________________
११० : श्रमण, वर्ष ५५, अंक १-६/जनवरी-जून २००४ १८. मृत्युमार्गे प्रवृत्तस्य वीतरागो ददातु मे।
समाधि बोधिपाथेयं यावन् मुक्तिपुरी पुरः।। समाधि सप्तपदी उद्धृत रज्जनकुमार,
पूर्वोक्त, पृष्ठ १७। १९. न जायते न म्रियते चेतन: पुरुष: क्वचित्।
स्वप्नसंभ्रमवद्भ्रान्तमेतत् पश्यति केवलम्।। योगवासिष्ठः ३/५४/६७। २०.अमरिष्यन्न वै चित्तमेकस्मिन्नेव तन्मृते। प्राच्यभारतीग्रन्थमाला
अभविष्यत् सर्वभावमृतिरेकमृताविह ॥ योगवासिष्ठः ३/५४/७०। २१. अलमनुदितमदितं जगत्प्रबन्धं भवभयोऽभ्यसनैर्विलोक्य सम्यक।
अलमनुदितवासनो हि जीवो भवति विमुक्त इतीह सत्यवस्तु।। योगवासिष्ठः
३/५४/७४। २२. न केवलमिह सेवनं परिगृह्यते? किं तर्हि! प्रीत्यर्थोऽपि। यस्मादसत्यां प्रीतौ बलान्न
सल्लेखना कार्यते॥
सर्वर्थसिद्धि, ७/२२/७०५, संपा०- पं० फूलचन्द्र सिद्धान्तशास्त्री। २३. यस्मात् असत्यां प्रीतौ बलान्न सल्लेखना कार्यते, सत्यां हि प्रीतौ स्वयमेव
करोति।। तत्वार्थवार्तिक, ७/२२, पृ० - ३६३, संपा०- महेन्द्रकुमार जैन न्यायाचार्य,
भारतीय ज्ञानपीठ, काशी। २४.... न तथा सल्लेखनां प्रतिपन्नस्य रागादयः सन्ति ततो नात्मवध्दोषसंस्पर्शः।।
वही, ७/२२/७। ... अर्हत्प्रणीतां सल्लेखनां कुर्वन् जीवितमरणानभिसन्धानात् अनभिसंहितात्मीयमरण संबन्धेऽपि रागद्वेषाभावत् नात्मवधकः।। वही,
७/२२/९। 25. The vow is to be adopted "as a religious duty" (or to earn religious
merit) during a Calamity, severe famine, old age or illness from which there is no escape or against which there is no semedy. T.K. Tukol - Sallekhana is not Sucide, Ahmedabad 1976, P. 87.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org