SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ११० : श्रमण, वर्ष ५५, अंक १-६/जनवरी-जून २००४ १८. मृत्युमार्गे प्रवृत्तस्य वीतरागो ददातु मे। समाधि बोधिपाथेयं यावन् मुक्तिपुरी पुरः।। समाधि सप्तपदी उद्धृत रज्जनकुमार, पूर्वोक्त, पृष्ठ १७। १९. न जायते न म्रियते चेतन: पुरुष: क्वचित्। स्वप्नसंभ्रमवद्भ्रान्तमेतत् पश्यति केवलम्।। योगवासिष्ठः ३/५४/६७। २०.अमरिष्यन्न वै चित्तमेकस्मिन्नेव तन्मृते। प्राच्यभारतीग्रन्थमाला अभविष्यत् सर्वभावमृतिरेकमृताविह ॥ योगवासिष्ठः ३/५४/७०। २१. अलमनुदितमदितं जगत्प्रबन्धं भवभयोऽभ्यसनैर्विलोक्य सम्यक। अलमनुदितवासनो हि जीवो भवति विमुक्त इतीह सत्यवस्तु।। योगवासिष्ठः ३/५४/७४। २२. न केवलमिह सेवनं परिगृह्यते? किं तर्हि! प्रीत्यर्थोऽपि। यस्मादसत्यां प्रीतौ बलान्न सल्लेखना कार्यते॥ सर्वर्थसिद्धि, ७/२२/७०५, संपा०- पं० फूलचन्द्र सिद्धान्तशास्त्री। २३. यस्मात् असत्यां प्रीतौ बलान्न सल्लेखना कार्यते, सत्यां हि प्रीतौ स्वयमेव करोति।। तत्वार्थवार्तिक, ७/२२, पृ० - ३६३, संपा०- महेन्द्रकुमार जैन न्यायाचार्य, भारतीय ज्ञानपीठ, काशी। २४.... न तथा सल्लेखनां प्रतिपन्नस्य रागादयः सन्ति ततो नात्मवध्दोषसंस्पर्शः।। वही, ७/२२/७। ... अर्हत्प्रणीतां सल्लेखनां कुर्वन् जीवितमरणानभिसन्धानात् अनभिसंहितात्मीयमरण संबन्धेऽपि रागद्वेषाभावत् नात्मवधकः।। वही, ७/२२/९। 25. The vow is to be adopted "as a religious duty" (or to earn religious merit) during a Calamity, severe famine, old age or illness from which there is no escape or against which there is no semedy. T.K. Tukol - Sallekhana is not Sucide, Ahmedabad 1976, P. 87. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.525052
Book TitleSramana 2004 01
Original Sutra AuthorN/A
AuthorShivprasad
PublisherParshvanath Vidhyashram Varanasi
Publication Year2004
Total Pages298
LanguageHindi
ClassificationMagazine, India_Sramana, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy