां व्यवस्यत्येवम् । परव्यसनोत्सवप्राकृतदुर्जनदुर्वचनमात्रेण ॥२१९॥ उत्सङ्ग स्थापयित्वा भवनपताकामपि भणत्येकान्ते । बाष्पजलाविलनयनो वत्से ! मा खेदमुबह ॥२२०॥ इतश्च कीर्तिजलधी राजा रथवीरनगरसंप्राप्तम् । चतुर्दशपूर्विणं वन्दित्वा परिजनपुरजनसमायुक्तः ॥२२१।। उचितस्थानोपविष्टः परया भक्त्या धर्मश्रवणार्थम् । बहुजनोपकारार्थ तत्पुरतः कथयति श्रुतज्ञानी ॥२२२॥ क्रोधादिदूषितमना यजल्पति तत्फलं स्फुटं नरकाः । सहसा प्रजल्पितमपि खलु ददात्यलीकं दुःखानि यतः परिहासेन सपत्नी भवनपताकयाऽन्यजन्मनि । भणिता च 'हट्टगवी' तत्परिणामोऽयं जातः ॥२२४॥ भणति नरेन्द्रो मुनिवर ! वृत्तान्तमिदं सविस्तरं कथय । ततो जल्पति मुनिनाथः, आसीत्पुरं विजयखेटमिति ॥ तत्रासीत्पद्मश्रेष्ठी निरपत्या तस्य प्रणयिणी पद्मा । अतिवल्लभा च सा तस्य, तया ततोऽनिच्छन्नपि ॥२२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216