Page #1
--------------------------------------------------------------------------
________________ सुभाषितसंग्रह - समुच्चयः ॥ (पांथ संस्कृत सुभाषित-ग्रंथोनी संपुट) सम्पादनम् डओं. नीलांजना शाह श्रीहेमचन्द्राचार्य प्रकाशकः कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार शिक्षणनिधि अहमदाबाद
Page #2
--------------------------------------------------------------------------
________________ अर्हम् सुभाषितसंग्रह - समुच्चयः ॥ (पांच संस्कृत सुभाषित-ग्रंथोनो संपुट) सम्पादनम् डओं. नीलांजना शाह श्रीहेमचन्द्राचार्य प्रकाशकः कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार शिक्षणनिधि अहमदाबाद 2007
Page #3
--------------------------------------------------------------------------
________________ subhaassitsNgrh-smuccyH|| (पांच संस्कृत सुभाषित-ग्रंथोनो संपुट) संपा. डओं. नीलांजना शाह, अमदावाद प्रकाशक : क. स. श्री हेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार शिक्षणनिधि, अमदावाद (c) सर्वाधिकार सुरक्षित प्रति : 500 (प्रथम आवृत्ति) I.sa. 2007, वि.सं. 2063 प्राप्तिस्थान : 1. आचार्य श्रीविजयनेमिसूरीश्वरजी जेने स्वाध्याय मंदिर 12, भगतबाग, शारदामंदिर रोड, पालडी अमदावाद-380007 2. सरस्वती पुस्तक भंडार 112, हाथीखाना, रतनपोळ, अमदावाद-380001 मूल्य : रू. 100/ मद्रक : क्रिष्ना ग्राफिक्स 966, नारणपुरा जूना गाम, नारणपुरा, अमदावाद-13 फोन : 27494393
Page #4
--------------------------------------------------------------------------
________________ प्रकाशकीय परमपूजय आचार्य श्री विजयसूर्योदयसूरीश्वरजी महाराजनी प्रेरणाथी स्थपायेल तथा आचार्य श्री विजयशीलचन्द्रसूरिजी महाराजना मार्गदर्शन प्रमाणे चालता आ ट्रस्टना उपक्रमे, सद्गत डओं. हरिवल्लभ भायाणी जेवा अनेक विज्जनोना सहयोगथी, संशोधनात्मक तथा सर्जनात्मक अनेक ग्रंथो प्रकाशित थया छे. ए शृंखलामां आजे डओं. नीलांजनाबेन शाह द्वारा संपादित ग्रंथ माषित संघ-समुच्चय: नुं प्रकाशन करतां अमो घणो हर्ष अनुभवीए छीए. आ ग्रंथमां ताडपत्र-पोथीने आधारे पांच प्राचीन सुभाषितग्रंथोनुं सुपेरे संपादन करवा बदल तेमज तेना प्रकाशननो लाभ अमारा ट्रस्टने आपवा बदल अमो डओं. नीलांजनाबेनना घणा आभारी छीए. pU.A. श्री शीलचंद्रसूरि म.ना मार्गदर्शन अनुसार आवा विद्वज्जनोनो तथा तेमनां संशोधनकार्यनो लाभ अमोने हमेशां मळतो रहे तेवी अभ्यर्थना. लि . क.स. श्री हेमचन्द्राचार्य नवम जन्मशताब्दी स्मृति संस्कार शिक्षणनिधिनो ट्रस्टीगण
Page #5
--------------------------------------------------------------------------
________________ मनभावन स्वाध्याय सुभाषितोनी एक निराळी दुनिया छे - संस्कृत साहित्यजगतमां. अत्यंत अल्प शब्दोमां, अने अत्यंत सरळतापूर्वक, एकदम कठिन वातने के घणी लांबी वातने कही देवानी कळा एटले सुभाषित. लोकोक्तिओ तेमज अन्योक्तिओनो समावेश पण आ ज काव्यप्रकारमां थई शके. असंख्य कविओ, विद्वानो अने महानुभावोना भावजगतनी अलपझलप झांखी आपणने आ 'सुभाषित' करावे छे. सुभाषितोनो संग्रह करवानी एक खास प्रथा, संस्कृत साहित्यमां परंपरागत रही छे. आवा केटलाक संग्रहोनो क्रमपूर्वकनो निर्देश नीलांजनाबेने पोतानी अभ्यासपूर्ण प्रस्तावनामां कर्यो छे. आमां जैन मुनि-संपादित 'सुभाषित padyaratnAvalI'nA चारेक भागो तथा निर्णयसागरनी 'समयोचितपघमालिका' वगेरेनो तेमज अर्वाचीन विविध नाना-मोटा (प्रकाशित) संग्रहोनो उमेरो करी शकाय. उपरांत, हजु पण आपणा हस्तप्रत-भंडारोमां सचवायेला, अप्रगट तेमज अज्ञात एवा, अनेक सुभाषितसंग्रहोनी पण नोंध लेवी जोईए. प्रस्तुत समुच्चय ग्रंथनुं मूल्य बे दृष्टिए विशेष गणाय : एक तो तेमांना पांचे लघु-संग्रहो हजी सुधी अप्रकाशित छे, अने बीजुं के ते पांचे संग्रहो ताडपत्रीय पोथीमांथी प्राप्त थया छे. संभवतः चौदमा शतकनी ए पोथी हशे. एना परथी आवुं उत्तम संपादन आपवा बदल डओं. नीलांजनाबेनने घणा साधुवाद घटे छे. तेओ संस्कृत साहित्यना खंतीला अने सज्ज अभ्यासी छे, तेनी प्रतीति तेमना आ संपादनमां तथा तेमना प्रस्तावनालेखमां सुपेरे थाय छे. तेओ वधु ने वधु आवां संपादनो आपणने आपतां रहे तेवी अभिलाषा छे. तेमणे घणां वर्षो अगाउ आ संपादन करेलुं. तेनुं प्रकाशन कराववानी वेळा आवतां ताडपत्रनी झेरोक्सना साद्यंत वांचनमांथी मारे पण पसार थवानुं बन्युं, जे एक मनभावन स्वाध्याय बनी रह्यो. 'श्री हेमचन्द्राचार्य निधि' द्वारा थतां प्रकाशनोमां विशिष्ट तज्ञो द्वारा संपादित प्राचीन ग्रंथो प्रकाशित थतां रहे छे, ते मारा माटे परितोषनी बाबत che, to TrasTa mATe te gauravaprada घटना छे. आ प्रकाशनयात्रा, विद्वज्जनोना सहकारथी, निरंतर चालती रहो एवी अभ्यर्थना सह - शीलचन्द्रविजय चैत्र शुद 8, सं. 2063 26-3-07 सावरकुंडला
Page #6
--------------------------------------------------------------------------
________________ संपादकीय खंभातना श्री शांतिनाथ जैन भंडारनी नं. 264(र)नी ताडपत्रीय हस्तप्रतमां आवेला अने सैकाओथी अप्रसिद्धिना अंधकारमां अटवाता आ पांच प्राचीन संस्कृत सुभाषितसंग्रहोनुं समुच्चयरूपे जयारे प्रकाशन थाय छे, त्यारे आनंद थाय ते स्वाभाविक छे. आ संग्रहोमांनां सुभाषितो,मानवजीवनने लगतां, लगभग बधां पासांने स्पर्शता अनेकविध विषयोने आवरे छे. ते उपरांत समकालीन समाजनुं आबेहूब प्रतिबिंब आ श्लोकोमां झीलायुं छे. वळी, हाल उपलब्ध संस्कृत सुभाषित संग्रहोमां जोवा मळतां नथी, एवां घणां सुभाषितो आ संग्रहोमां मळे छे, ते दष्टिए आ समुच्चय अगत्यनो बनी रहे छे. जैन धर्मना अभ्यासीओने खास रस पडे तेवां ठीक ठीक सुभाषितो आ संग्रहोमां सचवायां छे. कवित्वनी दृष्टिए उच्च कोटिना कही शकाय तेवां केटलांक सुभाषितोने समावता, पंडिताचार्य "मुम्मणिदेव वडे संकलित "सुभाषित रत्नकोश नामनो 198 श्लोकनो एककक संस्कृत सुभाषित संग्रह आ समूहमां, प्रथमवार ज प्रकाशित थाय छे, ए बाबत खास नोंधपात्र छे. आम अनेक दृष्टिए, सुभाषित संग्रहोनो आ समुच्चय, हाल उपलब्ध संस्कृत सुभाषित संग्रहोमां एक नोंधपात्र उमेरो करे छे एमां शंका नथी. संस्कृत अने प्राकृत भाषाना प्रकांड पंडित अने पोतानी अजोड विद्याप्रीतिने कारणे, अमूल्य प्राचीन हस्तप्रतोना प्रकाशनमां सक्रिय रस धरावनार प.पू. आचार्यश्री शीलचंद्रसूरि महाराजनो पूरो सहयोग अने मार्गदर्शन, मने आ संग्रहोना संपादनमां सांपड्यां छे, अने तेमना वरद हस्ते आ संस्कृत सुभाषितसंग्रह समुच्चयनुं प्रकाशन थाय छे ते एकदम समुचित छे. संस्कृतना विद्वानो अने संस्कृत सुभाषितोमां रस धरावता सर्वे रसिकजनो आ सुभाषितोनो आस्वाद माणे, एमां ज मारा श्रमनी सार्थकता समजीश. आ संपादनमां मने विविध रीते सहायभूत थनार स्व. पंडित अमृतलाल भोजक, स्व. श्री लक्ष्मणभाई भोजक, डओं. लक्ष्मशभाई जोशी, डओं. नारायणभाई कंसारा तथा प. अमृतभाई पटेलनो हुं आभार मानुं छुं. हस्तप्रतोनी फोटोनकलनी झेरोक्स आपवा बदल तथा संस्थाना ग्रंथालयनो उपयोग करवा देवा बदल, ला.द.विद्यामंदिरना नियामक डओं. जितेन्द्र शाहनी पण आभारी छुं. काळजीभर्युं मुद्रण करी आपवा बदल हरजीभाई पटेलनो तथा पुस्तकनुं प्रकाशन करवा बदल 'हेमचन्द्राचार्य nidhi'no पण आभार मानुं छुं. - नीलांजना शाह 1 शाह
Page #7
--------------------------------------------------------------------------
________________ अनुक्रमणिका प्रस्ताविक सूक्तावली बोधप्रदीपः सुभाषितरत्नकोशः सूक्तसंग्रहः सूक्तावली (लघु) आर्थिक सहयोग श्री शंखेश्वर पार्श्वनाथ जैन टेम्पल ट्रस्ट, गुलटेकडी, पूना श्री जैन श्वे. मू. पू. संघ, सिंहगड रोड, पूना श्री मदनबेन सोनराजजी ओसवाळ घीवाळा, पूना श्री बदामीबेन हंसराजजी ओसवाळ, पूना प्रेरणा : साध्वी श्री दीप्तिप्रज्ञाश्रीजी म. नां शिष्या साध्वीश्रीतरंगलेखाश्रीजी म.
