Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
सुपासनाह-चरिअम्मि--
अव्यवहारविढत्तो अत्योऽणत्थस्स कारण होइ । इह परलोए य तहा देइ अगाई दुक्खाई ॥४३॥ वीससियघायणेणं तहेब मुद्धाण वंचणेण वा । परपीडाजणएणं अन्नण य तह उवारण ॥४४॥ जो धिप्पइ परकीओ अत्यो निरु निग्विणेण चित्तेण । सो कुणइ भयं घोरं खयं च पुव्विल्लअस्थस्स ॥४५॥ तातुब्भ इहं होही मरणं, रक्खेमि जइ पुण कहेसि । हारो जत्थ तए सो मुक्को दिन्नो व कस्सावि॥४६ तो तेण पिया भणिओ नहु नहु हारस्स ताय ! वत्तावि। कायन्वा जेणं सो दिनो मित्तस्म अमुयस्म ॥४७॥ मा तस्स होउ नासो सदबसकुडुंबयस्म रायाओ । मह होउ इमं सव्वं दुनयकारिस्स पावस्स ॥४८॥ इय निच्छयं निएउं पुत्तस्स मणम्मि रंजिओ सिट्ठी । एयंपि सुपुरिसत्तं इमस्स जं रक्खए मित्तं॥४९ तो तप्पासं मोत्तु सिट्ठी निवअंतियम्मि संपत्तो । विनवइ देव ! कीरउ मज्झ पसाओ नियवणिस्स।।५० हारविवजं सव्वं सरूवओ चेव अप्पिही एस । मज्झ य अत्थनिहाणे पण कोडीओ सुवन्नस्स ॥५१॥ तम्मज्झाओ गिण्हउ देवो हारस्स मुल्लमहियंपि । तह एयस्सवि दंडे लेउ सुवनंति इय सोउं ॥५२॥ भणइ निवो उप्पज्जइ विसममयाओ तमित्थ अच्छरियं । थिरदेवातरीराओ जे उप्पन्नो इमो पुत्तो॥५३ एयारिसम्मि समए पयडपि हु गोबए धणं अन्नो । एस निहाणगयंपि हु पयडइ इय रिउमइत्ताए ॥५४॥ तो नाहडमाणाविय अप्पइ सिद्विस्त भणइ तुह मुको । एसो, आहरणं पुण अप्पावसु इय निसामे ।। भणिउं महापसायं पणमिय तह नरवरं गिह पत्तो । सह पुत्तेण सिट्ठी रायाइर्ट अणुढेइ ॥५६॥
अव्यवहारार्जितोऽर्थोऽनर्थस्य कारणं भवति । इह परलोके च तथा ददात्यनेकानि दुःखानि ॥४३॥. विश्वस्तवातनेन तथैव मुग्धानां वञ्चनेन वा । परपीडाजनकेनाऽन्येन च तथोपायेन ॥४४॥ यो गृह्यते परकीयोऽर्थों निश्चितं निघणेन चित्तेन । स करोति भयं घोरं क्षयं च पूर्वीयार्थस्य ॥४॥ तस्मात् तवेह भविष्यति मरणं, रक्षामि यदि पुनः कथयसि । हारो यत्र त्वया स मुक्तो दत्तो वा कस्यापि ततस्तेन पिता भणितो नहि नहि हारस्य तात ! वार्तापि । कर्तव्या येन स दत्तो मित्तायामुकाय ॥४७॥ मा तस्य भवतु नाशः सद्रव्यसकुटुम्बकस्य राज्ञः । मम भवत्विदं सर्वं दुर्नयकारिणः पापस्य ॥४८॥ इति निश्चयं दृष्ट्रा पुत्रस्य मनसि रञ्जितः श्रेष्ठी । एतदपि सुपुरुषत्वमस्य यद् रक्षति मित्त्रम् ॥४९॥ ततस्तत्पार्श्व मुक्त्वा श्रेष्ठी नृपान्तिके संप्राप्तः । विज्ञपयति देव ! क्रियतां मम प्रसादो निजवणिजे ॥२०॥ हारविवर्ज सर्व स्वरूपत एवार्पयिष्यत्येषः । मम चानिधाने पञ्च कोट्यः सुवर्णस्य ॥११॥ तन्मध्याद् गृह्णातु देवो हारस्य मूल्यमधिकमपि । तथैतस्यापि दण्डे लातु सुवर्णमिति श्रुत्वा ॥१२॥ 'भणति नृप उत्पद्यते विषममृतात्तदत्राश्चर्यम् । स्थिरदेवशरीराद् यदुत्पन्नोऽयं पुत्रः ॥५३॥ एतादृशे समय प्रकटमपि हि गोपायति धनमन्यः । एष निधानगतमपि हि प्रकटयतीति ऋजुमतित्वात्॥५४ ततो नाहटमानाय्याऽपयति श्रेष्ठिने भणति तव मुक्तः । एषः, आभरणं पुनरर्पयेति निशम्य ॥१५॥ भाणत्वा महाप्रसाद प्रणम्य तथा नरबरं गृहं प्राप्तः । सह पुत्रेण श्रेष्ठी राजादिष्टमनुतिष्ठति ॥५६॥
१ क. सुद्धाण बंधवाणं वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216