Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
३०२
सुपासनाह-चरिअम्मि-- हट्टगावित्ति सहसा भणिया एसा, इमं च पउमेण । निसुयं तहेव तं परिणयं च तो वासभवणम्मिा२२८९ दिनो न से पवेसो तो सा गंतूण कहइ पउमाए । सावि हु पुच्छइ पउमं तुम्हवरद्धं किमेयाए ? ।२२९ सो भणइ हट्टगाई भणिया एसा तए, तो पउमा । 'खिड्डेण मए भणियं एय' इच्चाइ भणिऊण॥२३०॥ पत्तिजावइ पउमं, तो सो पुव्वंव वट्टई तीए । पउमा य देसविरया किंतु अणाभोगओ एवं ॥२३१॥ नो परिचिंतइ एसा बीयम्मि वयम्मि मज्झ अइयारो । सहसा अब्भक्खाण, आजम्मं पालिउं सम्मं ।२३२। सेसं तु देसविरई, अंतिमसमयम्मि इममईयारे । अप्पडिक्कमिऊण मया पत्ता सोहम्मकप्पम्मि ॥२३३॥ तत्तो य चुया जाया कमेण तुह भारिया इमा इन्हि । तन्ययणफलं पत्ता वयणिज्जमिमं सुसीलावि ॥ तं सोउ पुरलोओ भणइ मुणिंदं बहु विसरतो । देवीए वयणिज्जं एयं सुविसुद्धसीलाए ॥२३५।। आरोवियमम्हेहिं, ता पहु ! एयस्स पावकम्मस्स । जह मुच्चामो अम्हे करुणं. काउं तहा कुणह ॥२३६।' पावावगमोवाए कहियम्मि सवित्थरे मुणिंदेण । केहिपि सव्वविरई गहिया देसेण अन्नहिं ॥२३७॥ सम्मत्तमित्तमन्नेहि, नरवरो पुण नमित्तु मुणिनाहं । विनवइ पुणो एवं जह मइ करुणं करेऊण ॥२३८॥ ठायव्वमित्थ कइवयदिणाणि कजं जमित्थ तं पहुणो । जाणंति पुण सयं चिय इय भणिउं उहिओ तत्तो।। नियरज्जकज्जसिक्खं दाउममच्चस्स पवरसुहडेहि । सह वरतुरयारूढहि जाइ कंचणपुरि नयरिं ॥२४०॥ संपन्नपुत्तरयणं भवणपडायं तओ खमावेइ । लोयवयणेण एयं कयं मए मंदनेहेण ॥२४॥
परिणायितः स महिलामन्याम, दुहितरमिव मन्यते तां सा । अथान्यदा प्रवृत्ते कथाप्रबन्धे पद्मया ॥२२७॥ हट्टगवीति सहसा भणितैषा, इदं च पझेन । श्रुतं तथैव तत् परिणतं च ततो वासभवने ॥२२८॥ दत्तो न तस्याः प्रवेशस्ततः सा गत्वा कथयति पद्माम् । सापि खलु पृच्छति पद्मं तवापराद्धं किमतया ? ॥ स भणति हट्टगवी भणितैषा त्वया, ततः पद्मा । 'क्रीडया मया भणितमेतत्' इत्यादि भणित्वा ॥२३०॥ प्रत्याययति पञ, ततः स पूर्वमिव वर्तते तस्याम् । पद्मा च देशविरता किन्त्वनाभोगत एवम् ॥२३१॥ नो परिचिन्तयत्येषा द्वितीयत्रते ममातिचारः । सहसाऽभ्याख्यानं, आजन्म पालयित्वा सम्यक् ॥२३२॥ शेष तु देशविरतिम्, अन्तिमसमये इममतीचारम् । अप्रतिक्रम्य मृता प्राप्ता सौधर्मकल्पे ॥२३३॥ ततश्च च्युता जाता क्रमेण तव भार्येयमिदानीम् । तद्वचनफलं प्राप्ता वचनीयमिदं सुशीलापि ॥२३४॥ तत् श्रुत्वा पुरलोको भणति मुनीन्द्रं बहु खिद्यमानः । देव्या वचनीयमेतत् सुविशुद्धशीलायाः ॥२३॥ आरोपितमस्माभिः, तस्मात्प्रभो ! एतस्मात्पापकर्मणः । यथा मुच्यामहे वयं करुणां कृत्वा तथा कुरुत ॥२३६॥ पापापगमोपाये कथिते सविस्तरे मुनीन्द्रेण । कैरपि सर्वविरतिगृहीता देशेनाऽन्यैः ॥२३७॥ सम्यक्त्वमात्रमन्यैः, नरवरः पुनर्नत्वा मुनिनाथम् । विज्ञपयति पुनरेवं यथा माय करुणां कृत्वा ॥२३८॥ स्थातव्यमत्र कतिपयदिनानि कार्य यदत्र तत् प्रभवः । जानन्ति पुनः स्वयमेवेति भणित्वोत्थितस्ततः ॥२३९॥ निजराज्यकार्यशिक्षां दत्त्वाऽमात्यस्य प्रवरसुभटैः । सह वरतुरगारूढैयाति काञ्चनपुरी नगरीम् ॥२४०॥ संपन्नपुत्ररत्नां भवनपताकां ततः क्षमयति । लोकवचनेनैतत् कृतं मया मन्दस्नेहेन ॥२४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216