Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८
भगवतीसूत्रे भगवानाह-गोयमा इत्यादि । हे गौतम ! 'चमरेणं असुरिंदे' चमरः अ. सुरेन्द्रः भवनपतिदेवः दाक्षिणात्येन्द्रः । असुराणामिन्द्रः असुरेन्द्रः असुरशासकः असुरेषु-असुरदेवेषु परमैश्वर्यशाली इति यावत् । “असुरराया" असुरराजः असुराणां राजा इति असुरकुमारस्वामी इति-असुरराजा, पुनाकीदृशः इत्यतआह'महडिए' इति। महचिकः "जाव महाणुभागे" यावत महानुभागः, अत्र यावत् पदेन-महाद्युतिकः महाबलः महायशः इत्येतेषां ग्रहणम् । तदेवाह-तेणं. तत्थचेत्यादि । स तत्र-चमरचञ्चाराजधान्याम्, 'चउतीसाए' चतुस्त्रिंशतः 'भवणावाससयसहस्साणं' भवनावासशतसहस्राणाम्-चतुस्त्रिंशल्लक्षभवनानाम् एवं 'चउसट्ठीए' चतुःषष्टेः “सामाणियसाहस्सीणं" सामानिकसहस्राणाम्-समानया इन्द्रसदृश्या ऋद्धया सञ्चरन्ति इति सामानिकाः तेषां सहस्राणि सामानिकसहस्राणि तेषाम् इन्द्रतुल्यसमृद्धिशालिनां चतुःषष्टिसहस्रसामानिकानामिति यावत् “तायत्तीसाए” त्रयस्त्रिंशतः "तायत्तीसगाणं" त्रायस्त्रिंशकानाम् त्रयस्त्रिंहै-'गोयमा' हे गौतम गोत्रिय अग्निभूति ! चमरेणं असुरिंदे' यह चमर भवनपति देव है, और दक्षिणदिशा का इन्द्र है । असुरों का शासक है। क्योंकी यह उनके बीचमें परम ऐश्वर्ग से शोभित रहता है। इसीसे उन असुरों का राजा-स्वामी है । यह 'महिडिए' यह बहुत बड़ा भारी परिवार आदि ऋद्धिबाला है । 'जाव महाणुभागे' यावत् महानुभागवाला हैं। यहां यावत्पदसे 'महाद्युतिकः महाबलः महायशाः" इन पदोंका ग्रहण हुआ है। 'से णं तत्थ ऐसा वह चमर चमरचंचा राजधानीमें 'चउतीसाए' चौतीस 'भवणावाससयसहस्साणं' भवनावासशतसहस्रका अर्थात् ३४ चोतीस लाख भवनों एवं 'चउसडीए' चौंसठ 'सामाणियसाहस्सीणं' सामानिक सहस्रका अर्थात् ६४ चोसठ हजार सामानिक देवोका महावीर प्रभु तना: मा प्रमाणे ४१५ मापे छ गोयमा डे गौतम! “ चमरे णं अमरिंदे" यम२ भवनपति व छ भने क्षिण दिशानन्द ते मसुशन। શાસક છે કારણ કે તે તેમની વચ્ચે અતિશય અશ્વર્યથી શોભાયમાન લાગે છે. તેથી
ते असुशन। २ छ “महिडिए" ! ४ भोटा परिवार माहि३५ ऋद्धिथा युश्त छ, “जाव महाणुभागे" on or धुतिथी युत छ, घgu ४ मा युत છે ? વિશાળ યશથી યુકત છે, મહાસુખથી અને અતિશય પ્રભાવથી યુકત છે. "से गं तत्थ" मेवात भ२ अभय या पानीमा “चउतीसाए भवणा वाससयसहस्साणं" ३४ यात्रीस खास भवनावासन भने "चउसट्टीए सामाणिय साहस्सीणं" योस M२ सामानि देवानु-तुल्य समृद्धिा हेवा भने
શ્રી ભગવતી સૂત્ર : ૩