Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमत्रे छाया-चतुर्णा लोकपालानाम्, पश्चानाम्-अग्रमहिषीणाम् सपरिवाराणाम्. तिसृणां पर्षदाम् सप्तानाम्, अनीकानाम्, सप्तानाम् अनीकाधिपतीनाम्. चतसृणां चतुष्षष्टीनाम् आत्मरक्षकदेवसहस्त्रीणाम्, अन्येषाश्च बहूनाम् चमरचञ्चाराजधानीवास्तव्यानां देवानाञ्च देवीनाञ्चाधिपत्यम्, पौरपत्यम्, स्वामित्वम्, भर्तृत्वम् आजेश्यरसेनापत्यं कारयन्-महताहत-नाटयगीत-वादित्र-तन्त्री-तल-ताल-त्रुटितघन-मृदङ्ग पटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जान इति, तत्र चतुर्णी लोकपालानाम्-सोम-यम-वरुण-वैश्रवणाख्यानां, सपरिवाराणाम्-परिवारसहितानाम् पञ्चानाम्-अग्रमहिषीणाम् पट्टदेवीनाम् पूर्वोक्तसर्वेषाम्-आधिपत्यम्अधिपतित्वम्, पौरपत्यम्- पुरोवर्तित्वम्-अग्रगामित्वम्, स्वामित्वम्-स्वस्वामिभावत्वम्, भत् त्वम्-पोषकत्वम्, आजेश्वरस्य-आजाप्रधानस्य सतोयत् सेनापत्यम् तत्तथा. अन्यैः तत्कारयन् स्वयं पालयन् तथा अहतानि-अव्याहतानि-नाटयगीतवादिनानि, तथा तन्त्री वीणा, तलतालाः हस्ततालाः तुडिय शेषतुर्याणि तंती-तल-ताल-तुडिय-घणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई मुंजेमाणे'ति । इस पाठका अर्थ इस प्रकार से है-सोम, यम, वरुण,
और वैश्रवण ये चार लोकपाल है, सो इन चार लोकपालोंके ऊपर परिवारसहित पाँच पट्टरानियोंके ऊपर, तीन सभाओंके ऊपर, सात सेनाओंके ऊपर, सात सेनाधिपतियोंके ऊपर, चौसठ हजारअर्थात् २ दो लाख ५६ छप्पन हजार आत्मरक्षक देवोंके उपर, तथा और भी चमरचंचा में रहे हुए देव देवियोंके ऊपर आधिपत्य, पौरवत्य पुरवर्तित्व अग्रगामित्व, स्वामित्व, भर्तृत्व-पालकत्व, तथा आज्ञाकी प्रधानता युक्त सेनापतित्व, कराता हुआ-दूसरों द्वारा स्वयं पलाता हुआ, तथा स्वयं पालन करता हुआ एवं खूब जोरकी आवाजके महयाहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजेमाणे"
આ પાઠને અર્થ આ પ્રમાણે છે. –સોમ યમ વર્ણ અને વૈશ્રવણુ એ ચાર લેકપાલે પર પરિવાર સહિત પાંચ પટરાણીઓ પર ત્રણ સભાઓ પર સાત સેનાઓ પર સાત સેનાધિપતિ ઊપર, ૨ લાખ પ૬ હજાર આત્મરક્ષક દેવે ઉપર, તથા ચમર ચંચામાં રહેલા અન્ય દેવ દેવીઓ પર અધિપત્ય પૌરપત્ય પુરવર્તિત્વ (અગ્રગામિત્વ, સ્વામિત્વ ભર્તૃત્વ-પાલકત્વ તથા આજ્ઞાની પ્રધાનતાથી યુકત સેનાપતિત્વ કરતે થક અને બીજા બધા દ્વારા જેની આજ્ઞાનું પાલન કરાય છે એ તે ચમરેન્દ્ર ત્યાં અનેક ભેગ ભગવતે આનંદમગ્ન રહે છે, વળી ત્યાં નાટક, ગીત, અને વાજીત્રાનાં
શ્રી ભગવતી સૂત્ર : ૩