Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ अग्निभूतिप्रतिभगवदुत्तरं २१ घनइव घनाकारो ध्वनी साधात् यो 'मुइंगो'-मृदङ्गः 'पडु'=पटुपुरुषेण प्रवादितरवेण-शब्देन दिव्यान्-भोगभोगान् भुञ्जानो विहरति । अथ तस्य चमरस्य विकुर्वणाशक्तेः स्वरूपं सामर्थ्य-च दृष्टान्तप्रदर्शनपूर्वकं वर्णयति 'एवतियंच णं पभू विउवित्तए' इत्यादि । यथा कश्चिद् युवा युवति हस्तेन हस्ते गाढ़ालिङ्गनपूर्वकं संलग्नहस्ताङ्गलितया गृह्णाति, यथा वा चक्रस्य नाभिः (मध्यभागस्य काष्ठम्) अरकैः साधं समन्तात् संबद्धा-प्रतिभाति तथैव वैक्रियशक्त्या समवहतःसन् जम्बूद्वीपं स्वशरीरसम्बन्धि-सुरदेवदेवीभिः पूरयितुं समर्थ साथ निरन्तर होते हुए नाटय, गीत और वादित्रकी ध्वनियोंके साथ २ तथा वीणा, हस्तताल, त्रुटित एक प्रकारका वाद्यविशेष जिसे हिन्दी भाषामें खजरी कहते हैं तथा ध्वनि के साधर्म्य से घन मेघ जैसा आवाजवाले मृदङ्गको ध्वनिके साथ२ दिव्य भोगोंको वह चमरेन्द्र भोगता हुआ आनन्दमग्न रहता है । अब सूत्रकार उस चमरेन्द्रकी विकुर्वणा शक्तके स्वरूपको और उसके सामर्थ्यका दृष्टान्तपूर्वक वर्णन करते हैं ' एवतियं च णं पभू विउवित्तए' वह चमरेन्द्र विकुर्वणा करनेके लिये ऐसा समर्थ है जैसे-' से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा' कोई युवा युवति को अपने बल से हाथ पकड कर खेच लेता है और उसे अपने बाहुपाश में भर लेता है 'चक्करस वा नाभि अरगा उत्ता सिया' अथवा जैसे चक्र के मध्य में रहने वाले काष्ठ के साथ अरककाष्ठ संपूर्ण रूपसे संलग्न रहता है, उसी प्रकार वह असुरेन्द्र चमर वैक्रियशक्ति द्वारा समवहत નાદની સાથે સાથે વીણા, કરતાળ, ખંજરી, અને ઘન (મેઘ) જે અવાજ કરતાં મૃદંગને અવાજ પણ સંભળાય છે આ કર્ણપ્રિય અવાજો અને બીજા દિવ્ય ભેગને ભગવતે તે ચમરેદ્ર આનંદમગ્ન રહે છે. હવે સૂત્રકાર ચમરેન્દ્રની વિમુર્વણા શકિતના સ્વરૂપનું અને તેના સામર્થ્યનું દૃષ્ટતે સહિત વર્ણન કરે છે,
" एवतियं च णं पभू विउवित्तए" से जहा नामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा" वी शत युवान । युवतीना ७५ ५डीने पोताना माहुपाशमा सेवाने समर्थ जय छ “ चक्कस्स वा नाभि अरगा उत्ता सिया" જેવી રીતે ચક્રની નાભિ ( મધ્યમાં રહેનારૂ કાષ્ટ ) ચક્રના આરાઓને પકડી રાખવાને સમર્થ હોય છે, એવી જ રીતે તે ચમરેન્દ્ર વિકુર્વણા કરવાને એટલે સમર્થ
શ્રી ભગવતી સૂત્ર : ૩