Page #8
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय डओं. नीलांजना शाह प्रास्ताविक प्रस्तुत सुभाषित संग्रहनी विगत आपतां पहेलां, संस्कृत सुभाषितसंग्रहोना महत्त्व प्रत्ये ध्यान खेंचवुं आवश्यक जणाय छे. हजारोनी संख्यामां सुभाषितो धरावतुं संस्कृत सुभाषित साहित्य ए शिष्ट संस्कृत साहित्यनो एक विलक्षण प्रकार छे. सुभाषित शब्द पोते सूचवे छे तेम; जे कहेवुं छे तेने, ने संक्षेपमां सुंदर रीते काव्यात्मक शैलीमां बे के चार पंक्तिओमां सचोट रीते रजू करे छे. आ प्रत्येक सुभाषित एक स्वयंसंपूर्ण एकम होय छे अने आगळ पाछळना संदर्भथी ते साव स्वतंत्र होय छे. हाल उपलब्ध प्राचीन के अर्वाचीन सुभाषित संग्रहोमांना मोटाभागनां सुभाषितो घणां प्राचीन छे एमां कोई शंका नथी. ते सुभाषितो क्यारे रचाया, कोणे रच्या ते विशेनी कोई माहिती आपणी पासे नथी. सेंकडो वर्षोथी पंडितोना मनमां विविध विषयो अंगे जे विचारो चूंटाया करता हता, ते बधा विचारो, शिष्ट अने छंदोबद्ध स्वरूपे सुभाषितरूपे व्यक्त थया छे. सैकाओथी समाजमां प्रचलित एवां आ सुभाषितोनुं, विविध पद्धतिओ प्रमाणे व्यवस्थित वर्गीकरण करीने, संग्राहकोए, संग्रहरूपे, आपणी समक्ष मूक्या ते माटे आपणे एमना RNI छीए. नोंधपात्र संस्कृत सुभाषित संग्रहो प्राचीन संस्कृत सुभाषितसंग्रहोनी वात करीए ते पहेलां आशरे I.sa.नी छठ्ठी सदीनी आसपास थयेला भर्तुहरिना शतकत्रयने आ संदर्भमां याद करवा जरूरी छे. एक कवि (भतृहारे)e रचेलां आ त्रणे शतको खरेखर तो त्रण विषयोनीति, शृंगार अने वैराग्य-परनां सुभाषितो ज छे. सुभाषित संग्रहोमां एमांनां घणा श्लोको उद्धत थया छे ते आ बाबतने टेको आपे छे. जेने आजे आपणे सुभाषित संग्रह तरीके ओळखीए छीए, तेवो, हाल उपलब्ध थता संग्रहोमां सौथी प्राचीन विद्याकरनो "सुभाषित रत्नकोश' (I.sa. 1130) छे. तेमां पचास व्रयाओमां वहेंचायेला 1739 सुभाषितो छे. ते I.sa. 1957मां हावर्ड ओरिएन्टल सीरीझमां केम्ब्रिज (अमेरिका)थी प्रकाशित
Page #9
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय थयेल छे. आवो ज एक प्राचीन सग्रह श्रीधरदासनो "सदुक्तिकर्णामृत छे, जेमां बधा थईने ra380 श्लोको छे. अने आ संपूर्ण संग्रह I.sa. 1965मां कलकत्ताथी बिहार पड्यो छे. जल्पणना "सूक्तिमुक्तावली' (I.sa. 1238) नामना संग्रहमां ra790 श्लोको छे, जे 133 पद्धतिओमां वहेंचायेला छे. तेनुं प्रकाशन I.sa. 1938 मां gA.o.si.मां I.sa. 1938मां वडोदराथी थयुं छे. उपर्युक्त संग्रहो जेवो ज बीजो प्राचीन संग्रह शार्गधरनो "शार्गधरपद्धति(I.sa. 1363) छे, जेमां 163 जेटला विभागोमां वहेंचायेलां 4689 जेटलां सुभाषितो छे. ते मुंबईथी 1888मां, संस्कृत सिरीझमां प्रकाशित थयो छे. अमितगतिना सुभाषितरत्नसंदोह' नामना संग्रहमां 32 प्रकरणमां वहेंचायेलां 922 सुभाषितो छे जे जैन धर्मने लगतां छे. ते संग्रह काव्यमाला सिरीझमां, I.sa. 1903मां मुंबईथी प्रकाशित थयो छे. अमितगतिनो समय आशरे दसमी के अगियारमी सदीनो गणाय छे. I.sa.नी चौदमी सदीमां थई गयेला सूर्य कलिंगराजे "सूक्तिरत्नाहार' नामनो संग्रह तैयार कर्यो छे. तेमां 202 पद्धतिओमां वहेंचायेला 2327 श्लोको छे. तेनुं प्रकाशन I.sa. 1938मां त्रिवेन्द्रमथी थयुं छे. तेज अरसामां तैयार थयेलो मनातो सायणनो "सुभाषितसुधानिधि' नामनो संग्रह कलिंगराजना सूक्तिरत्नाहारने खूब ज मळतो आवे छे अने तेना परथी ज तैयार थयेलो मनाय छे. ते कर्णाटक युनि.मांथी 1968मां प्रकाशित थयेलो छे. - I.sa.नी तेरमी के चौदमीनी आसपास तैयार थयेलो लक्ष्मणनो "सूक्ति रत्नकोश छे जेमां 651 श्लोको छे. जे 68 विभागोमां वहेंचायेला छे. ते ला.द. विद्यामंदिर तरफथी अमदावादथी I.sa. 1982मां प्रकाशित थयो छे. बीजो एक प्रसिद्ध संग्रह वल्लभदेवनो "सुभाषितावलि' (I.sa.नी पंदरमी सदी) नामनो छे तेमां 101 पद्धतिमां वहेंचायेला 3527 श्लोको छे ते I.sa. 1886मां भांडारकर o. इन्स्टिटयूट पुनाथी प्रकाशित थयेल छे. ते पछी I.sa.नी सत्तरमी सदीमां थयेला कवि हरिहरनो 634 सुभाषितोनो "सूक्तिमुक्तावलि' नामनो संग्रह छे, ते काव्यमाला सिरीझमां I.sa. 1969मां मुंबईथी प्रकाशित थयेलो छे. आमांना मोटा भागना सुभाषितो कवि हरिहरे पोते रचेलां छे. तेज सदीमां थयेला श्री हरि कविए "सुभाषितहारावली' नामनो 2091 श्लोकोनो
Page #10
--------------------------------------------------------------------------
________________ प्रास्ताविक संग्रह तैयार कर्यो छे, जे प्रकाशित थयो नथी. - त्यार बाद I.sa. 1872मां निर्णयसागर प्रेस, मुंबईथी प्रकाशित थयेल सुभाषितरत्नाकरमां 230 पद्धतिओ छे अने तेमां आशरे 3OO0 थी वधारे श्लोको छे, ते भाटवडेकर वडे संपादित छे. I.sa. 1911मां निर्णयसागर प्रेस तरफथी प्रकाशित थयेलो "सुभाषितरत्न भांडागार' - ए अत्यार सुधीना सुभाषित संग्रहोमां सौथी मोटो सुभाषित संग्रह छे. तेमां लगभग सात हजार श्लोको छे. ल्युविक अर्नबाक वडे संपादित थयेलो महा-सुभाषित-संग्रह, I.sa. 1964मां प्रकाशित थयेलो. आ सदीनो सौथी महत्त्वनो सुभाषित संग्रह छे. तेना पांचेक भाग अत्यार सुधी बहार पड्या छे अने तेना प्रथम भागनी शरूआतमां अंग्रेजीमां विस्तृत प्रस्तावना छे, दरेक सुभाषितनुं अंग्रेजीमां भाषांतर छे अने प्रत्येक भागने अंते, शक्य होय त्यां सुभाषितोनां कर्ता तेमज मूळग्रन्थनी अने विषयोनी अनुक्रमणिका आपी छे. संस्कृत साहित्यमां आजदिन सुधी, सेंकडो सुभाषितसंग्रहो बहार पड्या छे, ते बधानो टूंकमां पण निर्देश करवो अशक्य होवाथी, जे महत्त्वना अने खास नोंधपात्र हता, तेमनो ज अहीं नाम साथे निर्देश कर्यो छे. सुभाषित संग्रहोना मुख्य विषयो : संस्कृत सुभाषितसंग्रहोनो व्याप एटलो विशाळ छे के मनुष्य जीवनने लगतुं कोई पण पासुं भाग्ये ज वणस्पर्फे रहेतुं हशे, तेथी आ संग्रहोमां जे विषयोने लगतां अगणित सुभाषितो छे तेमनो पूरेपूरो ख्याल आपवानुं सावज अशक्य छे, पण आ संग्रहोमां निरूपायेला विषयोनो कंईक ख्याल आवे ए हेतुथी, मोटेभागे जे विषयोनुं निरूपण घणाखरा सुभाषित संग्रहोमां मळे छे, तेमनो टूंकमां निर्देश कर्यो छे. सामान्य रीते आ संग्रहोनी शरूआत ईष्ट देवदेवीओनी स्तुतिने लगतां सुभाषितोथी थती होय छे. त्यार बाद लगभग कवि अने काव्यप्रशंसाने लगता श्लोको होय छे. सज्जनप्रशंसा, विद्वानोनी प्रशंसा अने दुर्जननिन्दा-A विषयो बधा ज संग्रहोमां मळे छे. ते उपरांत मुख्य सणो जेवाके सत्य दया, नम्रता, क्षमा, धीरता, दानशीलता, भक्ति, परोपकार, अहिंसा, अपरिग्रह, वगेरेनी प्रशंसा करतां अने तृष्णा, मोह, प्रसाद, अभिमान, कृपणता, लोभ, क्रोध, ईर्ष्या
Page #11
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय वगेरेनी निंदा करतां पण ठीक ठीक सुभाषितो मळे छे. लगभग बधा ज संग्रहोमां सूर्योदय, मध्याह्न, संध्या, सूर्यास्त, चंद्रोदय, रात्रि वगेरे प्राकृतिक दृश्योनुं, तेमज छ ऋतुओनुं वर्णन मळतुं होय छे. ते ज प्रमाणे शृंगार, वीर वगेरे नवरसोनुं, वर्णन पण आ संग्रहोमां मळे छे. चार आश्रमोने, खास करीने गृहस्थाश्रमने लगतां सुभाषितो वधारे मळे छे. विद्यार्थीने अभ्यास करवानां शास्त्रो अने कळाओनी यादी पण आ सुभाषितो आपतां होय छे. चार वर्णोनी फरजोनो निर्देश आ श्लोकोमां होय छे. शास्त्रोनी वात करीए तो ए वखतना समाजना केन्द्रस्थाने राजा हतो. तेथी राजनीतिशास्त्रना सिद्धांतोने ओछेवत्ते अंशे दरेक संग्रहमां प्राधान्य मळतुं hoya che, to कामशास्त्रने लगतां सुभाषितोमां संभोगशृंगार अने विप्रलंभ शृंगारनुं खास निरूपण होय छे. केटलाकमां स्त्रीशरीरना अवयवोनुं पण विगते वर्णन होय छे. अर्थशास्त्रने लगती अनेक बाबतोमां राजाए कर केवी रीते उघराववो तेनुं पण निरूपण छे. आ संग्रहोमां, ए समयना समाजमां जे मुख्य व्यवसायो हता, तेमनो पण निर्देश मळे छे, दा.त. सुवर्णकार, वैद्य, गणक (जयोतिषी); नैयायिक, वैयाकरण वगेरेनी प्रशंसा अने निन्दा बंने आ सुभाषितोमां मळे छे. आ संग्रहोमां, ते उपरांत पशुपक्षीओनी स्वाभाविक चेष्टाने स्वभावोक्ति अलंकारनी मददथी निरूपता zloko maLe che, to मोटाभागना सुभाषित संग्रहोमां, पशुपक्षी अने वृक्षोने लगती अन्योक्तिओ द्वारा मनुष्योने बोध आपवानो उद्देश होय छे. आवा अन्योक्ति श्लोको दरेक संग्रहमां ठीक ठीक संख्यामां होय छे. केटलाक संग्रहोमां तो समस्याओ, प्रहेलिका, अन्तर्लीपिका, बहिर्लीपिका, कूट zloko vagerene lagato judo vibhAga ja hoya che. to amuka संग्रहोमां हास्यपरक श्लोकोनो पण एक अलग विभाग होय छे. आ संग्रहोमां एक मोटो विभाग नीतिविचार अंगेना सुभाषितोनो होय छे, जेमां मनुष्यने उपयोगी नीतिविषयक उपदेश आपवामां आव्यो छे. क्यारेक तो आ सुभाषितोमां, काळना प्रवाहमां धरबायेली कोई लोककथाना अणसार पण मळे छे. सुभाषित संग्रहना मुख्य विषयोनी उपर्युक्त आछी रूपरेखा परथी ए स्पष्ट थाय छे के सुभाषितोमां मात्र बोधप्रधान श्लोको ज होय छे, एवुं नथी.
