Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 66
________________ देवजसकहा । इस असमंजसभासी तस्स परोक्खे, गओ य से पासे । तच्छिदे मग्गेउं कुणइ अगाई चाडूणि || १५ || सम्भावेण पास पीईए बंधुबुद्धीए । संभासइ संमाणइ तहवि न सो चयइ नियपगई ॥ १६ ॥ सो पुण यतः: --- “खलः सत्क्रियमाणोऽपि ददाति कलहं सताम् । दुग्धैधतोऽपि किं याति वायसः कलहंसताम् ? ||” अह अन्नया य तेणं देवजसो देववंदनिमित्तं । उज्जाणे जिणभवणे जतो अवलोइउं भणिओ ||१७|| अहमवि समागमिस्सं तुब्भेहिं समं जिणिदभवणम्मि । ता इत्थेव विलंबह जा परिहियए मि सुइवत्थे ।। १८ ।। तत्थ ठिओ देवजसो रन्नावलिएण वाहियालीओ । दिट्ठो पुट्टो कि इह, सो पभणइ पणमि रायं ॥ १९ ॥ गच्छस्सं जिणभवणे इय संभासिय गयम्मि नरनाहे । परिचितइ देवजसो अज्जवि नो एइ धणदेवो ॥२०॥ जइ एही तो मिलिही जिणभवणे इय विचितिडं चलिओ । पिच्छ निवंगुलीयं थोवरयच्छाइयं सहसा ।। देवजणं तत्तो चत्तो मग्गोवि अहिभएव । पुट्टिडिओ धणदेवो 'किमेस वलिओ ?' विचितेइ ॥ २२ ॥ कि मग्गे इह सप्पो चिह्न जे एस एयठाणाओ । वलिओ झडत्ति, तो तं ठाणं सो नियइ सविसेसं ||२३|| सच्छ भपडलपिहियं तरणिव फुरंतकिरणनिउरंवं । तो रयकणसंछन्नं पासइ तं मुद्दियारयणं ||२४|| ramiti दिसाओ गहिरं तं यत्तिऊण उट्टीए । तप्पट्टमग्गलग्गो पत्तो जिणमंदिरस्संतो ||२५|| देवजसेणं समगं पूत्रासकारवंदणे काउं । जिणपडिमाणं तत्तो विणियत्तो तग्गिहे गंतुं ॥ २६ ॥ देवजसेणं सद्धिं भुत्तो सुत्तो य रयणिसमयम्मि | चितेइ एस समओ एयस्सुच्छेयणे मज्झ ||२७|| ३३५ गमिताश्च बहवोऽस्माभिरीदृशा इह पुरे । यातां धूलिर्न खलु दृष्टा स्फारचरितानाम् ॥ १४॥ इत्यसमञ्जसभाषी तस्य परोक्षे, गतश्च तस्य पार्श्वे । तच्छिद्राणि मार्गयितुं करोत्यनेकानि चाटूनि ॥१५॥ स पुनः सद्भावेन पश्यति प्रीत्या बन्धुबुद्धया । संभाषते सम्मानयति तथापि न स त्यजति निजप्रकृतिम् ॥ १६ ॥ अथान्यदा च तेन देवयशा देववन्दननिमित्तम् । उद्याने जिनभवने यान् अवलोक्य भणितः ॥ १७ ॥ अहमपि समागमिष्यामि युष्माभिः समं जिनेन्द्रभवने । तस्मादत्रैव विलम्बध्वं यावत्परिदधामि शुचिवस्त्राणि ॥ तत्र स्थितो देवयशा राज्ञा वलितेन वाह्यालीतः । दृष्टः पृष्टः किमिह स प्रभणति प्रणम्य राजानम् ॥ १९ ॥ गमिष्यामि जिनभवन इति संभाष्य गते नरनाथे । परिचिन्तयति देवयशा अद्यापि नैति धनदेवः ॥२०॥ यद्येष्यति ततो मिलिष्यति जिनभवन इति विचिन्त्य चलितः । पश्यति नृपाङ्गुलीयं स्तोकरजश्छादितं सहसा || देवयशसा ततस्त्यक्तो मार्गोऽप्यहिभयेनेव । पृष्ठस्थितो धनदेवः ' किमेष वलितः ? विचिन्तयति ॥ २२॥ किं मागें इह सर्पस्तिष्ठति यदेष एतत्स्थानात् । वलितो झटिति, ततस्तत्स्थानं स पश्यति सविशेषम् ॥२३॥ स्वच्छाभ्रपटलापिहितं तरणिमिव स्फुरत्किरणनिकुरम्बम् । ततो रजःकणसंछन्नं पश्यति तन्मुद्रिकारत्नम् || अवलोक्य दिशो गृहीत्वा तद् गोपयित्वा वस्त्रांशे । तत्पृष्ठमार्गलग्नः प्राप्तो जिनमन्दिरस्यान्तः ||२५|| देवयशसा समं पूजासत्कारवन्दनानि कृत्वा । जिनप्रतिमानां ततो विनिवृत्तो तद्गृहे गत्वा ॥२६॥ देवयशसा सार्धं भुक्तः सुतश्च रजनिसमये । चिन्तयत्येष समय एतस्योच्छेदने मम ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216