Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
देवजसकहा ।
हिप विकेमि जाव ता तेण मुद्दियारयणं । गोविज्जंतं दिहं सयणीय गेहम्मि पेडाए ||४३|| पहुज्जं भणिऊणं साहिज्जइ तुज्झ, अन्नहा निययं । को नियउदरं दारइ, जम्हा सो होइ मह बंधू || ४४ || तो राया परिचित संभवइ इमपि तम्मि समयम्मि । जं दिट्ठो देवजसो मवि तम्मि पएसम्म ||४५॥ इय चिंतिम भणइ तयं, उचियं भत्तीए तुह करिस्सामि । किंतु जहि पडिहारो ठावइ तत्थेव ठाह खणं ॥ तो पडिहारस्स तयं समप्रिं तलवरस्स पासाओ । हक्कारावर कज्जंतरमुद्दिसिऊण देवजसं ||४७|| तो ते राया तं पण अंगुलीयरयणं मे । तम्पि समयस्मि तुमए लद्धं जिणभवणमग्गमि ||४८ || इय सुव्वाइ, तासचं जड़ एवं ता समप्यसु तमिन्हिं । अज्जवि तुह अभयं चिय, नाहं काहं तुह विरूवं ॥ रजवि एप्पभावओ अम्ह गिज्जए वैसे तो पभणइ देवजसो न भए लद्धं इमं देव ! ॥५०॥ अभए उ न संदेहो देवे सच्चप्पइन्न सिररयणे । पपइएच्चिय अणुजीविवच्छले किंतु इह लोए ॥ ५१ ॥ परलोए पुणयन्त्रयभंगसमुब्भवस्स पावस्स । नरयाइ दुक्खनिबंधणस्स मोक्खो कओ होइ ? ||५२ || पाणवि तम्हा एवं ववसेमि नाह ! नेय अहं । भगइ नित्रो एवमिणं, किंपुण निययम्मि वासगिहे ॥ ५३ ॥ खट्टासमीपेडा गोवियं कहइ सो, तओ पेडं । तं तुम्भे एत्थ दिया अप्पावह मज्झ पुरिसाण ॥५४॥ तो तत्थ अदीसंते मुद्दारयणम्मि तं अहं पिसुणं । कारिस्सं भूयबलि, तह चेव करेइ देवजसो || ५५ || तो तीए पेडाए तो राया परिग्गहपमाणं । पासइ कईपि कत्थइ नवकारफलं च टिप्पणए ॥ ५६ ॥
स चलितो जिनभवने यस्मिन् दिने पतितमङ्गलीयं ते । तत्पृष्ठे गतोऽहं तेन नन्रीभूय धरणीतः ॥ ४२ ॥ गृहीतं किमपि वितर्कयामि यावत्तावत्तेन मुद्रिकारत्नम् । गोप्यमानं दृष्टं शयनीयगेहे पेटायाम् ॥ ४३ ॥ प्रभुकार्यं भणिवा कथ्यते तव, अन्यथा नियतम् । को निजोदरं दारयेत् यस्मात् स भवति मम बन्धुः || ४४ ॥ ततो राजा परिचिन्तयति संभवतीदमपि तस्मिन् समये । यद् दृष्टो देवयशा मयापि तस्मिन्प्रदेशे ॥४५॥ इति चिन्तयित्वा भणति तं, उचितं भक्तेस्तव करिष्यामि । किन्तु यत्र प्रतीहारः स्थापयति तत्रैव तिष्ठक्षणम् ॥ ततः प्रतिहारस्य तं समर्प्य पुररक्षकस्य पार्श्वात् । हक्कारयति कार्यान्तरमुद्दिश्य देवयशसम् ॥४७॥ तत एकान्ते राजा तं प्रभणत्यङ्गुलीयरत्नं मे । तस्मिन् समये त्वया लब्धं जिनभवनमार्गे ॥४८॥
इति श्रूयते, तस्मात्सत्यं यद्येतत् ततः समर्पय तदिदानीम् । अद्यापि तवाभयमेव नाहं करिष्ये तव विरूपम् ॥ राज्यस्थितिरप्येतत्प्रभावतोऽस्माकं गीयते वंशे । ततः प्रभणति देवयशा न मया लब्धमिदं देव ! ||१०|| अभये तु न संदेहो देवे सत्यप्रतिज्ञशिरोरत्ने । प्रकृत्यैवानुजीविवत्सले किन्त्विह लोके ॥ ५१ ॥ परलोके पुनस्तृतीयत्रतभङ्गसमुद्भवस्य पापस्य । नरकादिषु दुःखनिबन्धनस्य मोक्षः कुतो भवति ? ॥५२॥ प्राणत्यागेऽपि तस्मादेवं व्यवस्यामि नाथ ! नैवाहम् । भणति नृप एवमिदं, किन्तु निजे वासगृहे ॥५३॥ खट्टासमी१पेटायां गोपितं कथयति सः, ततः पेटाम् । तां यूयमत्र स्थिता अर्पयत मम पुरुषाणाम् ॥५४॥ ततस्तत्रादृश्यमाने मुद्रारत्ने, तमहं पिशुनम् । करिष्यामि भूतबलि, तथैव करोति देवयशाः ||१५|| ततस्तस्याः पेटाया अन्ता राजा परिग्रहप्रमाणम् । पश्यति कथमपि क्वचिन्नमस्कारफलं च टिप्पनके ॥५६॥
Jain Education International
३३७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216