Page #12
--------------------------------------------------------------------------
________________ प्रास्ताविक सुभाषितसंग्रहोनुं महत्त्व/प्रदानः संस्कृतना आ सुभाषितसंग्रहोना महत्त्व प्रत्ये विद्वानोनुं ध्यान कंईक ओछुं गयुं छे. आ सुभाषित ग्रन्थो साहित्यिक रीते अने सांस्कृतिक दृष्टिए घणा ज महत्त्वना छे. आ संग्रहोमां अनेक प्रसिद्ध अने अप्रसिद्ध कृतिओमांना श्लोको मळे छे. तेज रीते अप्रसिद्ध कविओए रचेला श्लोको मळे छे. तेने लीधे काळमां लुप्त थई गई होय, एवी घणी संस्कृत साहित्यनी कृतिओनां नामोथी अने तेमांना श्लोकोथी आपणे परिचित थईए छीए. दा.त. सूर्य कलिंगराजना "sUktiratnahAra'mAM बृहत्कथाऽना 20 सुभाषितो मळे छे, "अंकावली' नामथी कृतिनां, 5 श्लोको मळे छे, तेज प्रमाणे, आ संग्रहोमां अनेक भूलाई गयेला कविओना श्लोको मळे छे, जेमके I.sa. नी दसमी सदीमां थई गयेला राजा भोजना राजकवि छित्तपना बधा थईने 51 जेटला श्लोको प्राचीन-सुभाषित संग्रहोमां मळे छे, ते ज रीते महामनुष्य नामना कोई अप्रसिद्ध कविना 12 श्लोको वल्लभदेवनी "subhASitAvali'mAM मळे छे. एटलुं ज नहीं, "प्रसंगरत्नावलि नामनो सुभाषित संग्रह के जे हाल उपलब्ध नथी, तेमांना घणा श्लोको भाटवडेकर संपादित "subhASitaratnAkara'mAM मळे छे. आवी तो अनेक कृतिओ अने अनेक कविओनां उल्लेखो आ संग्रहोमां आपणने सांपडे छे. आम, अनेक अप्रसिद्ध कृतिओ अने कविओना श्लोको आ संग्रहोने लीधे सचवाई रह्या छे, ए एमनुं खूब मोटुं प्रदान छे. बीजुं, आ सुभाषितसंग्रहोना सुभाषितोमां मानवजीवनने स्पर्शतां अनेक विषयोनुं निरूपण थयुं छे, तेने लीधे, तत्कालीन समाजनुं आबेहुब प्रतिबिंब झीलाय छे. ए समाजनी नीतिविषयक मान्यताओ, वर्णव्यवस्था, आश्रम व्यवस्थाकेळवणीनी पद्धति अने शीखवातां शास्त्रो, तेना आगळ पडता व्यवसायो, ते वखतनुं राजतंत्र, ते समाजनुं धर्म विशेनुं वलण, ते समये प्रजामां प्रवर्ततां दूषणो, अने व्यसनो, वगेरे टूंकमां ए समाजना बधां ज पासाओ विशे आपणने माहिती मळे छे. आम सांस्कृतिक दृष्टिए पण आ सुभाषितो घणां ज अगत्यनां छे, तेथी ज आ सुभाषितोने आपणा भव्य साहित्यिक वारसाना एक वृत्तखंड पण कही शकाय. सुभाषित संग्रहोनी उपयोगिता : शिष्ट संस्कृत साहित्यना कविओए अने नाट्यकारोए आ सुभाषितोनुं महत्त्व आंक्युं छे. ए हकीकत छे. एकबाजु आ सुभाषित संग्रहोमां शिष्ट संस्कृत
Page #13
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय साहित्यना प्रसिद्ध अने प्राचीन कविओ - कालिदास, भवभूति वगेरेना श्लोको सुभाषित तरीके टांकेला hoya che to बीजी बाजु "पंचतंत्र', 'हितोपदेश'. दशकुमारचरित' वगेरे गद्यग्रंथोमां, वगेरेमां उचित ज्यां संदर्भ साथे मेळ पडे त्यां, आमांथी पसंद करीने, उचित सुभाषितोने मूकवामां आव्यां छे. बाकीना खास करीने 15मी सदी पछीना एवा संस्कृत ग्रंथो शोधुं छुं जेमां सुभाषितोनो उपयोग थयो होय. आ सुभाषितोनो आजनी शिक्षण पद्धतिमां संस्कृत भाषा शीखवाडवा माटे सुंदर उपयोग थई रह्यो छे. आ शाळाओना संस्कृतना शिक्षणना अभ्यासक्रममां एकाद पाठ सुभाषितोने लगतो होय छे, ए बाबत प्रशस्य छे. आ सुभाषितो द्वारा संस्कृत भाषा अने छंद सहेलाईथी शीखवी शकाय, पण ते उपरांत महत्त्वनी बाबत ए छे के सदाचारने लगतां सुभाषितो उपर वधारे भार, शाळानां पाठ्यपुस्तकोमां मूकायो होय तो, बाळकोने आडकतरी रीते भाषानी साथे सदाचारना संस्कार पण मळे. आ सुभाषितोनो प्रभाव आपणी प्रादेशिक भाषाओना लोकसाहित्यना दोहा वगेरे पर पण जणाय छे ए एक हकीकत छे. जो बीजी रीते विचार करीए तो आ सुभाषित साहित्य, संस्कृत भाषाना लोकसाहित्यनुं अमुक अंशे प्रतिनिधित्व करे छे. एम पण कही शकाय, कारण के लोकमानसना बधां पासांओनुं वास्तविक प्रतिबिंब आ सुभाषित साहित्यमां जेटलुं झीलाय छे, तेटलुं संस्कृतना बीजा साहित्य प्रकारमां भाग्ये ज झीलाय छे. सुभाषित संग्रह-समुच्चय सुभाषितो प्रत्ये सहज रुचि होवाने कारणे, प्रस्तुत सुभाषितसंग्रह माटेनी खंभातना शांतिनाथ भंडारनी ताडपत्रीय हस्तप्रत (नं. 264(1))नी झेरोक्ष नकल परथी, आ पांचे सुभाषित संग्रहो बारेक वर्ष पहेलां तैयार करवा मांड्या हता. पण तेमना प्रकाशननी कंई व्यवस्था न थतां, ते काम, अधूरुं रह्युं हतुं. आ पांच संग्रहमांथी बोधप्रदीप" नामनो बीजो नंबरनो संग्रह चूनीलाल विद्याभवनना बुलेटीन नं. 24मां 1980मां, छपायो हतो अने पांचमा नंबरनो "सूक्तावली' नामनो लघुसंग्रह, आचार्य हेमचंद्राचार्य नवम शताब्दी प्रसंगे I.sa. 1999मां बहार पडेला "अनुसंधान अंक 24 मां छपायो हतो. बाकीना त्रणे संग्रह छपाया नथी, तेथी हवे आ 264(1) नंबरनी हस्तप्रतमां रहेला पांचे संग्रहो आ साथे छपाय che.
Page #14
--------------------------------------------------------------------------
________________ प्रास्ताविक खंभातना शांतिनाथ जैन भंडारनी ताडपत्रीय हस्तप्रतोनुं सूचिपत्र, मुनिश्री पुण्यविजयजीए बे भागमां प्रकाशित करेलुं छे. तेना बीजा भागमां दर्शावेली 264(1) नंबरनी ताडपत्रीय हस्तप्रतमां आवेला. पांच संस्कृत सुभाषित संग्रहोनुं आ ग्रंथमां संपादन कर्युं छे. आ ताडपत्रीय हस्तप्रतना कुल 58 पत्रोमां आ पांच संस्कृत सुभाषित संग्रहो नीचेना क्रमे मळे छे : 1. "सूक्तावली' नामनो 147 श्लोकोनो संग्रह. आ हस्तप्रतना 1-13 पत्रोमां मळे छे; (2) "बोधप्रदीप' नामनो पर श्लोकोनो संग्रह 14-19 पत्रोमां मळे छे; (3) "सुभाषितरत्नकोश' नामनो 197 श्लोकोनो संग्रह 20-39/1 पत्रोमां मळे छे; (4) "सूक्तसंग्रह' नामनो 220 श्लोकनो अधूरो संग्रह 39/2 थी 5र पत्रोमां छे (53मुं पत्र नथी), (5) "सूक्तावली' नामनो 69 श्लोकोनो संग्रह 54-58 पत्रोमां आवेलो छे, आ संग्रह हस्तप्रतनां अंतिम पत्रोमां आवेला होई, मुनिजीना ध्यानबहार रह्यो छे, तेथी सूचीपत्रोमां तेनो उल्लेख नथी. बधा ज संग्रहोनां थईने कुल सुभाषितो 685 छे. आ हस्तप्रतना प्रत्येक पत्रनुं माप 13 x 1.7 इंच छे. दरेक पत्रमां मोटेभागे प के 6 पंक्ति होय छे अने प्रत्येक पत्रमां वच्चे दोरी बांधवानी काणानी जग्या होय छे. आ हस्तप्रतना, छेल्लां पत्रो pa4-58 अने वच्चेना पत्रोमां अमुक घसाई गयेला भाग बाद करतां, मोटेभागे श्लोको वंचाय तेवी स्थितिमां छे. तेनो समय, मुनिश्रीए, विक्रम संवतनी पंदरमी सदीनो पूर्वार्ध (एटले I.sa.नी चौदमी सदीना उत्तरार्ध) दर्शाव्यो छे, तथा ते समय पहेलां आ सुभाषित संग्रहो तैयार थया हशे, माटे ते प्रमाणमां प्राचीन गणाय . खंभातनी उपर्युक्त 264(1) न.नी हस्तप्रतनी, फोटोस्टेट नकल नं. 32876 ला.द. विद्यामंदिरमां छे. तेनी झेरोक्स नकल जेना कुल 24 पाना छे, तेना परथी आ पांच सुभाषित संग्रहो तैयार करवामां आव्या छे. आ पांच संग्रहोमांना, चोथा नंबरना सूक्तसंग्रह ने बाद करता, बाकीना चारे संग्रहो संपूर्णपणे संस्कृतमां छे, "sUktasaMgraha'mAM पण मात्र दस श्लोको ज प्राकृतमां छे, बाकीना 210 श्लोको संस्कृतमां छे तेमां भक्ष्यभोजनने लगता बे प्राकृत श्लोको (नं. 54, 55) उपर संस्कृत गद्य अने प्राकृत पद्यमां टीका मळे छे. आ संग्रहोना संग्राहकोमांथी, मात्र एक ज "subhASitaratnakoza'nA संग्राहक तरीके मुम्मणि देवनुं नाम मळे छे, जे शैवधर्मना अनुयायी होवानुं स्पष्ट
Page #15
