Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ अग्निभूतिपति भगवदुत्तरं १९ शत्संख्याकानां गुरुस्थानीयसहायकदेवानां स्वाधिपत्यपूर्वकं भोगान् भुञ्जानो विहरतीतिभावः। एतेन तस्य चमरस्य अद्भुतसमृद्धिसौरव्यसौभाग्यादिशा लित्वं मूचितम् । अत्र यावच्छद्वात् चमरस्याऽन्यदपि वैशिष्टयं प्रतिपादयति, तथाहि-"चउण्डं लोकपालाणं, पंचण्हं अग्गमहिसीणं, सपरिवाराणं, तिण्डं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिबईणं, चउण्हं चउसट्ठीणं, आयरक्खदेवसाहस्सीणं, अन्नेसिंच बहुणं, चमरचंचारायहाणि वत्थव्वाणं देवाणं य, देवीणं य आहेबच्च, पोरेवच्चं, सामित्तं, भट्टित्त, आणा-ईसर-सेणावच्चं कारेमाणे, पालेमाणे महयाहयनदृ-गीअ-वाइय-तंती-तल-ताल-तुडिय-घणमुइंग पडुप्पवाइयरवेणं दिवाई भोगभोगाइं भुंजेमाणे"त्ति । इन्द्र तुल्य समृद्धिशाली देवों का 'तायत्तीसाए' तेतीस 'तायत्तीसगाणं' गुरुस्थानीय सहायकदेवोंका 'जाव विहरई' स्वामित्व भोगता हुआ रहता है। अर्थात् इन सबका मालिक बना हुआ वह इच्छानुसार पांचों इन्द्रियों के भोगों को भोगता रहता है । इस कथनसे सूत्रकार ने चमरको अद्भुत समृद्धिशाली एवं सुख सौभाग्यशाली सूचित किया है । 'जाव विहरई' में जो यावत् पद आया है उससे सूत्रकार ने चमरमें अन्य वातों का वैशिष्टय प्रतिपादन किया है, जो इस प्रकारसे है 'चउण्हं लोकपालाणं पंचण्हं अग्गहिसीणं, सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्हंचउसट्ठीणं आयरक्खदेव साहस्सीणं, अण्णेसिं च बहणं चमरचचारायहाणिवत्थयाणं देवाणं य, देवीणं य आहेवच्चं पोरेवच्यं सामित्तं भट्टित्तं आणा-ईसर-सेणावच्च कारेमाणे, पालेमाणे महयाहयन-गीय-वाइय"तायत्तीसाए तायत्तीसगाणं " तेत्रीस १२स्थानीय साय वोन "जाव विहरइ" स्वामित्व गवत। जाय छ. मने ते पोतानी ७२७ानुसार पांये न्द्रियोना સુખ ભોગવે છે. આ કથન દ્વારા સૂત્રકારે ચમરને અદ્દભુત સમૃદ્ધિથી યુકત અને સુખ सौभाग्य जी मताव्या छ "जाब विहरइ" भर 'जाव' (प-त) ५४ माव्यु છે. એ દ્વારા ચમરમાં રહેલી બીજી વિશિષ્ટતાઓનું સૂત્રકારે પ્રતિપાદન કર્યું છે તે વિશિષ્ટતાઓ નીચે પ્રમાણે છે.
"चउण्हं लोकपालाणं, पंचण्हं अग्गमहिसीणं, सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिबईणं, चउण्डं चउसट्ठीणं आयरक्ख देवसाहस्सीणं, अण्णेसिं च बहूणं चमरचंचारायहाणिवत्थब्वाणं देवाणं य, देवीणं य आहेवच्चं पोरेवच्चं सामित्तं भट्टितं, आणा-ईसर-सेणावञ्चं कारेमाणे पालेमाणे
श्री. भगवती सूत्र : 3