Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
भण्डायाका ।
भालफल जेसिं लिहिया गाहुल्लिया य ते सव्वे | संबंधेगं केणावि केवि से बंधुणो हुति ॥ १३० ॥ एकेककन्नकुंडलमह तंपि परोप्परं न पिच्छंति । तो ते विहियवयणा मंतंति इमं तओ सव्वे ॥ १३१ ॥ ias गुणेहिं इमो न उणो तणुणत्ति भावमाणेसु । पक्खिवर रायपुत्ती वरमालं कुमरकंठम्मि || १३२ || अह खुहियखीरजलनिहिसररुंदो तूरपूरंगुरुसदो। धवलवो उच्छलिओ बहूण कलयटिकंठाण || १३३|| तो तस्स बंधुणो ते भगति तं कत्थ सुंदरतं ते १ । तो सो पयडइ लडहं नियरूवं गुलियमवणेजं ॥ १३४ ॥ आलिंगंति सहरिसं बहुकुमरा कित्तिजलहिवरकुमरं । सोवि ताग जहारिहपडिवत्ति कुणइ सप्पणयं ॥ भय कुमार अध्प कुंडलरयणाई रायपुत्ताण । ईसि हसती सावि हु ताई ताणं समइ ॥ १३६ ॥ ते कुमरकुसल संगमसयंवदंतपयडणनिमित्तं । धावणयं तक्खणमेव कुमरजणयाण पेति ॥ १३७ ॥ रायावि सिद्धराओ उवलद्धपणमणिनिहाणोच्च । हरिसवसपुलइयंगो विवाहसामग्गियं कुणइ || १३८ || अह सोहम्मदिवसे परमपमोएण कुमरकुमरीण । पाणिगहणमहूसवमणोर हो पूरिओ रण्णा ॥ १३९ ॥ तो कित्तिजल हिकुमरो भवणपडायाए परिगओ पवरे । पंचप्पयारभोए अणुर्भुजइ जह सुरो सग्गे ॥ १४० ॥ अह रहवीरपुराओ पिणो सिरिसूरसेणरायस्स । बहुपरिवारो पत्तो रायदुवारी तर्हि वरुणो ॥ १४१ ॥ पडिहारइओ सो पसि सिरिकित्तिजलहि अत्थाणे । उचियपडिवत्तिपुव्वं कुमरं विन्नवइ सो एवं | १४२ । जह सूरसेणरन्नो रोगा अइदारुणा समुन्भूया । तो लहु आगंतूणं पिउमुहकमलं पलोएसु ॥ १४३ ॥ इय सोउं तं कुमरो सहप्पणा नेइ रायपासम्मि । कुमरा एसेण सो तं चिय विन्नवइ नरवणो ॥ १४४ ॥
भालफलकेषु येषां लिखिता गाथा च ते सर्वे । संबन्धेन केनापि केऽपि तस्य बन्धवो भवन्ति ॥ १३० ॥ एकैककर्णकुण्डलमथ तदपि परस्परं न पश्यन्ति । ततस्ते विस्मितवदना मन्त्रयन्तीदं ततः सर्वे ॥१३१॥ संवदति गुणैरयं न पुनस्तन्वेति भावयत्सु । प्रक्षिपति राजपुत्री वरमालां कुमारकण्ठे ॥ १३२ ॥ अथ क्षुब्धक्षीरजलानिधिस्वरविपुलस्तूरपूरगुरुशब्दः । धवलरव उच्छलितो वधूनां कलकण्ठीकण्ठानाम् ॥ १३३ ॥ ततस्तस्य बन्धवस्ते भणन्ति तत् क्व सुन्दरत्वं ते ? । ततः स प्रकटयति रम्यं निजरूपं गुटिकामपनीय ॥ १३४ ॥ आलिङ्गन्ति सहर्ष बहुकुमाराः कीर्त्तिजलधिवर कुमारम् । सोऽपि तेषां यथार्हप्रतिपत्तिं करोति सप्रणयम् ॥ भणति च कुमारीमर्पय कुण्डलरत्नानि राजपुत्रेभ्यः । ईषद् हसन्ती सापि खलु तानि तेभ्यः समर्पयति ॥ १३६ ॥ कुमारकुशल संगमस्वयंवरोदन्तप्रकटननिमित्तम् । धावनं तत्क्षणमेव कुमारजनकयोः प्रेषयन्ति ॥ १३७॥ राजापि सिद्धराज उपलब्धप्रनष्टमणिनिधान इव । हर्षवशपुलकिताङ्गो विवाहसामग्री करोति ॥ १३८ ॥ अथ शोभने दिवसे परमप्रमोदेन कुमारकुमार्योः । पाणिग्रहण महोत्सवमनोरथः पूरितो सज्ञा ॥ १३९ ॥ ततः कीर्त्तिजलधिकुमारो भवनपताकया परिगतः प्रवरान् । पञ्चप्रकारभोगाननुभुङ्गे यथा सुरः स्वर्गे ॥१४०॥ अथ स्थवीरपुरात पितुः श्रीशूरसेनराजस्य । बहुपरिवारः प्राप्तो राजद्वारी तत्र वरुणः ॥ १४१ ॥ प्रतिहारसूचितः स प्रविशति श्रीकीर्त्तिजलध्यास्थाने । उचितप्रतिपत्तिपूर्वं कुमारं विज्ञपयति स एवम् ॥ १४२॥ यथा शूरसेनराजस्य रोगा अतिदारुणाः समुद्भूताः । ततो लध्वागत्य पितृमुखकमलं प्रलोकस्व ॥ १४३ ॥
Jain Education International
२६५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216