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय जणाय छे. ते ज प्रमाणे, "बोधप्रदीप' नामना अज्ञातकर्तक संग्रहना संग्राहक पण शैवधर्मना अनुयायी जणाय छे, ज्यारे बाकीना त्रणे संग्रहोने सूक्तावली, सूक्तसंग्रह अने (लघु) सूक्तावलीने - जैन विद्वानोए तैयार करेला छे. आ प्रस्तुत पांच संग्रहोने मोडामां मोडा I.sa. नी चौदमी सदीना अंत पहेलाना समयमां मूकी शकाय. भतृहरिना शतकग्रंथमां तेमज अन्य प्राचीन सुभाषित संग्रहोमां, प्रस्तुत संग्रहोना जे जे श्लोक मळे छे, तेमने ते ते संग्रहनी श्लोकसूचीमां दर्शावेल छे. आ पांचमां प्रथम क्रमे आवता, "सूक्तावली' संग्रहना धर्माधिकार नामना प्रथम विभागमां तेमज बीजा क्रमे आवता "बोधप्रदीप' नामना संग्रहमां बधां ज बोधप्रधान सुभाषितो छे, जयारे "sUktAvalI'nA बीजा विभागमां अने सुभाषित ratnakoza'mAM विविध पद्धतिओ अनुसार आपेला श्लोको छे. जेमां अन्योक्ति प्रकारना श्लोको पण छे, ज्यारे "सूक्तसंग्रहमां अने लघु sUktAvalI'mAM पद्धति प्रमाणे वर्गीकरण कर्या सिवायनां बधां संकीर्ण सुभाषितो छे. खंभातनी 264(1) नं.नी ताडपत्रीय हस्तप्रतमां प्रथम क्रमे आवता आ सुभाषितसंग्रहनुं नाम "सूक्तावली छे. आ संग्रहमां कुल 147 श्लोको छे अने आ संग्रहनो आरंभ "OM नमो वीतीया 'थी थाय छे. आ संग्रहना संग्राहकनुं नाम क्यांय जणाव्युं नथी, पण संग्रहनो प्रारंभ तीर्थकरने नमस्कार करवाथी थतो होवाथी तेमज तेना प्रथम विभागमां आवेला जैन धर्मने लगता श्लोको होवाथी स्पष्ट ज जणाय छे के जैन धर्मना विद्वाने आ संग्रह तैयार कर्यो छे. मुनिश्री पुण्यविजयजीए सूचीपत्रमां आ संग्रहमां बे विभाग-धर्माधिकार अने कामाधिकार छे एवो निर्देश कर्यो छे. फोटोस्टेट नकलमां जे प्रारंभमां के अंतमां विभाग दर्शावेला जणाता नथी. पण मूळ हस्तप्रतमां ए बंने विभाग, दर्शावेला हशे. तेम मानीने अहीं पण ते प्रमाणे दर्शाव्या छे. धर्माधिकार' नामना प्रथम विभागमां 104 श्लोको छे तेमां बीजा पेटा विभागो नथी, जयारे कामाधिकार' नामना बीजा विभागमां 43 श्लोको छे अने तेमां 13 पेटाविभागो छे. आ संग्रहमां ए बधा श्लोकोना सळंग नंबर आप्या छे. धर्माधिकार' नामना विभागमां प्रारंभना सुभाषितमां धर्ममार्गे पळवा
Page #16
--------------------------------------------------------------------------
________________ प्रास्ताविक माटेनी दुर्लभ सामग्री जेवी के मनुष्यत्व, आर्यक्षेत्र, सारुं कुळ, निरोगी शरीर, आचार्य बुद्धि वगेरेनो निर्देश कर्यो छे अने पछीना श्लोकोमां ए सामग्री केटली दुर्लभ छे ए सुंदर दष्टांतो द्वारा क्रमशः दर्शाव्युं छे, खास करीने मनुष्यत्व घणुं दुर्लभ छे ए प्रारंभना वीसेक श्लोकोमां दर्शाव्युं छे. सव्यापसव्यं भ्रमतोऽतिवेगाचचक्राष्टकस्यारविचालमाप्य । अप्यस्त्रविद्विध्यति कोऽपि राधां न मानुषत्वं पुनरेति जन्तुः ॥ 18 ॥ ते ज प्रमाणे निष्कलंक कुळ मळवुं पण एटलुं ज अघरुं छे. यदि कथंचिदिहार्यमुपार्जितोऽर्जितशुभादपि देशमवाप्नुयात् । तदपि विन्दति नाखिलसद्गुणैर अविकलं विकलङ्कमलं कुलम् ॥ 29 ॥ आ सुभाषितोमां भारपूर्वक जणाव्युं छे के बधुं, मनुष्य तरीकेनो जन्म, आर्यक्षेत्र वगेरे मु. पूर्वजन्मना पुण्यबळे सांपडे, त्यारे संपत्ति कमाईने, तेने साचववामां, कुटुंबनी अने संसारनी पळोजणमां घेरायेला मनुष्यने धर्मगुरुओनो उपदेश सांभळवानी नवराश क्यां छे ? धारो के नवराश मळे, तो पण जैन भगवंतोए दर्शावेला मुक्तिमार्गनो उपदेश आपी शके तेवा जंगमतीर्थ जेवा गुरुओ पण भाग्ये ज मळे छे : सुखेन लभ्यो न यथेह लोके चिन्तामणिः कल्पमहाद्रुमो वा । महानिधिर्वाऽमृतकामधेनुस्तद्वज्जिनेन्द्रोदितधर्मदेष्टा ॥ 51 ॥ उपर्युक्त बधीज सामग्री सभवित बने तोये अनर्थना मूळरूप प्रमादने लीधे मनुष्य धर्ममार्गे संचरी शकतो नथी; तेथी प्रमादने बधा कल्याणरूप सामग्रीने नकामी करी नाखनार कह्यो छे. प्रमादने मनुष्य जीवन माटे खूब नुकसानकारक गणाव्यो छे : वरं बुभुक्षातुरसिंहसङ्गतं वरं सुरुष्टोरगभोगघट्टनम् । वरं कृतान्ताननसंप्रवेशनं न तु प्रमादः शुभदः प्रयोजने ॥ 56 ॥ धर्म मार्गमां स्थिर थवा इच्छनार माटे अनुकूळ सुशील गृहिणीनुं महत्त्व पण आ श्लोकोमां दर्शाव्युं छे. ते उपरांत निदान विनाना दाननो महिमा पर खास
Page #17
--------------------------------------------------------------------------
________________ 10 सुभाषितसंग्रहसमुच्चय भार मूक्यो छे अने कह्युं छे के ज्ञान, दर्शन अने चारित्रथी ओपतुं सत्पात्र जो दान लेवा mATe maLe to दाता धन्य थई जाय छे. आ संग्रहमां श्रावकोना वसवाट माटेना स्थळ केवुं होवुं जोईए तेनी विगत पण जणावी छे अने गृहस्थाश्रमी. श्रावक माटेनो आदर्श आप्यो छे के ते निर्मळ दृष्टिवाळो, विनयी, धार्मिक, प्रमादरहित नम्र अने सावधान चित्तवाळो होवो जोईए. आ संग्रहमां जैन देरासर बंधाववा माटे पण केटलांक सूचनो छे. तेमां एक सूचन खास नोंधपात्र छे के जैन देरासरना निर्माणना दरेक तबक्के नीतिपूर्वक कमायेलुं धन वपरावुं जोईए ? तेने बंधावनार पण सदाचारी होवो जोईए. नयार्जितद्रव्यपतिर्महाशयः सुदृष्टिराचारपर: सुवृद्धिमान् नरोऽधिकारी जिनवेश्मकारणे सदा गुरुणां च वचोऽनुवर्तकः ॥ 79 ॥ जैन देरासरनुं निर्माण तथा तेना जीर्णोद्धारनुं कार्य खूब पुण्य आपनारुं छे एम पण कह्युं छे. जिनेन्द्रनुं बिंब तैयार थया पछी दस दिवसमां तेनी प्राणप्रतिष्ठा करवानुं विधान करीने, आ सुभाषितोमां तेनी प्रतिष्ठाना त्रण प्रकार पण आमां दर्शाव्यां छे. आ निमित्ते संघना महत्त्व पर भार मूक्यो छे अने प्रतिष्ठा बाद जिनेन्द्रचैत्यमां यात्रामहोत्सवविधि अने पंचकल्याणकपूजा वगेरे करवानुं विधान कर्युं छे, जेथी जैन शासननी उन्नति थाय. आ संग्रहना प्रथम विभागमां आवेला आ सुभाषितोनो, सारांश जोतां लागे छे के तेनुं धर्माधिकार' शीर्षक एकदम सार्थक छे. - आ संग्रहना कामाधिकार' नामना बीजा विभागमां प्रथम 38 श्लोक पूरा थया पछी समाप्तिसूचक (9) चिह्न दर्शावीने पछी पाछा पांच श्लोक आपवामां आव्या छे. एटले आ विभागना कुल श्लोक 43 थाय छे. आ विभागना प्रारंभमां विभागना नामनो निर्देश तो नथी, पण प्रथम पेटाविभाग "'नो निर्देश पण नथी. आ विभागमां "मेघ', "सिंह', "हंस', गज', "चूत", "शेष', "आकाश', "विहंगो', "सर्प', "दुम', "सरोवर' मुक्तक अने "सिंह" - एम कुल 13 पेटाविभागो छे. आ विभागमां अन्योक्ति प्रकारनां सुभाषितो विशेष छे. आमांना खास ध्यान खेंचे तेवां छे. अन्योक्ति द्वारा व्यंग्यरूपे सूचवातो बोध पण समजवा jevo hoya che.
Page #18
--------------------------------------------------------------------------
________________ प्रास्ताविक 11 अमुष्मिन्नुद्याने विहगखल एष प्रतिपदं विलोल- काकोलः क्वगति पटु यावत्कटुतरम् । सखे तावत्कीर दृढय हदि वाचंयमकलां न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ 118 ॥ अथवा तो निर्धन ने एकाकी बनेला स्वामीने पण कोई वफादार सेवक त्यजतो नथी, ते नीचेना सुभाषितथी सूचवाय छे : पयःपङ्कीभूतं तटमुपचितं शैवलमलैः तिरोभूतास्तेऽपि वचन तिमयः संभृतभियः । गतं यद्यपेतां विकृतिममितां पल्वलमिदं न सेवाहेवाकस्तदपि बक ! ते मुञ्चति मनः ॥ 125 ॥ आ अधिकारमां उपर्युक्त 13 पेटाविभागोने व्यवस्थित गोठववामां आव्या नथी, ए देखीतुं छे, कारण के "चूत" अने "वृक्षने लगता पेटाविभागो अलग आप्या छे, ज्यारे "siMha"ne लगता बे पेटाविभाग छे, एमांना अंतभागमां आवता "siMha"nA शीर्षक नीचेना पेटा विभागमां वैराग्यप्रधान श्लोको पण मळे आ संग्रह हस्तप्रतना शरूआतनां पृष्ठोमां छे. तेमां अक्षर झीणां अने खूब ज नजीक नजीक छे, ते केटलांक श्लोकोमां अमुक अक्षरो घसाई जवाथी, तेमने मांड उकेल्या छे. आ संग्रहमां केटलाक संस्कृत शब्दोनी समजूती आपती टिप्पणी पण मळे छे ते नोंधपात्र छे. आ संग्रहना प्रथम विभागना श्लोको जैन धर्मने लगता कोई ग्रंथमांथी लेवामां आव्या जणाय che to बीजा विभागमांना बहु ओछां सुभाषितो, प्राचीन सुभाषित संग्रहोमां मळे छे. ते सुभाषितो श्लोकानुक्रमणीमां दर्शाव्यां छे. आ सुभाषितो 18 छंदोमां मळे छे, तेनी सूची अंते आपी छे. आ संग्रहना प्रथम विभागमां आपेलां, जैन धर्मना विविध पासांओने सरळतापूर्वक आलेखतां सरस सुभाषितोने लीधे, आ संग्रह जैन धर्मना अभ्यासीओने उपयोगी थशे तेवी आशा che, to बीजा विभागमां आवेलां सुभाषितो, तेमांनी सुंदर अन्योक्तिओने लीधे संस्कृतना विद्वानोने गमशे एमां शंका नथी.
