Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
पउमकहा।
एवं ठियम्मि सुत्थं सकुडुंबस्सवि य हवइ तुह ताय! । तो भणियं सचिवेणं तुह मरणे वच्छ ! किं सुत्थं?।। न हु हवइ एस मंतो, जमहं मंतेमि तं तए वच्छ!। कायव्वं सो पभणइ आइसह जमित्थ कायव्वं॥३०॥ भणिओ सचिवेणं सो मंजूसमंतरम्मि पविसेउं । गमह दिणाई सत्तवि फलजलभरियम्मि धम्मपरो ॥३॥ सो जंपइ आएसो पमाणमिह किंतु कुणह मा करुण। जलमवि न पिएमि अहं किं फलमाईहिं किल कजं।। तत्तो मंजूमाए रहम्मि पुत्तं पवेसिउं सोवि । गड्डीए आरोविय मुक्का नरनाहभवणम्मि ॥३३॥ विनत्तो नरनाहो मह देव ! इहत्थि सव्वघरसारो । तह पहु ! अव्वयभंडारबीययाई च सव्वाई ॥३४॥ . तो देवो नियचारुयओयरए वासराई सत्तेव । मुद्दाय मुद्दियमिमं रक्खावउ अंगरक्खेहिं ॥३५॥ तह चेव कुणइ राया पुच्छइ य जहा इमस्स वसणस्स । पडियारम्मि उवाओ कि लद्धो, तो भणइ सचिवो। लद्धो देव ! उवाओ विनविययो स किंतु देवस्स । आवइकालम्मि गए, दिणाणि तह सत्त एआणि ।। ठायव्यं धम्मपरायणेण नियगिठिएण चेव मए । भणइ निवो तह किज्जउ जह होइ न आवया तुज्झ ॥३८॥ नियगिहगएण तत्तो भणिओ हक्कारिउं समग्गोवि । निम्भिच्चभिच्चवग्गो जह मह गेहम्मि सत्त दिणे ॥३९॥
आहवसामग्गीसंगएहिं ठायव्वमप्पमत्तेहिं । तेहिवि विहिय तह चेव मंतिसुकयं सरंतेहिं ॥४०॥ धनिंधणजलतीरणसंगहमह कुणइ सत्तदिणजोग्गं । सज्जावइ पायारं गिहस्स, अह सत्तमे दिवसे ॥४१॥ नरवरवल्लहधूयं किल जिहो नंदणो अमच्चस्स । सिज्जते उवविठ्ठो पत्थए,कुविआ य सावितओ॥४२॥ स भणति तात ! सति माय, अपराधेन मम, इति भवेत् । अहमेव तस्मान्मारष्यामि सर्वानानां प्रस्तरः ॥२८॥ एवं स्थिते सौस्थ्य सकुटुम्बस्यापि च भवेत् तव तात !। ततो भणितं सचिवेन तव मरणे वत्स ! किं सौस्थ्यम्। न खलु भवत्येष मन्त्रः, यदहं मन्त्रयामि तत्त्वया वत्स ! । कर्तव्यं स प्रभणत्यादिशत यदत्र कर्तव्यम्॥३०॥ भाणतः सचिवेन स मञ्जूषाभ्यन्तरे प्रविश्य । गमय दिनानि सप्तापि फलजलभृते धर्मपरः ॥३१॥ स नल्पत्यादेशः प्रमाणमिह किन्तु कुरुत मा करुणाम् । जलमपि न पिबाम्यहं किं फलादिभिःकिल कार्यम्।। ततो मञ्जूषायां रहास पुत्र प्रवेश्य सोऽपि । गन्त्र्यामारोप्य मुक्ता नरनाथभवने ॥३॥ विज्ञतो नरनाथो मम देव! इहास्ति सर्वगृहसारः । तथा प्रभो ! अव्ययभाण्डागारबीजकानि च सर्वाणि ॥३४॥ ततो देवो निजचारुकापवरके वासराणि सप्तैव । मुद्रया मुद्रितामिमां रक्षयत्वङ्गरक्षैः ॥३५॥ तथैव करोति राजा पृच्छति च यथाऽस्य व्यसनस्य । प्रतिकार उपायः किं लब्धः, ततो भणति सचिवः ॥३६॥ लब्धो देव! उपायो विज्ञपयितव्यः स किन्तु देवाय । आपत्काले गते, दिनानि तथा सप्तैतानि ॥३७॥ स्थातव्यं धर्मपरायणेन निजगृह स्थितेनैव मया । भणति नृपस्तथा क्रियतां यथा भवति नापत् तव ॥३८॥ निजगृहगतेन ततो भणितो हक्कारयित्वा समग्रोऽपि । नि त्यभृत्यवर्गों यथा मम गेहे सप्त दिनान् ॥३९॥ आहवसामग्रीसंगतैः स्थातव्यमप्रमत्तैः । तैरपि विहितं तथैव मन्त्रिसुकृतं स्मरद्भिः ॥४०॥ धान्येन्धनजलतीरणसंग्रहमथ करोति सप्तदिनयोग्यम् । सज्जयति प्राकारं गृहस्य, अथ सप्तमे दिवसे ॥४१॥
१ ग. बहुअस्थय । २ ग. ओवर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216