Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 76
________________ नाहड कहा । ३४५ माप असंबद्धं जं एसा नित्रइणो हिययहरणा । वरपणइणिव्व सगुणा ता सयमप्पसु नरवइस्स ||२९|| अन्न निवेण नाए धणेण देहेण छुट्टसि न वच्छ ! । इय तत्थ भणंताणं पत्तो आरक्खिओ सहसा ||३०|| 1. हण हण हणत्ति भणिरेण तेणमभिहणिय खग्गजवएहिं । वद्धो तेण रडतो सो वरओ नाहडो वणिंओ ॥ ३१ ॥ भंडारण पुढं किमिमं आरक्खिओ भणइ एत्थ । एक्को पत्तो चोरो सेहिज्जतेण तेणेसो ||३२|| कहिओ मोसद्वाणं याभरणाइयाण सव्वाण । अह रयणावलिसहिओ नीओ सो तेण निवपासे ||३३|| तह विन्नत्तं रन्नो तक्करचक्कस्स देव ! वणिओवि । हारावइउं एसो मोसं गिण्हइ समग्गंपि ||३४|| तोरनो मंतिमुहम्म निवडिया कोवतरलिया दिट्ठी । तेणवि वणिओ भणिओ निवआहरणं समम्गंपि ॥ अप्पसु जं गहियं तह अन्नजणस्सावि संतियं तुज्झ । जं मोसमत्थि पासे तं, अन्नहा नित्तुलं मरति || ३६ || तो तेणं पडिभणियं सव्वं अप्पेमि जं मया कीयं । मोतुं हारं एक्कं गओ स जम्हा अवगईए ||३७|| तइलोक्कसारहारं हा रे ! जइ तंपि नो समप्पेसि । तो नत्थि तुज्झ जीयं इय भणिउं मोरबंधेर्हि ||३८|| Sarfarartas कसा घाएहि घोरतरएहिं । तहवि न मन्नइ हारं समप्पिउं मंतिणा तत्तो ||३९|| हक्कारिय तज्जणओ भणिओ पुच्छेहिं नियसुयं एयं । तेणवि रहम्मि भणिओ रे रे कुलपंसण ! सुणेहि || मह वारंतस्स तए तथा समं चरडचोरमाईहिं । पारद्धो ववहारो तस्स फलं एरिसं जायं ॥ ४१ ॥ अइलोहग्गहगहिओ रायविरुद्धपि कुणसि वबहारं । काउब्व नियसि पिंडं न पिट्ठओ लउड यपहारं ॥ ४२ ॥ I मा जल्पासंबद्धं यदेषा नृपतेर्हृदयहरणी । वरप्रणयिनीव सगुणा तस्मात्स्वयमर्पय नरपतये ॥ २९ ॥ अन्यथा नृपेण ज्ञाते धनेन देहेन छुट्यसे न वत्स ! | इति तत्र भणतोः प्राप्त आरक्षिकः सहसा ||३०|| हृत हत हतेति भणित्रा तेनाभिहत्य खड्गजवैः । बद्धस्तेन रटन्स वराको नाइटो वणिक् ||३१|| भाण्डागारिकेण पृष्टं किमिदम्, आरक्षिको भणत्यत्र । एकः प्राप्तश्चौरो नश्यता तेनैषः ॥३२॥ कथितो मोषस्थानं राजाभरणादिकानां सर्वेषाम् । अथ रत्नावलीसहितो नीतः स तेन नृपपार्श्वे ॥ ३३॥ था विज्ञप्तं राज्ञे तस्करचक्रेण देव ! वणिगपि । हारयित्वैष मोषं गृह्णाति समग्रमपि ॥ ३४ ॥ ततो राज्ञो मन्त्रिमुखे निपतिता कोपतरलिता दृष्टिः । तेनापि वणिग् भणितो नृपाभरणं समग्रमपि ॥३५॥ अर्पय यद् गृहीतं, तथान्यजनस्यापि संबन्धी तव । यो मोषोऽस्ति पार्श्वे तम्, अन्यथा निस्तुलं म्रियसे ॥३६॥ ततस्तेन प्रतिभणितं सर्वमर्पयामि यद् मया क्रीतम् । मुक्त्वा हारमेकं गतः स यस्मादपगत्या ||३७|| त्रैलोक्यसारहारं हा रे ! यदि तमपि नो समर्पयसि । ततो नास्ति तव जीवितमिति भणित्वा मोरबन्धैः ॥३८॥ बन्धयित्वा ताडयति कशाया घतिघोरतरैः । तथापि न मन्यते हारं समर्पयितुं, मन्त्रिणा ततः ॥३९॥ हक्कारयित्व्य तज्जनको भणितः पृच्छ निजसुतमेतत् । तेनापि रहसि भणितो रे रे कुलपांसन ! शृणु ॥४०॥ मम वारयतस्त्वया तदा समं चरटचौरादिभिः । प्रारब्धो व्यवहारस्तस्य फलमीदृशं जातम् ॥ ४१ ॥ अतिलोभग्रहगृहीतो राजविरुद्धमपि करोषि व्यवहारम् । काक इव पश्यसेि पिण्डं न पृष्ठतो लगुडप्रहारम् || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216