Page #19
--------------------------------------------------------------------------
________________ 12 (2) बोधप्रदीप उपर्युक्त हस्तप्रतमां बीजा क्रमे आवता 'बोधप्रदीप' नामना आ सुभाषितसंग्रहना 52 श्लोकोमां मनुष्योने संसार प्रत्येनी आसक्तिमांथी ऊंचे उठीने, आत्मसाक्षात्कार तरफ वळवानो बोध आपवामां आव्यो छे. तेना प्रथम सुभाषितमां, कामदेवने सहेजमां भस्म करनार अने अपार मोहरूपी अंधकारने दूर करनार, महादेव के जे योगीओना हृदयमां वसे छे, तेमने विजय पामता दर्शाव्या छे. आ कृतिना कर्ता विशे कोई माहिती नथी, पण तेमणे देवाधिदेव शंकरने लगतुं प्रथम सुभाषित आप्युं छे, ते परथी तेओ शैवधर्म तरफ पक्षपात धरावता होवा जोईए एम अनुमान करी शकाय. सुभाषितसंग्रहसमुच्चय आ संग्रह जे हस्तप्रतमां सचवायो छे, तेमां प्रथम 51 श्लोक पछी समाप्ति सूचक नोधवीपोग्यम् । एवो निर्देश छे अने त्यार पछी एक श्लोक आवे छे जे उपर्युक्त संग्रहना मुख्य विषयने लगतो ज छे तेथी एनो पण आ संग्रहमां समावेश कर्यो छे, आम आ संग्रहमां कुल 52 श्लोको थाय छे. आ संग्राहके जुदा जुदा सुभाषितसंग्रहोमांथी सुभाषितो पसंद करीने, तेमने एवी सुसंगत रीते तेमने रजू कर्यां छे के प्रथम नजरे जोतां कोईने पण आ एक कर्ता द्वारा रचायेलुं लघुकाव्य ज लागे. आ लघु सुभाषितसंग्रहमां संसार प्रत्ये मनुष्यने अणगमो उपजे ए रीते संसारने रजू करवामां आव्यो छे. एक श्लोक (2)मां तेने कारागृहनुं रूपक, तो बीजा श्लोकमां (4) तेने स्मशान साथे सरखाव्यो छे. इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः शृगाली कृष्णेयं विवृतवदना धावति पुरः । इतः क्रूरः कामो विचरति पिशाचश्चिरमहो स्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥ 4 ॥ आ संसारने एवा भवनाटक साथे सरखाव्यो छे के जेमां मृत्युनो कोई विष्णुम्भक नथी. आ सुभाषितोमां आयुष्यनी क्षणभंगुरता पर भार मूकीने कह्युं छे के प्रहररूपी कुहाडाओ आयुष्यरूपी वृक्षने छेदता रहे छे. मनुष्यो आ बधुं जाणवा छतां संसारना भोगोमां राचे छे. जे कारणोने लीधे माणसोने संसार प्रत्ये
Page #20
--------------------------------------------------------------------------
________________ प्रास्ताविक वैराग्य उपजवो जोईए, तेमने लीधे ज ए तेमां वधारे आसक्त थाय छे ते बाबत नीचेना सुभाषितमां सरस रीते कही छे : आयुर्नीरतरङ्गभङ्गमिति ज्ञात्वा सुखेनासितं लक्ष्मीः स्वप्नविनश्वरीति सततं भोगेषु बद्धा रतिः । अभ्रस्तम्बविडम्बियौवनमिति प्रेम्णावगूढा स्त्रियो यैरेवात्र विमुच्यते भवरसात्तैरेव बद्धो जनः ॥ 17 ॥ आ संग्रहमां, शाश्वत तत्त्वनी प्राप्तिमां, स्त्री प्रत्येना आकर्षणने मुख्य गणावी, एक श्लोक (7)मां तेनी भ्रमरने नरकना द्वारनी चावी साथे, तो बीजा श्लोक (15)मां तेने सापण साथे सरखावी छे. "स्त्री सौंदर्यना कविओए करेलां वखाण खोटां छे", एम जाणवा छतां लोको तेमां आसक्त थाय छे, माटे एक सुभाषितमां तेमने अंध कह्या छे. (32). आत्मतत्त्व तरफ मनुष्योने अभिमुख करवा, आ सुभाषितोमां काळनी क्रूरताने उपसावी छे. एक श्लोक (27)मां काळने आयुष्यरूपी जळने प्रतिक्षण शोषीलेता रेंट साथे, तो बीजा श्लोक (29) मां मनुष्योनो जीव लेवा फरता चोर साथे सरखाव्यो छे. इयं मायारात्रिर्बहलतिमिरा मोहललितैः कृतज्ञानालोकास्तदिह निपुणं जाग्रत जनाः । अलक्ष्यः संहर्तुं ननु तनुभृतां जीवितधनान्ययं कालचौरो भ्रमति भुवनान्तः प्रतिगृहम् ॥ 29 ॥ आ असार संसार प्रत्येना ममत्वनुं मूळ कारण मोह छे जे मुक्तिना द्वारने बंध करी, मनुष्योने निर्मळ विवेक तरफ वळतां रोके छे, माटे आ श्लोकोमां मोहने त्यजवानुं कह्युं छे. मोहनी माफक तृष्णा पण मोक्षमार्गमां अवरोधरूप छे, कारण के ते मनुष्योने न करवा जेवां काम करावे छे. आ उपरांत, सत्तानुं संपत्ति विद्वत्तानुं, बहादुरीनुं के तपश्चर्यानुं अभिमान पण आत्माने ओळखवामां नडतररूप छे. 28 आ संग्रहमां सीधो आध्यात्मिक उपदेश आपवा करतां, अध्यात्म मार्गमां नडता अवरोधो जेवा के संसार अने स्त्रीओ प्रत्येनी आसक्ति, शरीर परनुं ममत्व, तृष्णा मोह अने अहंकार पर वधारे भार मूकायो छे. ते उपरांत आ संग्रहमां सुखमां थतो आनंद अने दुःखमां थती वेदना-बंनेने ज्ञानाग्निमां इंधण
Page #21
--------------------------------------------------------------------------
________________ 14 तरीके होमीने, मोहने उखाडीने, विवेक जाग्रत करवानो कह्यो छे. रागो बन्धुजने यदेष यदयं द्वेषश्च विद्वेषिणि श्रेयः सम्पदि यच्च या च विपदि प्रोत्सर्पिणि वेदना । तत्सर्वं विकसद्विवेकवपुषो ज्ञानानलस्येन्धनं कृत्वोन्मूलय मूलमांसलमपि व्यामोहजाड्यज्वरम् ॥ 47 ॥ सुभाषितसंग्रहसमुच्चय आ संग्रहना अंतमां कह्युं छे के जेमने आ बोधप्रदीपे मुक्तिरूपी मार्ग दर्शाव्यो छे, तेमने अंधकारभरी मायारात्रि पण कशुं करी शकवानी नथी. टूंकमां संग्राहके जुदा जुदा संग्रहोमांथी खास करीने भर्तृहरिना शतको अने 'sUktimuktAvalI'mAMthI सुभाषितो पसंद करीने तेमनुं व्यवस्थित संकलन एवी रीते कर्युं छे के तेनुं 'बोधप्रदीप' नाम सार्थक करे छे कारण के ते बोधरूपी प्रदीप प्रगटावीने मनुष्योना मोहरूपी अंधकारने नष्ट करे छे. संसार प्रत्येनो मोह न राखीने, मुक्तिना मार्गनो उपदेश आपतो आ संग्रह तेमांना सुभाषितोनी शैलीना वैविध्यने लीधे रसप्रद बनी शक्यो छे. केटलांक सुभाषितो दृष्टांतो द्वारा, केटलांक सुभाषितो प्रश्नो द्वारा, के तृष्णा, विवेक मोह वगेरे भावोने संबोधन द्वारा के नर्म-मर्म अने कटाक्ष द्वारा, वैराग्य प्रेरता बोधने वेधकवणे रजू करवामां सफळ रह्यां छे. आ संग्रहना 15 सुभाषितो जणनी 'सू.मु.'मांथी, खास करीने तेनी 'वैराग्य paddhati'mAMthI लेवामां आव्या छे अने त्रण श्लोको भर्तृहरिना 'शृंगारशतक' अने एक 'vairAgyazataka'mAMthI लेवामां आव्या छे. आ 52 सुभाषितो कुल 10 छंदोमां मळे छे, तेमां 23 जेटलां शार्दूलविक्रीडित छंदमां छे. ज्यारे अनुष्टुप छंदमां मात्र एक ज श्लोक छे. अलंकारोनी दृष्टिए जोईए तो आखा संग्रहमां रूपक अलंकार एटलो छवायेलो छे के तेना वगरनो श्लोक काव्यमां जडवो मुश्केल छे. बाकीना उपमा, दृष्टांत, अर्थान्तरन्यास वगेरे अलंकारो छे, पण ते रूपकनां अंगभूत अलंकारो तरीके प्रयोजाया छे. आ 'बोधप्रदीप' संग्रह प्रमाणमां नानो होवा छतां आ हस्तप्रत पांचे संग्रहोमां साव जुदी ज छाप पाडे che.
Page #22
--------------------------------------------------------------------------
________________ प्रास्ताविक (3) मुम्मणिनो सुभाषितरत्नकोश प्रस्तुत हस्तप्रत नं. 264(1)मां आ सुभाषितसंग्रह त्रीजा क्रमे आवे छे. आ हस्तप्रतमां, शरूआतमां तेमज तेना "dharmAdhikAra'nAmanA प्रथम विभागना अंतमां, आ संग्रहनो निर्देश "मुम्मणिरचित सुभाषित रत्नकोश' तरीके मळे छे. आ संग्रहना अंते, तेनो निर्देश "मुम्मणरचित सुभाषितावली' तरीके मळे छे, पण मुम्मणिए पोते संग्रहनी अंदर जे शीर्षक आप्युं छे, ते परथी कर्तानुं नाम मुम्मणि अने संग्रहनुं नाम "सुभाषितरत्नकोश' ज राख्युं छे. सूचीपत्रमां पण मुनिजीए ए रीते ज आ संग्रहनो उल्लेख कर्यो छे. आ संग्रहना प्रथम विभाग "धर्माधिकारना अंते आ प्रकारनी पुष्यिका मळे छे : परमवक्रमहापाती वार्ता पुरूश्री विपुष्कविविरचित सरस्वतीसर्वस्वकोशाभिधाने सुभाषितरत्नकोशे धर्माधिकारकः प्रथमबोधकः । आ परथी लागे छे आ कोश मुमुणिए रचेला विस्तृत "sarasvatIsarvasvakoza'no एक भाग होवो जोईए. आ सुभाषित संग्रहना बे विभाग छे. आ हस्तप्रतनी फोटोस्टेट कोपीमां संग्रहना आरंभमां धर्माधिकार विभागनो उल्लेख नथी, पण उपर्युक्त पुष्यिकामां छे. तेज प्रमाणे बीजा विभाग अर्थाधिकारनो निर्देश पण तेनी शरूआतमां नथी. पण मुनिजीए सूचिपत्रमां आ विभागो दर्शाव्या छे तेथी मूळ हस्तप्रतमां हशे एम मानी अहीं पण तेमज दर्शाव्या छे. आ संग्रहना बे विभागोमां कुल 197 श्लोक छे. प्रथम विभाग धर्माधिकारमां कुल 63 श्लोको छो. (हस्तप्रतमां छेल्ला श्लोकनो नंबर 60 छे, पण श्लोकनं. 13, 21 अने 26 ए त्रण श्लोकोना नंबर हस्तप्रतमां आप्या नथी.) अर्थाधिकार' नामना बीजा विभागमां 134 श्लोको छे. आ संग्रहमांना छ श्लोकोना (pa9, 68, 89, 90, 158, 162). अक्षरो सावज वंचाय नहीं एटली हदे घसाई गया छे, तेथी 197 मांथी खरेखर आखा श्लोको 191 ज मळे छे. आ संग्रहना संग्राहक मुमुणिदेव कोण हता अने क्यारे थई गया ते विशेनी कशी माहिती मळती नथी. उपर्युक्त पुष्पिका परथी एटलुं कही शकाय के तेओ शिवजीना परम भक्त हता, महापंडिताचार्य हता अने राजाना गुरु हता.
