________________
श्री वीतरामाय नमः जैनाचार्य-जैनधर्मदिवाकर-पूज्य श्री-घासीलालघ्रतिविरचितया प्रमेयचन्द्रिकाख्यया व्याख्यया समलङ्कत व्याख्थायज्ञप्त्यपरनामकम्
श्री-भगवतीसूत्रम्
(नयमो भागः)
अथ दशमशतकस्योदेशकार्यसंग्रहगाथामूलम्- दिसि १, गंवुड अगगारे २, आरड्डी ३, सामहत्थि ४,
देवी ५, समा ६। उत्तर अंतरदीवा (२८) ३४, दस__संमि साले वोलीसा ॥३४॥ या. १॥ छाया-दिशि १, संतोऽनगार. २, आत्मदिः ३, श्यामहस्ती ४, देवी ५,
सभा ६, उत्तरान्तरद्वीपा (२८) ३४, दशमे शतके चतुस्त्रिंशत् ३४ ॥१॥ टीका--नवमशतके जीवादयोऽर्थी प्रतिपादिताः, अथ दशमशतकेऽपि तानेव जीवादीन प्रकारान्तरेण प्रतिपादयितुं दशमगतकस्योद्देशकार्थसंग्रहगाथा
दावे शतकका पहला उद्देशेका प्रारंभदिसि १ संवुड अणगारे २ आयडी ३ सारथि ४ देवी ५ सभा। उत्तर अंतर दीवा २८ दसमसि सयंमि चोत्तीसा ३४ ॥
दिशा १, संवृत अनगार २, आत्मद्धि ३, श्यामस्ती ४, देवी ५, लमा ६ उत्तर दिशा संबंधी अन्तर्टीप २८, इस प्रकारले इस १० वें शतकमें ये ३४ उद्देशक हैं।
टीकार्थ-नौवे शतक, जीवादिक पदार्थों का कथन किया गया है। इस दशवें शतक भी उन्हीं जीचादिक पदार्थो का प्रकारान्तरसे प्रति
દશમા શતકના પહેલા ઉદેશાને પ્રારંભ– दिसि१ संवुड अणग रे२ आयडी३ समहत्थि४ देवि'५ सभा ६ । उत्तर अंतरदीका २८ दसमसि सयमि चोत्तीसा ३४ ।।
દશમા શતકમાં નીચે પ્રમાણે ૩૪ ઉદ્દેશા છે-(૧) દિશા, (૨) સંવૃત PA२, (3) सात्मऋद्धि, (४) श्यामला, (५) हेवी, (६) समा, गने (७ થી ૩૪) ઉત્તર દિશાના ૨૮ અન્તદ્વીપ,
ટીકાર્યું–નવમાં શતકમાં જીવાદિક પદાર્થોની પ્રરૂપણ કરવામાં આવી છે. હવે આ દશમા શતકમાં એજ જીવાદિક પદાર્થોનું પ્રકારાન્તર પ્રતિપાદન કરવાને
स०-१