Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
'रायविरुद्धा इमे मंतंति रहम्मि' भणइ जो धिट्ठो । सो मइलियवीयवओ धरणुव्व सुदुक्खओ होई । तथाहि
अस्थि इह भरवासे वासव अंगंव सु-र-यणकयग्धं । वीरउरं नाम पुरं राया रणवीरनामोति || २ || जलहिलहरिव्व भज्जा वररयणा अस्थि तस्स रयणवई । ताण सुआ गुणजलही मंतिस्स सुओ य धरणोि ताणं च परुपरओ पीई तह कहवि वढिया दूरं । नयणनिमेसेणवि जह अदंसणे दुक्खिया हुंति ॥ ४ अह अन्नया वसंते ते संपत्ता मणोरमुज्जाणे । अदोलयाधिरूढं पिच्छंति वरंगण एक्कं ||५|| महुमहसिरिव्व सव्वंगलग्ग अइचंगकुसुम आहरणं । रयणाहरणविहूसिय पडिचारियविंद परियरियं ॥६॥ तं दद्दूण कुमारो मारवहूरूवविभमं रेतो । सावि कुमरस्स रूवं दद्दूण ठिया मयणवया ॥७॥ निद्धनयणावलोयणमन्नोन्नं पिच्छिउं भणइ धरणो । जाणियतयभिप्याओ कुमार ! जह इत्थ चूयम्मि तह लव कोइला जह मैर्णपि उच्छहइ मह मणं गंतुं । नो पुरओ, तो ठामो इहेव गुरुच्यछायाए ||९| यह तत्थ दिया तरुणीजुयलं पिच्छंति उत्तराहुत्तं । गयणेणं गच्छतं आगच्छंतं खणेण तओ ॥ १० ॥ ताहि समं चि एक खरविमाणं तओय ओयरियं । विज्जाहरनरनाहं छत्ताईककुहक सोहं ॥ ११ ॥ अभिमु तं दद्दू करंति उचियपडिवत्तिं । सोवि विमाणे आरोविऊण ते जाइ निवभवणे ।। १२ कयवयारो य नरेसरेण सीहासणे सुहासीणो । भणइ रणवीररायं एक्कच्चिय अस्थि मह धूया || १३ | उचियं वरमल तस्स तीए नेमित्तिएण मे कहिये । वीरपुरुज्जाणवरे मणोरमे पेसह कुमारिं ॥ १४ ॥
'राजविरुद्धानीमे मन्त्रयन्ति रहसि ' भणति यो धृष्टः । स मलिनितद्वितीयत्रतो धरण इव सुदुःखितो भवति ॥ ! अस्तीह भरतवर्षे वासवाङ्गमिव सुरत्नक्रया [ सुरजनकृता ] म् । वीरपुरं नाम पुरं राजा रणवीरनामेति ॥२॥ जलधिलहरिवि भार्या वररत्नाऽस्ति तस्य रत्नवती । तयोः सुतो गुणजलधिर्मन्त्रिणः सुतश्च धरण इति ||३| तयोश्च परस्परतः प्रीतिस्तथा कथमपि वृद्धा दूरम् । नयननिमेषेणापि यथाऽदर्शने दुःखितौ भवतः ॥४ ॥ अथान्यदा वसन्ते तौ संप्राप्तौ मनोरमोद्याने । आन्दोलकाधिरूढां पश्यतो वराङ्गनामेकाम् ||५|| मधुमहाश्रियमिव सर्वाङ्गलग्नातिचङ्गकुसुमाभरणाम् । रत्नाभरणविभूषितपरिचारिकावृन्दपरिकरिताम् ॥६॥ दृष्ट्वा कुमारो मारवघूरूपविभ्रमां रक्तः । सापि कुमारस्य रूपं दृष्ट्वा स्थिता मदनवशगा ||७|| स्निग्धनयनावलोकनमन्योन्यं दृष्ट्वा भणति धरणः । ज्ञाततदभिप्रायः कुमार ! यथात्र चूते ॥ ८ ॥ तथा लपति कोकिला यथा मनागप्युत्सहते मम मनो गन्तुम् । नो पुरतः, ततस्तिष्ठाव इहैव गुरुचूतच्छायायाम् ॥ अथ तत्र स्थिती तरुणीयुगलं पश्यत उत्तराभिमुखम् । गगनेन गच्छदागच्छत् क्षणेन ततः ॥ १० ॥ ताभ्यां सममेवैकं खचरविमानं ततश्चावतीर्णम् । विद्याधरनरनाथं छत्रादिककुदकृतशोभम् ॥ ११ ॥ आत्माभिमुखमायन्तं दृष्ट्वा कुरुत उचितप्रतिपत्तिम् । सोऽपि विमान आरोप्य तौ याति नृपभवने ॥१२॥ कृतोपचारश्च नरेश्वरेण सिंहासने सुखासीनः । भणति रणवीरराजमेकैवास्ति मम दुहिता ॥ १३ ॥
1
१ क. बनो, ख. पतो । २ क. मणो मणागंपि गंतुमुच्छहर । नो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216