Page #23
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय तेओ शैवधर्मना परम उपासक हता, ते बाबतने समर्थन आ संग्रहना आरंभमां मळता शिव अने गौरीनी स्तुतिमां मळता श्लोकोथी पण मळे छे. आ संग्रहना अंतिम श्लोकमां, राजाना शत्रु नाश पामे एवी जे शुभेच्छा तेमणे दर्शावी छे, ते परथी अनुमान थई शके के पोताना आश्रयदाता राजाने आनंद साथे आडकतरो बोध आपवाना आशयथी, कदाच तेमणे आ संग्रह तैयार कर्यो होय. भारतना इतिहासमां एवो उल्लेख मळे छे के I.sa.नी अगियारमी सदीना अरसामां कोंकणमां शिलाहार वंशनो मुमुणि नामनो राजा थई गयो.' अने तेणे "उदयसुंदरीकथाऽना कर्ता सोढलने आश्रय आप्यो हतो, पण ते मुम्मणिराजा अने आ पंडिताचार्य मुमुणि जुदा जणाय छे. - 63 श्लोकना "धर्माधिकार' नामना प्रथम विभागना आरंभमां मंगलाचरण तरीके शिवस्तुतिने लगता चार श्लोको छे अने त्यारबाद गौरी, विष्णु, सज्जन, दुर्जन, कविकाव्यप्रशंसा अने उदारपुरुषो-एम छ विषयो परना पेटाविभागो छे. छेल्ला बे पेटाविभागमां अनुक्रमे वधारे श्लोको-15 अने 18 श्लोको छे. "अर्थाधिकार" नामनो बीजो विभाग, सामान्य समासोक्ति नामना पेटाविभागथी शरू थाय छे, तेमां सामान्य समासोक्ति, कूर्मशेषो, मेघ, हंस बीभत्स, स्त्रीवर्णन, चंद्रोदय, विरहीओ अने विरहिणीओ, सखीसमालोचन, दूतीवचन, शान्त अने जाति नामना तेर पेटाविभागो छे. आ संग्रहमां केटलांक पेटाविभागोनां नाम लखवानां रही गया लागे छे अथवा तो अमुक श्लोको घसाई गयां छे, तेनी साथे लखेलां ते विभागोनां शीर्षको भूंसाई गयां होय एम पण बने. "कुर्मशेषी' नामना पेटा विभाग (70-94)मां वृक्ष अने सरोवरने लगतां सुभाषितो che, to हंसने लगता पेटाविभागमां शत्रुओने जीतनार कोई राजानी आडकतरी प्रशंसा करतां सुभाषितो छे, तेमज "जाति' शीर्षक नीचेना छेल्ला पेटाविभाग (173-197)मां 189-197 सुधीनां सुभाषितो शिवजीना माहाभ्य अंगेना छे पण तेनुं शीर्षक नथी. बीजा प्राचीन सुभाषित संग्रहोमांथी सुभाषितो पसंद करीने मुम्मणिए आ संग्रह तैयार कर्यो छे ते स्पष्ट ज छे. तेमणे दुर्जन अंगेना पेटाविभाग पछी 9. Munshi, K.M., The History and Culture of the Indian people, Vol. V, The struggle for Empire, (Bombay, 1957), p. 313
Page #24
--------------------------------------------------------------------------
________________ प्रास्ताविक स्थापि कृति युद्धंनपद्धतिः' एम कह्युं che. to zlo. नं. 38 'suvarNarekha'nAmanA कविनो छे तेम दर्शाव्युं छे. आ उपरांत श्लोक नं. 133 गद्यविद्याधर त्रिलोचननो छे एम तेमणे त्यां जणाव्युं छे. आ त्रिलोचन कविना दसेक जेवा श्लोको अन्य प्राचीन सुभाषितसंग्रहोमां मळे छे. जल्हणनी 'सूक्तिमुक्तावली' (4-71) मां 'पार्थविजय' कृतिना कर्ता तरीके त्रिलोचननी प्रशंसा करी छे. ते त्रिलोचन अने आ कवि त्रिलोचन एकज जणाय छे. मुम्मणिए, त्रिलोचन कविने नामे मळता श्लोकोमां एकनो वधारो कर्यो छे ते नोंधपात्र छे. आ संग्रहमां मुक्षुणिए कवित्वनी दृष्टिए उच्चकोटिनां सुभाषितोनी करेली पसंदगी खरेखर वखाणवा जेवी छे. 'कविकाव्यप्रशंसा' नामना पेटा विभागमां जे बे त्रण सुभाषितो छे ते खरेखर नोंधपात्र छे, तेमांना एक सुभाषितमां आंतरदृष्टिथी जगतने nI2खवानी कविओनी विशिष्ट शक्तिने बिरदावी छे. नेत्रैस्त्रिभिरीक्षते न गिरिशोनाऽअष्टाभिरप्यब्जभूः स्कन्दो द्वादशभिर्न च मघवा चक्षुःसहस्त्रेण वा संभूयापि जगत्त्रयस्य नयनैर्द्रष्टुं न यत्पार्यते प्रत्याहृत्य दृशो समाहृतधियः पश्यन्ति तत्पण्डिताः । ( 37 ) 17 तेमांना एक सुभाषितमां, काव्यने वाच्य अर्थ करतां व्यंग्य अर्थ वधारे रमणीयता अर्पे छे. ए वात सुंदर रीते रजू करी छे. (42) आ संग्रहना 'हंस' अने 'मेघ' वगेरे पेटाविभागोमां जे सुभाषितो छे, तेमांना घणां अन्योक्ति प्रकारनां सुंदर दृष्टांतो गणावी शकाय तेवां छे, जेमके मेघने निमित्ते कवि कोई आश्रयदाताने जाणे के विनंति करे छे के मात्र तेना आधारे ज बेठेला कोई दुःखी मनुष्यने ते समयस2 मदद करे : हे मेघ मानसहितस्य तृषातुरस्य जन्मान्तरेऽपि भवदेकपरायणस्य । अम्भःकणान् कतिचिदप्यधुना विमुञ्च नो चेद् भविष्यति जलाञ्जलिरस्य देयः ॥ 97 आ संग्रहमां केटलाक श्लोक एवा छे के खरेखर उत्तम संस्कृत सुभाषितोमां स्तान पामे तेवा छे, जेमके एक मनोहर कमळवननो, महादेवनी पूजामां, के विरहिणीनी व्यथाने हळवी करवा वगेरेमां उचित उपयोग थाय ते पहेलां वन गजोए तेने उखाडी नांख्युं :
Page #25
--------------------------------------------------------------------------
________________ 18 सुभाषितसंग्रहसमुच्चय न शम्भोरम्भोजैश्चरणयुगपूजा विरचिता मृणालैर्न म्लानं स्मरविधुरबालावलयितैः । न पत्रैः विस्तीर्णा दयितविरहायल्लकविधिः परं मातङ्गैस्ते वननलिनि ! लक्ष्मीविलुलिता ॥ 106 / / आ उपरांत आ संग्रहमां बीभत्स अने शांत रसने लगता सुभाषितो che, to चंद्रोदय ने लगतां अने विरही पुरुषो अने स्त्रीओनी वेदनाने वाचा आपतां सुभाषितो छे. आ संग्रहना "jAti'zIrSaka नीचेना पेटाविभागमां, पशुपक्षीओनी स्वाभाविक चेष्टाने निरूपतां, केटलांक सुभाषितो तो एवां छे के स्वभावोक्ति अलंकारने सुंदर दृष्टांत तरीके टांकी शकाय. आ संग्रहने अंते आवतां शिवजीनी स्तुति करतां सुभाषितो पण ओछां नोंधपात्र नथी. जेमके महादेवनी स्तुति करनारानी तो उच्च गति थाय छे, पण तेमनी निंदा करनारनुं पण कल्याण थाय छे : यैर्भूतेश भवन्मयं त्रिभुवनं भव्यात्मभिर्भावितं तन्माहात्म्यविशेषवर्णनविधौ ब्रह्माऽप्यवागीश्वरः । ये चानेककुतर्ककर्कशधियस्त्वामाक्षिपन्तीश्वरं श्रेयस्तेऽपि विभो भजन्ति किमपि त्वन्नामसंकीर्तनात् ॥ 195 ॥ आ सुभाषितसंग्रहमां भवभूतिरचित "मालतीमाधव', "महावीरचरित' अने 'uttararAmacarita'nA zloko maLe che to hanUmannATaka' ane हर्षरचित "रत्नावली' नाटकना श्लोको पण मळे छे. तेनो निर्देश ते ते लोकोनी साथे थयो छे. अन्य प्राचीन सुभाषितसंग्रहोमां मळता आ श्लोकोने श्लोकानुक्रमणिकामां दर्शाव्या छे, सुभाषितोना छंदोनी सूचि पण अंते आपी छे, तेमां नोंधपात्र बाबत ए छे के 191 मांथी 68 सुभाषितो शार्दूलविक्रीडित छंदमां छे. आ संग्रह हस्तप्रतनां जे पृष्ठोमां छे, ते पृष्ठो प्रमाणमां सारी रीते वांची शकाय तेवां छे. मुम्मणिदेवनो आ सुभाषित संग्रह संस्कृत सुभाषितसंग्रहोमां एक महत्त्वनो उमेरो करे छे एम कही शकाय. (4) सूक्तसंग्रह सूक्तसंग्रह नामनो आ संस्कृत सुभाषितसंग्रह प्रस्तुत हस्तप्रतमां चोथा
Page #26
--------------------------------------------------------------------------
________________ प्रास्ताविक 19 क्रमे आवे छे. मुनिश्री पुण्यविजयजीए सूचीपत्रमां, आ संग्रहने अधूरो अने तेमां 268 श्लोको होवानुं दर्शाव्युं छे, पण खरेखर हाल तो आ संग्रहमां सळंग 220 श्लोको मळे छे, अने छेल्लो श्लोक (220) अधूरो छे. आ फोटोस्टेट नकलमां हस्तप्रतनुं pa3मुं पत्र नथी, तेथी कदाच तेमां बाकीना श्लोको हशे एम लागे छे. आ संग्रहमां एक श्लोक बे वार (22, 24) आप्यो छे अने बंने जुदा श्लोकोने एक नंबर (69) आप्यो छे तेथी कुल श्लोकोनी संख्या 220 ज रहे छे, पण आ संग्रहमां मात्र 22मो श्लोक ज राख्यो छे. अने तेने लीधे 23-68 सुधीना श्लोकना नंबर बदलाया छे. हस्तप्रत प्रमाणे ज बाकीना नंबर आप्या छे. आ सुभाषित संग्रहना संग्राहकनुं नाम क्यांय पण आपेलुं नथी, पण आ संग्रहमां, जैन धर्मशास्त्र प्रमाणे भक्ष्यभोजन अने धान्यने लगती जे माहिती आपी छे ते परथी तेमज जैन धर्मने लगतां अमुक सुभाषितो परथी स्पष्ट जणाय छे के संग्राहक जैन धर्मना छे एटलुं ज नहीं पण जैन शास्त्रोना पण पूरेपूरा जाणकार छे. आ संग्रहमां 220 सुभाषितो छे, तेमांना 10 सुभाषितो प्राकृतमां छे अने बाकीना 210 संस्कृतमां छे. आ सूक्तसंग्रहनी शरूआत, भर्तुहरिना nItizataka'mAMthI लीधेला एक सुभाषितथी थाय छे. आ संग्राहके संस्कृतना तेमज प्राकृतना जुदा जुदा सुभाषितसंग्रहोमांथी सुभाषितो पसंद करीने, आ संग्रह तैयार कर्यो छे, पण तेमणे सुभाषितोने पद्धतिसरनुं विषयवार वर्गीकरण कर्युं नथी. सामान्य रीते बीजां संस्कृत सुभाषितसंग्रहोमां सुभाषितोनुं पद्धति अनुसार वर्गीकरण करेलुं होवाने लीधे, अनुकमणी जोतां ज तेमांना सुभाषितोना विषयोनो ख्याल आवी जाय, पण आ संग्रहमां प्रकीर्ण सुभाषितोमां अनेक छूटाछवाया विषयो निरूपाया छे, तेथी तेमांना मुख्य विषयोनो निर्देश कर्यो छे अने तेमने लगतां सुभाषितोनो टूंक सार आप्यो छे जेथी वाचकने आ संग्रहना विषयनो आछोपातळो ख्याल आवे. आ संग्रहमां भक्ष्यभोजन अने चोवीस प्रकारनां धान्योनो निर्देशतो छे ज, पण ते उपरांत मुख्यत्व धन, दारिद्र, दान, विद्याभ्यास, वृद्धावस्था, गृहस्थाश्रम देव, पुनर्जन्म, नैतिक मूल्यो, व्यावहारिक उपदेश अने जैन धर्मने लगतां सुभाषितो maLe che.
