Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
मया कहा ।
२
कहवि तैण कहियं रहस्समेयं तहावि तं तुम्ह । नो पयडेडं जुत्तं जम्हा मम्मं परस्स इमं ॥ ७० ॥ जाणइ सच्चं अलियं व इति अलियविरईए । एस कलंको जायइ, मित्तरहप्पयडणं च इमं ॥ ७१ ॥ को • कलत्तमंतभेओ उवलक्खणमेव मंतभेयाणं । सेसाणं, सो तम्हा वज्जेयव्वो पयत्तेण ॥७२॥ वंधणसारेणं पुणो पुणो सिक्खविज्जमाणोवि । एवंविहत्रयणाई जंपतो विरमए नेय ॥ ७३ ॥ सवि घरिणी पडमा धम्मपरा विणयखंतिसंपन्ना | संपुन्नससहरमुही सुसीलकलिया कुलपसूया ||७४|| सह अन्नया य मयणं मोएडं सा नियम्मि गामम्मि । नीया नियजणएणं महूसवं कंपि आसज्ज || ७५ ॥ तोय समाणीया चिरेण चम्मट्ठिमित्तठियदेहा । पुट्ठा रहम्मि मयणेण किं गया तुममिममवत्थं ? ॥ ७६ ॥ वाहाविलनपणा पासुं निवडिउं भणइ सावि । मा पुच्छ वइयरमिमं उप्पन्नं मह अपुनेहिं ॥७७॥ को जंपड़ कि मज्झवि अवलवणिज्जंति सा तओ भणइ । जीवियनाह ! न एवं, किंतु पमायाओ जइ तुम्ह ॥ कवि हु कोवि वियाणइ तो हं पाणे परिचयामि धुवं । तो सो भणइ न एवं होइ जुगंतेवि, कहसु तुमं ।। ७९ ।। वो लज्जावसग्गयगिराए तीएवि साहियं एवं । मह अस्थि लहू भाया अविणयकुलमंदिरं परमं ॥ ८० ॥ दाररओ परमम्भासओ परववायभासी य । वेसाज्यपसत्तो निर्त्तिसो अहन्नया कहवि ॥ ८१ ॥
कुलमज्जाओ मज्जं पाऊण आगओ गेहे । इत्तो य तस्स भज्जा कज्जेण गया जणयगेहं ॥ ८२ ॥ | सीए य अहं भणिया जा बंधू एइ तुज्झ ता तुमए । इह अम्हवासभवणे ठायव्वं, तो अहं तत्थ || ८३ ||
३१५
मदनेन कथितं पुरतो धनसारसुजन शिरोमणेः । ततस्तेन स भणितो न युक्तमिति प्रकटयितुं तव ॥ ६९ ॥ प्रदि कथमपि तेन कथितं रहस्यमेतत्तथापि तत्तव । प्रकटयितुं युक्तं यस्मान्मर्म परस्येदम् ॥७०॥ तथा को जानाति सत्यमलीकं वेदमित्यलीकविरतेः । एष कलङ्को जायते, मित्त्ररहः प्रकटनं चेदम् ॥७१॥ स्वकलत्रमन्त्रभेद उपलक्षणमेव मन्त्रभेदानाम् । शेषाणां स तस्माद् वर्जयितव्यः प्रयत्नेन ॥ ७२ ॥ एवं धनसारेण पुनः पुनः शिक्ष्यमाणोऽपि । एवंविधवचनानि जल्पन् विरमति नैव ॥७३॥ तस्यापि गृहिणी पद्मा धर्मपरा विनयक्षान्तिसंपन्ना | संपूर्णशशधर मुखी सुशीलकलिता कुलप्रसूता ||७४ || अथान्यदा च मदनं मुक्त्वा सा निजे ग्रामे । नीता निजजनकेन महोत्सवं कमप्यासाद्य ॥ ७५ ॥ ततश्च समानीता चिरेण चर्मास्थिमात्रस्थितदेहा । पृष्टा रहासे मदनेन किं गता त्वमिमामवस्थाम् ? ॥७६॥ ततो वाष्पाविलनयना पादयोर्निपत्य भणति सापि । मा पृच्छ व्यतिकरमिममुत्पन्नं ममापुण्यैः ॥ ७७ ॥ स जल्पति किं मदप्यपलपनीयमिति सा ततो भणति । जीवितनाथ ! नैवं, किन्तु प्रमादाद् यदि युष्माकम् ॥७८॥ कथमपि हि कोऽपि विजानीयात्ततोऽहं प्राणान्परित्यजामि ध्रुवम् । ततः स भणति नैवं भवेद्युगान्तेऽपि कथय त्वम्।। ततो लज्जावशगद्गदगिरा तयापि कथितमेवम् । ममास्ति लघुभ्रताऽविनयकुलमन्दिरं परमम् ||८०| परदाररतः परमर्मभाषकः परापवादभाषी च । वेश्याद्यूतप्रसक्तो निस्त्रिंशोऽथान्यदा कथमपि ॥ ८१ ॥ लङ्घितकुलमर्यादो मद्यं पीत्वाऽऽगतो देहे । इतश्च तस्य भार्या कार्येण गता जनकगेहम् ||८२||
1
१ ग. सरयणचंदनगणा स° । २ ख य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216