Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
उदयणकहा ।
३५५
पत्थेमि संजमं चि परं पिया नेहेपरवसो मज्झ । न विसज्जइ तो य अहं सावयधम्मंपि पामि ||१५|| सुहालिया पिऊहिं चिट्ठेमि गिहम्मि, अन्नया चलिया । जिणभवणे ता दिट्ठा ठक्कुरपुत्ताण जुयलेण || एक्केण तओ भणिया मयच्छि ! पसिऊण में पलोस्सु । तुहदिट्टिश्रमयवुट्टीप छंटिओ निव्वुओ होमि || बीएण पुणो भणिया जइ सच्च साविया दयपहाणा । ता मं मोत्तुं अन्नो मणसावि न पत्थणिज्जो ते ॥ १८ ॥ अन्नह क य नियमा मम पाणा पविसिहंति परलोए । इअ असमंजसवयणे सोऊणं ताण वेगेण ॥ १९ ॥ जिणभवणं तो पत्ता पूएवि विहीए वंदिउं देवे । चलिया जाव सिंहं पड़ ता मगं बंधिउं दोवि ॥ २० ॥ थक्का य, ते यदट्ठे नट्ठा उम्मग्गओ गया दूरं । पिट्ठीए तेवि दिट्ठा आगच्छंता तुरियतुरियं ॥ २१ ॥ तो हं संकरगेहे पविसेउं बंधिऊण तदारं । जाव ठिया ता तेवि हु परोप्परं जुज्झिउं लग्गा ||२२|| tris एगो मह भारिया इमा वीयओ भणइ मज्झ । तो पढमेण खग्गेण आहओ सोवि बीएण ॥ २३ ॥ इय असमंजस मेयं नाउं उग्घाडिऊण तदारं । अवलोइया मए ते दुन्निविदिट्ठा गयप्पाणा ||२४|| तो चिंतियं अहं चिय ही मरणस्स कारणमिमेसिं । संजाया अहवा मोहविलसियं मज्झ को दोसो १ ॥ सुईरस निज्झरणे हड्डुक्करडम्पि चम्मनसनद्धे । को नाम किमि मोतुं रमेइ देहम्मि रमणीणं ? ||२६|| कामिणिनियंवर्विवं कंदप्पविला सरायहाणित्ति । न मुणइ अमेज्झपोट्टं अहह अहो ! मोहमाहप्पं ||२७|| तिवलीत रंगसंगयनाहिं रमणीण अमयकुंडंति । मन्नंति न उण नीसंखदुक्खलक्खक्खणि मूढा ॥ २८ ॥
प्रार्थये संयममेव परं पिता स्नेहपरवशो मम । न विसृजति ततश्चाहं श्रावकधर्ममपि पालयामि ॥१५॥ सुखलालिता पितृभ्यां तिष्ठामि गृहे, अन्यदा चलिता । जिनभवने तदा दृष्टा ठक्कुरपुत्रयोर्युगलेन ॥१६॥ एकेन ततो भणिता मृगाक्षि ! प्रसद्य मां प्रलोकय । त्वष्ट्यमृतवृष्टयोक्षितो निर्वृतो भवामि ॥१७॥ द्वितीयेन पुनर्भणिता यदि सत्यं श्राविका दयाप्रधाना । तदा मां मुक्त्वाऽन्यो मनसापि न प्रार्थनीयस्ते ॥ १८॥ अन्यथा कृते च नियमान्मम प्राणाः प्रवेक्ष्यन्ति परलोके । इत्यसमञ्जसवचनानि श्रुत्वा तयोर्वेगेन ॥१९॥ जिनभवनं ततः प्राप्ता पूजयित्वा विधिना वन्दित्वा देवान् । चलिता यावद् गृहं प्रति तावन्मार्ग बद्धा द्वावपि ॥ २०॥ स्थितौ च, तौ दृष्ट्रा नष्टोन्मार्गतो गता दूरम् । पृष्ठे तावपि दृष्टावागच्छन्तौ त्वरितत्वरितम् ॥२१॥ ततोऽहं शङ्करगेहे प्रविश्य बद्ध्वा तद्वारम् । यावत्स्थिता तावत्तावपि हि परस्परं योद्धुं लग्नैौ ॥२२॥ प्रत्येक मम भार्येयं द्वितीयो भणति मम । ततः प्रथमेन खङ्गेन हतः सोऽपि द्वितीयेन ||२३|| इत्यसमञ्जसमेतज्ज्ञात्वोद्घाट्य तद्द्वारम् । अवलोकितौ मया तौ द्वावपि दृष्टौ गतप्राणौ ॥ २४ ॥ ततश्चिन्तितमहमेव हा धिग् मरणस्य कारणमनयोः । संजाताऽथवा मोहविलसितं मम को दोषः ॥ २५ ॥ अशुचिरसनिर्झरणेऽस्थिविष्ठाराशौ चर्मनसनद्धे । नाम कृमिं मुक्त्वा रमते देहे रमणीनाम् ॥२६॥ कामिनीनितम्बचिम्बं कन्दर्पविलासराजधानीमिति । न जानात्यमेध्य पोट्टलीमहह अहो ! मोहमाहात्म्यम् ॥२७॥ त्रिवलीतरङ्गसंगतनाभिं रमणीनाममृतकुण्डमिति । मन्यन्ते न पुनर्निः संख्य दुः खलक्षखनिं मूढाः ॥२८॥
१ क. ख. पेम ।
99
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216