Page #27
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय आ संग्रहनी शरूआत ज धननी महत्ता दर्शावता सुभाषितथी थाय छे ते सिवाय पण समाजमां धनवानोनी प्रतिष्ठा दर्शावतां सुभाषितो मळे छे. (72, 139-141) जेमके, वयोवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ 141 ॥ निर्धन मनुष्योनी दशा वर्णवतां कह्युं छे के एमना मनोरथो मनमां ज विरमे छे (117) दाननो महिमां आ कृतिना अनेक श्लोकोमां गवायो छे, तेमांना कोईमां विद्यादानने (170) कोईमां जीवनदानने (38) तो कोईमां (183) अभयदानने श्रेष्ठ गणाव्युं छे आमांना एक सुभाषितमां कह्युं छे के विद्याहीन मनुष्य खरा अर्थमां रंक छे : दानहीनो न हीनस्तु धनं वा कस्य निश्चलम् । विद्याहीनश्च यः कश्चित् स हीनः सर्ववस्तुषु ॥ 161 ॥ गृहस्थनां कर्तव्योमां, पुत्रीने माटे सारुं घर शोधवानी अने पुत्रने सारुं भणतर आपवानी फरज खास गणावी छे(100). गृहस्थाश्रमना मुख्य आधार रूप स्त्रीने सर्व रत्नोमां श्रेष्ठ कही छे (98) वृद्धावस्था अंगेना केटलांक सुभाषितोमां, मंद गतिए लाकडी laIne lathaDatA page चालतां अने पराणे बोली शकता वृद्धनुं चित्र एक श्लोकमां maLe che (158) to बीजा एक श्लोकमां घडपणनी सरखामणी श्लेष द्वारा बाळपण साथे करी छे. (154-155). संन्यासी माटे कह्युं छे के जे संन्यासीनुं हृदय बधा जतुओ माटे द्रवतुं न होय, जेनो क्रोध अने विषयो पर काबू न होय तेनी प्रव्रया तेनी आजीविका छे (136, 143-145) जेमके विषया यस्य नाच्छन्नाः क्रोधो नोपशमं गतः । संसारे नैव वैराग्यं प्रव्रज्या तस्य जीविका ॥ 144 ॥ बीजा संग्रहोनी जेम आ संग्रहमां पण सज्जन अने दुर्जननां लक्षणो अंगेना ठीक ठीक सुभाषितो मळे छे (30, 171, 211; 109-111, 188). देव अने पुनर्जन्म अंगेना सुभाषितोमां कह्युं छे के आ जगत देवने आधीन छे अने मनुष्य आकाशमां के सागरमां गमे त्यां जाय, पण दैव तेने छोडतुं नथी (147-149). ते ज रीते पुनर्जन्मनां कर्मो पण मनुष्यने गमे त्यांथी शोधी काढे che (17, 122), jemake WWW.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________ 21 प्रास्ताविक यथा धेनुसहस्त्रेभ्यो वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ 122 ॥ आ संग्रहना एक सुभाषितमां तो मृत्युने, जीर्ण शरीरने बदले नवीन शरीर आपनार रसायण कह्युं छे. (176) आ संग्रहमां एक सुभाषितमां एक विसरायेली लोककथानो अणसार पण मळे छे. के जेमां एक पत्नी कहे छे के घडामांना सापने लीधे मारो पति घेर पाछो आव्यो, माटे संघर्यो साप पण कामनो छे, ए कहेवतनो भावार्थ आ श्लोकना उत्तरार्धमां मळे छे : घटसर्पप्रभावेन भर्ता मे गृहमागतः । तस्मात्सर्वेषु कालेषु संग्रही नावसीदति ॥ 129 ॥ बीजा संस्कृत सुभाषित संग्रहोमां अन्योक्ति प्रकारना घणा श्लोको होय छे, ज्यारे आमां मांड एवा बे-त्रण श्लोक मळे छे (114, 115). बधा धर्मोमां मान्य छे एवा नीतिमत्ताना सिद्धांतोनो उपदेश आपतां सुभाषितो आ संग्रहमां ठीक ठीक मळे छे. तेमां पण खास करीने अहिंसा सत्य अस्तेय अने अपरिग्रह आचरवा पर खास मूकायो छे अने परस्त्रीनी मनथी पण इच्छा करवानी मना करी che (167, 169, 171), to बीजा एक सुभाषितमां दम, क्षान्ति, अहिंसा, तप, दान, शील योग अने वैराग्यने धर्मनां लक्षण गणाव्यां छे : धर्मस्य कानि लिंगानि दमः क्षान्तिरहिंस्रता । तपो दानं च शीलं च योगो वैराग्यमेव ॥ 182 ॥ क्यारेक व्यावहारिक उपदेश पण आ सुभाषितोमां आपवामां आव्यो छे, जेमके दुष्ट साथे दुष्टता आचरवी (101) अथवा तो गमे ते भोगे मनुष्य स्वार्थ साधवो जोईए. एक सुभाषितमां हिंदु धर्म प्रत्ये छूपो कटाक्ष होय एम लागे छे, कारण के तेमां कह्युं छे जो जळमां स्नान करवाथी ज विशुद्धि थती होय तो पछी नाविको अने धोबीओनी तो स्वर्गमां ज गति थाय - यदि जलेन विशुद्ध्यन्ति वर्णाश्चह चतुर्विधाः । कैवर्ता रजकाश्चैव देवलोके व्रजन्ति ते ॥ 42 ॥
Page #29
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय आ संग्रहमां जैन धर्म अनुसार अढार प्रकारना भक्ष्यभोजन विशेना बे श्लोको (53-54) आप्या छे अने पछी तेमने संस्कृत टीका वडे गद्यमां समजाव्या छे. ते टीकाना अनुसंधानमां चार प्राकृत श्लोकोमां चोवीस प्रकारना धान्यनी विगत आपी छे. आ भक्ष्यभोजन अने धान्यनी विगत जैन धर्मशास्त्रनी दृष्टिए तो घणी अगत्यनी छे, पण ते उपरांत ते जमानामां भोजनमां कई वानगीओ अने कया धान्यो वपरातां हतां, तेनी पण माहिती आ श्लोको अने तेना परनी टीकामांथी मळी आवे छे. 22 आ उपरांत आ संग्रहमां जैन धर्मने लगतां जे सुभाषितो मळे छे ते पण नोंधपात्र छे. एक श्लोकमां कह्युं छे के जिनपूजा, गुरुभक्ति, जैनतत्त्वमां श्रद्धा अने साधर्मिक अनुराग - आ चारमां जैन आगमनो सार आवी जाय छे (30). बीजा श्लोकमां जैन तीर्थंकरनी पूजा अने जैन तत्त्वज्ञाननो अभ्यास करवा पर भार मुकायो che (196). to anya eka सुभाषितमां कह्युं छे के ज्ञान, दर्शन अने चारित्र रूपी पाथेयथी संपन्न मनुष्यने संसारमां कंई तकलीफ पडती नथी (23). एक सुभाषितमां तो एटले सुधी कह्युं छे के जेणे जैन तीर्थंकरनी पूजा करी नथी, मुनिजनोने दान आप्युं नथी, रत्नत्रयनी आराधनारूप तप कर्युं नथी, तेनो जन्म विफळ गयो छे. : पूजा नैव कृता जिनस्य कमलैः किंजल्कगन्धोत्करैः दानं नैव चतुर्विधं मुनिजने दत्तं मया भक्तितः । तप्तं नैव तपः सुचारुचरितं रत्नत्रयाराधकं कष्टं मज्जननी मया प्रसवने दुःखेन संयोजिता ॥ 195 ॥ आ संग्रहना अंते भागमां, जैन संघनुं महत्त्व दर्शाव्युं छे के संघ सद्गुण शीखवे छे, मुक्ति आपे छे अने महेनतथी कमायेला धनथी जे लोको तेनी पूजा करे छे, तेमने सघळां फळ मळे छे. (206) आ संग्रहना उपर्युक्त भावार्थ परथी ख्याल आवे छे, आ संग्रहना सुभाषितो मनुष्यने उपयोगी दरेक क्षेत्रने आवरी ले छे अने तेथी तेनी छाप उपदेश प्रधान सुभाषित संग्रह तरीके ज उपसे छे. आ संग्रह हस्तप्रतनां जे पृष्ठोमां छे, ते पृष्ठोना ठीकठीक श्लोकोमां अमुक शब्दोमां अक्षर के अक्षरो, गमे ते kA2णे लखवाना रही गया छे. ते अक्षरोने, छंद अने संदर्भ ध्यानमां राखीने, चोरस कौंसमां उमेर्या छे. आ संग्रहना छेल्ला श्लोकना (220) प्रथम आठ अक्षर ज मळे छे. 'सूक्तिरत्नहार' नामना
Page #30
--------------------------------------------------------------------------
________________ प्रास्ताविक सुभाषितसंग्रहना श्लोक 96.20 ना आधारे तेने पूरो कर्यो छे. आ 'sUktasaMgraha'mAM बधा थईने 10 प्राकृत श्लोको आवे छे, तेमनो तेने श्लोक नीचे टिप्पणीमां संस्कृत अनुवाद आप्यो छे. प्राचीन सुभाषित संग्रहोमां आ संग्रहना श्लोको प्रमाणमां ओछा मळ्या छे, जे मळ्या छे ते श्लोकानुक्रमणीमां दर्शाव्या छे. आ संग्रहना 220 श्लोकोमांथी 128 श्लोको अनुष्टुपमां छे अने 39 श्लोको आर्यामां छे. अने 16 श्लोको शार्दूलविक्रीडितमां छे. 23 प्रस्तुत हस्तप्रतमां चोथा नंबरे आवतो आ सूक्तसंग्रह एना विषयवैविध्यने लीधे खास नोंधपात्र बने छे. (5) 'सूक्तावली' 'सूक्तावली' नामनो आ लघु सुभाषितसंग्रह 264(1) नंबरनी प्रस्तुत हस्तप्रतने अंते 54-58 पत्रो फोटोस्टेट नकल पृ. 23-24)मां आवेलो छे. मुनिश्रीए आ 264(1) नंबरनी हस्तप्रतमां उपर्युक्त चारज सुभाषितसंग्रहो दर्शावेला छे. हस्तप्रतना छेल्ला पृष्ठोमां आवेला आ 'सूक्तावली' नामनो संग्रह तेमना ध्यानमां आव्यो नथी, तेथी सूचीपत्रमां तेनो निर्देश नथी. 'सूक्तावली' नामनो आ संग्रह अधूरो जणाय छे. तेमां कुल 69 श्लोको छे, पण ताडपत्रीय हस्तप्रतना 57मा पत्रनो अर्धो भाग सावज घसाई गयेलो छे तेथी 43 थी 49 श्लोको वंचाता नथी. माटे कुल वंचाय तेवा श्लोको 62 छे. तेमां पण प्रथम श्लोक अने पचासमो श्लोक अधूरो मळे छे. आ संग्रह जेमां छे, ते हस्तप्रतना पृष्ठोमां अक्षरो घणा ज झीणा छे, साव घसाई गयेला छे अने केटलाक श्लोकोमां अक्षरो पण खूटे छे, तेथी श्लोकोने मांड मांड उकेल्या छे. आ संग्रहना संग्राहकनुं नाम पण मळतुं नथी, पण संग्रहना प्रथम सुभाषित परथी तेओ जैन हशे एम चोक्कस कही शकाय छे. तेना प्रथम सुभाषितमां जिनेश्वरने वंदन करवामां आव्युं छे, बीजा एक सुभाषितमां (31) जैन धर्मनी प्रशंसा करवामां आवी छे अने ते उपरांत आ संग्रहना केटलाक श्लोकोमां जैन धर्मने लगती केटलीक बाबतोनो निर्देश कर्यो छे. (37-47). जैन धर्मनी प्रशंसा करतुं सुभाषित नीचे प्रमाणे छेः
Page #31
--------------------------------------------------------------------------
________________ 24 सुभाषितसंग्रहसमुच्चय न राज्ञामाज्ञाऽत्र भवति परत्र प्रतिकृतौ । न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः । न पत्नीवित्तं वा बहुभिरथवा किं प्रलपितैः सहायः संसारे [विमल जिनधर्मः परमिह ॥ 31 ॥ प्रत्येक धर्म अने खास करीने जैन धर्म जे गुणो पर विशेष भार मूके छे, ते गुणोनी धर्ममां आवश्यकता दर्शावी छे. यथा चतुर्भिः कनकं परीक्ष्यते निर्घर्षणच्छेदनतापताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥ 61 ॥ आ संग्रहना कर्तानो सर्वधर्मसमभाव नीचेना श्लोकमां सरस रीते व्यक्त थाय छे. अर्हन् हरो हरिरनादिरनाहतश्च बुद्धो बुधो निरवधिविधिरव्ययश्च । इत्याद्यनेकविधनिर्मलनामधेयं शुद्धाशयः परमहंसमहं नमामि ॥ 24 ॥ मनुष्यो रस्तामां चालता आगळ मारो निर्वाह केम थशे एनी चिंता करे छे, पण संसार नामना निसीम मार्गमां आगळनी चिंता कर्या वगर, निरांते याटोछे. मार्गे लोकः कतिपय]पदक्षेपसाध्ये पुरस्तात् निर्वाहो मे कथमिति भवेच्चिन्तया व्यग्रचितः । संसाराख्ये पुनरिह पथि प्रत्यहं ल्न्ग्ग्नीये। निःसीमेऽस्मिन् किमिति कुधियः सुस्थिताः सञ्चरन्ति ॥ 32 ॥ आ संग्रहमां मोटाभागनां सुभाषितो उपदेशपरक छे. मेघने लगती अन्योक्ति दर्शावतुं एक सुंदर सुभाषित पण मळे छे. यत्कृष्णानि दिशां मुखानि तनुषे यद्गर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः । एतद् वारिद ! बाह्यमेव भवतां मध्ये तु नैसर्गिक तत्पुष्यत्यमृतं यदत्र जगतां जीवातवे जायते ॥ 28 ॥ टूंकमां कहीए तो, आ संग्रहमां मळतां सुभाषितोमां, खास तो नीचेना विषयो पर विचारो रजू थया छे. सज्जन मनुष्योनुं चारित्र्य, सद्गणोनी समज
Page #32
--------------------------------------------------------------------------
________________ प्रास्ताविक ra5 अने तेमनुं महत्त्व, दुर्जननां लक्षणो, कर्मना सिद्धांतनो निर्देश, सत्कर्मनुं महत्त्व, जैन धर्मनुं महत्त्व, सद्गुरुनां लक्षणो वगेरे. ए स्पष्ट छे के संग्राहके बीजा सुभाषित संग्रहोमांथी श्लोको पसंद करीने आ संग्रह तैयार कर्यो छे, पण तेमणे सुभाषितोने जराय व्यवस्थित गोठव्यां नथी, जेमके प्रणयनी भावनाने व्यक्त करता श्लोको (9-11) पछी चंद्रने लगता अन्योक्तिना श्लोको आवे छे, ते ज प्रमाणे वैराग्यमूलक श्लोको (25-27) पछी वादळने लगतो श्लोक आवे छे. आ संग्रहमां बंने श्लोकने (58, pa9)28 नंबर आप्यो छे. जेथी हस्तप्रतमां छेल्ला श्लोकनो नंबर 68 छे, पण खरेखर 69 श्लोको छे ते छेल्ला श्लोक पछी चार झांखा अक्षरथी पछीनो श्लोक शरू थाय छे. पण ते अधूरो रह्यो छे. आ संग्रहना मोटाभागना श्लोको प्राचीन सुभाषितसंग्रहोमां जोवा मळ्या नथी, छतां जे श्लोको ते संग्रहोमां मळ्या छे ते श्लोकानुकमणिका साथे दर्शाव्या छे. आ लघुसंग्रहना केटलाक श्लोकोमां रजू थयेला उमदा अने प्रेरक विचारोने लीधे आ नानो सुभाषित संग्रह पण नोंधपात्र बनी रहे छे. आ सुभाषितोमांना मोटाभागनो छंद अनुषुप छे, ज्यारे बाकीना सुभाषितोनो छंद आर्या शिखरिणी, शार्दूलविक्रीडित vagere che, jeno ख्याल आ संग्रहने अंते आपेली छंदोनी सूचि परथी आवशे. 18, स्वैरविहार सोसायटी, पांजरापोळ चार रस्ता पासे, अटीरा रोड, अमदावाद-15 फोन : 26300074
Page #33
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय संक्षेपसूची नीति. वैराग्य. शा.प. शृंगार. स.क. सु.को. भर्तृहरिरचितं नीतिशतकम् भर्तृहरिरचितं वैराग्यशतकम् शार्गधरसंगृहीता शाङ्गधरपद्धति: भर्तृहरिरचितं शृंगारशतकम् श्रीधरदाससंगृहीतं सदुक्तिकर्णामृतम् विद्याधरसंगृहीत: सुभाषितरत्नकोशः वल्लभदेवसंगृहीता सुभाषितावलिः जल्हणसंगृहीता सूक्तिमुक्तावलिः लक्ष्मणसंगृहीतः सूक्तिरत्नकोशः सूर्यकलिङ्गराजसंगृहीतः सूक्तिरत्नहारः सु.व. सू.मु. सू.रको. सू.रहा.
