________________
जैन दर्शन एवं योगवासिष्ठ में मृत्यु विचार : १०१ ७अ. अभ्यस्य धारणानिष्ठो देहं त्यक्त्वा यथासुखम्।
प्रयाति धारणाभ्यासी युक्तियुक्तस्तथैव च।। योगवासिष्ठः ३/५४/३६ ७ब. मूर्खः स्वमृति कालेऽसौ दुःखमेत्यवशाशयः। योगवासिष्ठः ३/५४/३७ ८. जीर्णं देहादिकं सर्वं नूतनं जायते यतः।
स मृत्यु: किं न मोदाय सतां सातोत्थितिर्यथा।। मृत्युमहोत्सव, ८। वासांसि जीर्णानि यथा विहाय नवानि गृह्वाति नरोऽपराणि। तथा शरीराणि विहाय
जीर्णान्यन्यानि संयाति नवानि देही।। गीता २/२२। ९. भीखनलाल आत्रेय - योगवासिष्ठ और उसके सिद्धान्त, पृष्ठ-२८६। १०. एव नाणेण चरणेण, दंसणेण तवेण या
भावणाहि य सुद्धाहिं, सम्मं भावेत्तु अप्पयं।। उत्तराध्ययनसूत्र, १९/९४। ११. बहुयाणि उ वासाणि सामण्णमणपालिया।
मासिएण उ भत्तेण सिद्धिं पत्तो अणुत्तरं।। वही, १९/९५! १२. अगर्भा दु:ख संतप्तः प्रक्षिप्तो देहपंजरे।
नात्मा विमुच्यते न्येन मृत्युभूमिपतिं बिना।। मृत्युमहोत्सव, ५। १३. देह विनासी मैं अविनासी अपनी गति पकरेंगे।
नासी जासी में थिरवासी चोखे हैव निरखेंगे।। मरुधर केसरी अभिनन्दन ग्रन्थ,
पृ० - २६७। १४. तावद् भ्रमन्ति संसारे वरिण्यावर्तराशयः।
यावन्मूढ़ा न पश्यन्ति स्वमात्मानमनिन्दितम्।। दृष्ट्वाऽऽत्मानमसत्त्यक्त्वा सत्यामासाद्य संविदम्।
कालेन पदमागत्य जायन्ते नेह ते पुन: ।। योगवासिष्ठः ४/४३/२८-२९ १५. मरणस्यानिष्टत्वाद्यथा वणिजो विविधपण्यदानादानसंचयपरस्य स्वगृहं-विनाशोऽनिष्टः।
तद्विनाशकारणे च कुतश्चिदुपस्थिते यथाशक्ति परिहरति। दुष्परिहारे च पण्यविनाशो यथा न भवति तथा यतते। एवं गृहस्थोऽपि व्रतशीलपण्यसंचये प्रवर्तमान: तदाश्रयस्य न पातमभिवांछति। तदुपप्लवकारणे चोपस्थिते स्वगुणाविरोधेन परिहरति। दुष्परिहारे च यथा स्वगुणविनाशो न भवति तथा प्रयतता सर्वार्थसिद्धिः, ७/२२/७०५, संपा०- पं० फूलचन्द सिद्धान्तशास्त्री, भारतीय
ज्ञानपीठ, काशी। १६. द्रष्टव्य - संदर्भ क्रमांक १२।। १७. समाधिमरण भावना, पृ० - ८ श्री सेठिया जैन ग्रन्थमाला, पुष्प १२६, जैन
पारमार्थिक संस्था, बीकानेर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org