Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अमेयचन्द्रिका टी००९ उ०३२ सू०२ उद्वर्तनानिरूपणम् नैरयिका उद्वर्तन्ते निस्सरन्ति?, भगवानाह- गंगेया ! संतरंपि नेरइया उव्वति, निरंतरंपि नेरइया उघट्ट ति ' हे गाङ्गेय ! सान्तरमपि नैरयिका उद्वर्तन्ते, अथ च निरन्तरमपि नैरयिका उद्वर्तन्ते ' एवं जाव थगियकुमारा' एवं नैरयिकवदेव यावत् असुरकुमाराः, नागकुमारा, सुवर्णकुमाराः, विद्युत्कुमाराः, अग्निकुमाराः, द्वीपकुमाराः, उदधिकुमाराः, दिशाकुमाराः, वायुकुमाराः, स्तनितकुमारा सान्तरमपि उद्वर्तन्ते, निरन्तरमपि उद्वर्तन्ते । गाङ्गेयः पृच्छति- संतरं भंते ! पुढविका. होता है ? इसके उत्तर में प्रभु कहते हैं-(गंगेया) हे गांगेय (मतरंपि नेरहया उब्वति, निरंतरंपि नेरइया उच्चदंति नारक जीव सान्तर भी निकलते हैं और निरन्तर भी निकलते हैं । ( एवं जाव थणियकुमारा इसी तरह से असुरकुमार, नागकुमार सुवर्णकुमार, विद्युत्कुमार, अग्निकुमार, दीपकुमार, उदधिकुमार, दिशाकुमार, वायुकुमार ओर स्तनितकुमार भी सान्तर और निरन्तर अपने उत्पत्ति स्थान से निकलते हैं।
अब गंगेय प्रभु से ऐसा पूछते हैं-(संतरं भंते ! पुढविक्काइया उव्वदृति, पुच्छा) हे भदन्त ! पृथिवीकायिक जीव अन्तर-व्यवधान सहित अपने उत्पत्ति स्थानसे निकलते हैं ? या अन्तर रहित निकलते है ? इसके उत्तरमें प्रभु कहते हैं-(गंगेय) हे गांगेया! (णो संतरं पुढवि (સમયાદિ રૂપ કાળની અપેક્ષાએ જે ઉર્જાનામાં (નિષ્ક્રમણમાં, નીકળવાની કિયામાં) વ્યવધાન–આંતર પડે છે, તે ઉદ્ધત્તનાને સાક્તર ઉદ્ધત્તના કહે છે અને જે નિષ્કમણમાં કાળને આંતરે પડતું નથી તે નિષ્ક્રમણને નિરંતર નિષ્ક્રમણ કહે છે. સાન્તર અને નિરંતર પદે નિષ્ક્રમણ રૂપ ક્રિયાનાં વિશેષણ છે.)
महावीर प्रभुना उत्तर-" गंगया !" मांगेय ! (संतरपि उव्वहंति, निरंतरपि उव्वति ) २ ना२५ वे न२४माथी निभा ४रे छ, न छ, તે કાળના વ્યવધાન સહિત પણ નિષ્ક્રમણ કરે છે અને વ્યવધાન (આંતરા) २हित ५५५ नि०४] ४३ . (एवं जाव थणियकुमारा) मे प्रमाणे असुरभारी, मारे, सुपथ भारी, अभिभारी, विधुरभारी, दीपा, ઉદધિકુમારે, દિશાકુમારે, વાયુકુમારે અને સ્વનિતકુમાર પણ પિતપોતાના ઉત્પત્તિ સ્થાનમાંથી સાન્તર પણ નીકળે છે અને નિરંતર પણ નીકળે છે.
गेय मारने। प्रश्न-(संतर भंते ! पुढविकाइया उव्वहति, पुच्छा) હે ભદન્ત ! પૃથ્વીકાયિક છે પિતાના ઉત્પત્તિ સ્થાનમાંથી સાન્તર (આંતરા સહિત) નીકળે છે કે નિરંતર (આંતર રહિત) નીકળે છે?
भ०३
શ્રી ભગવતી સૂત્ર: ૮