Page #34
--------------------------------------------------------------------------
________________ सूक्तावली -
Page #35
--------------------------------------------------------------------------
________________ 28 1. H विषय धर्माधिकारः कामाधिकारः मेघः सिंहः हंसः गजः चूतः शङ्खः आकाशः विहंगा: सर्प : द्रुमाः सरः मुक्तकम् सिंहः विषयानुक्रमणिका श्लोकाङ्कः 1-104 105-107 108-109 110-112 113-114 115-119 120-121 122-123 124-125 126 127-129 130-131 132-138 139 - 147 सुभाषितसंग्रहसमुच्चय श्लोकसंख्या 104 3 2 3 5 2 2 1 3 2 7 v 147
Page #36
--------------------------------------------------------------------------
________________ सूक्तावली धर्माधिकारः 1. 2. 7. 8. 9. सूक्तावली OM नमो वीतरागाय । मानुष्या - स्स्र्यक्षेत्र देशा - 'न्वयाऽऽयुर्नीरोगत्वाऽऽचार्य - बुद्ध्यादिसम्पत् । संसारेऽस्मिन्मानवानां दुरापा सामग्रीयं धर्ममार्गे समग्रा ॥ 1 ॥ इह हि भूतलवह्निनभस्वतामसुमतो बत कायममुञ्चतः । व्रजति काल उपार्जितकर्मणां स्थितिवशादपसंख्यमसौख्यतः ॥ 2 ॥ अथ कथमपि प्रइति प्राणी वनस्पतिकायके ष्वतिगुरुतराज्ञानच्छन्नस्त्वनन्ततनुत्वगः । गमयति ततोऽनन्तं कालं मलीमसकर्मणां किमिव हि न वा योगो दद्यादशर्म शरीरिणाम् ॥ 3 ॥ द्वि-त्रि- चतुःपरिणामपरीतैः स्यात्करणैर्यदि जन्तुरुपेतः । कर्मबलाद्विकलेन्द्रयनामा सोऽपि मनोविकलो न खलु ज्ञः ॥ 4 ॥ अथ कथमपि जन्तुर्जातु पञ्चेन्द्रियत्वं यदि जगति लभेत प्राप्तसंमूर्च्छनात्मा । न खलु हृदयशून्यः सोऽपि सम्पद्यतेऽस्मिन् नशुभ-शुभविचारोदारमार्गे समर्थ: ॥ 5 ॥ अथ गर्भजपञ्चेन्द्रियभावो भविनो भवे भवे सुचिरात् । तिर्यक्षु सोऽपि विफलः सकलामलबोधविकलेषु ॥ 6 ॥ इह तथापि मृगाऽहि-मृगाधिप-द्विप- कपिप्रमुखाः स्थलजन्मनः । मकर - दर्दुर- कूर्म - कुलीरकप्रभृतयः सलिले घनजन्तवः ॥ 7 ॥ र-मयूर - शरारयः शुक- कपिञ्जल - वञ्जल-सारसाः । चटक- कौशिक- कोक- बकोटकाद्यपरिमाणविधाश्च विहङ्गमाः ॥ 8 ॥ पिक - चकोर - इति विविधविभेदे भूरिभेदे तिरश्चा मिह सति बत जाते जन्तवो जायमानाः । सुनिबिडगुरुकर्मच्छिद्रमासाद्य केचित् सकलगतिसमर्थं मानुषत्वं लभन्ते ॥ 8 ॥ 29
Page #37
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय द्विजाय किल कोऽप्यदान्मुदितचक्रवर्ती क्षितौ समस्त गृहभोजनं प्रतिकुटुम्बकोटीः क्रमात् । द्वितीयपरिवर्तनं पुनरसावपि प्राप्नुया- . अवैव भववर्तिनां भवति मानुषत्वं पुनः ॥ 10 ॥ 11. हृदयविचिन्तितपातिभिरपि पाशैः कश्चनापि रममाणः । द्यूते जीयेतापि हि न भवति मानुष्यमिह भूयः ॥ 11 ॥ समस्तजगतीगतं सकलधान्यजातं जनाः समेततिलतण्डुलोपमविमिश्रभावस्थितम् । पृथक् पृथगपि क्षमा गतसहायवृद्धाङ्गना विधातुमिह देहिनो न पुनरेति मानुष्यकम् ॥ 12 ॥ 13. अष्टसहस्त्रस्तम्भैरष्टसहस्राश्रिभिः सभा तस्याः । एकैकाश्रिर्जेया सहस्रमष्टाधिकं वाराः ॥ 13 ॥ इत्येवं सर्वसभां जित्वा राज्यं पणो ग्रहीतव्यः । एकामपि चेद्वारां हारयति पुनर्जयेन्मूलात् ॥ 14 ॥ अपि सम्भवेदिदं खलु विधिनाऽनेनापि कोऽपि तद्राज्यम् । गृह्णीयान्न तु जीवो लभेत मानुष्यमिह भूयः ॥ 15 ॥ महार्णवजलान्तरस्फुटितयानपात्रच्युते गतोऽम्बुनि पुनश्चिरादपि मणिव्रजो लभ्यते । भवेदिति न चाऽङ्गिनां भवसमुद्रमध्येऽभितो मुहुर्विपरिवर्तिनां भवति मानुषत्वं पुनः ॥ 16 ॥ 17. स्वप्ने विधुं मुखसितं शुभदं विलोक्य कश्चित्कथञ्चन नरस्तदवेक्षणाय । भूयः स्वपित्यपि भवेद् बत तस्य लाभो मानुष्यकस्य पुनरेव न दुर्लभस्य ॥ 17 ॥ 18. सव्यापसव्यं भ्रमतोऽतिवेगा च्चक्राष्टकस्याऽरविचालमाप्य । अप्यस्त्रविद्विध्यति कोऽपि राधां न मानुषत्वं पुनरेति जन्तुः ॥ 18 ॥
Page #38
--------------------------------------------------------------------------
________________ 1 22. सूक्तावली 19. छन्ने शैवलवल्लरीभिरभितः पातालनिम्ने ह्रदे कूर्मः कश्चन कार्तिकीनिशि नभश्छिद्रेण दृष्ट्वा गतः । पातालात्स सबन्धुरेति सुचिराद्यावत् क्व सा कार्तिकी तच्छिद्रं क्व च तद्वदेव भविनां भूयोऽपि मानुष्यकम् ॥ 19 ॥ 20. सुरेण युगसम्ययोरपरपूर्वरत्नाकरा म्बुमध्यपरिमुक्तयोर्जलतरङ्गभङ्गिभ्रमात् । भवेदपि युतियुगानुगतरन्ध्रनिक्षेपका 'चिरादपि न चाऽङ्गिनां भवति मानुषत्वं पुनः ॥ 20 ॥ 21. स्तम्भं रत्नमयं महान्तममरः संचूर्ण्य सूक्ष्माणुशः कश्चिन्मेरुशिरःस्थितो नलिकया फूत्कृत्य दिक्षु क्षिपेत् । अप्येषा परमाणुसंहतिरिहाऽनन्तैः परावर्तनैः । स्वां स्तम्भाकृतिमेति नैव भविनां भूयोऽपि मानुष्यकम् ॥ 21 ॥ दुर्लभमिति मानुष्यं चतुरधिकाशीतियोनिलक्षेषु । भ्राम्यति यदेष जीवः प्रकटं कुलकोटिगहनेषु ॥ 22 ॥ 23. अथ भवति मनुष्यः पुण्ययोगेन जन्तु स्तदपि खलु दुरापं क्षेत्रमार्यं यदेतत् । अशुभशुभविचाराचारचातुर्यवर्याः स्वपरहितसमर्थाः सन्ति सन्तो यदन्तः ॥ 23 ॥ 24. तदपि च भरतै-रावत-महाविदेहानि पञ्चधा तानि । प्रत्येकं द्वात्रिंशद् विजयानि पृथग्विदेहेषु ॥ 24 ॥ इति सप्तत्यधिकशतं पञ्चदशसु कर्मभूमिषु ज्ञेयम् । क्षेत्राणां प्रत्येकं षट् खण्डानि च पृथक् तानि ॥ 25 ॥ एतेषु चैकमेव हि मध्यमखण्डं वदन्ति समयज्ञाः । आर्यमनार्यजनानां शेषाणि तु पञ्च पञ्च स्युः ॥ 26 ॥ 27. तत्रापि चाऽऽर्यदेशाः सार्धा खलु पञ्चविंशतिर्येषु । उत्पद्यन्ते द्योतितभुवनत्रितया जिनाधीशाः ॥ 27 ॥ 28. बर्बर-भिल्ल-किरात-तुरुष्काः कुञ्जरकर्ण-तुरङ्गमकर्णाः । एवमनेकविधाः स्युरनार्या धर्मपदश्रुतिवञ्चितकर्णाः ॥ 28 ॥ 26.
Page #39
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय यदि कथंचिदिहार्यमुपार्जितोऽर्जितंशुभादपि देशमवाप्नुयात् । तदपि विन्दति नाखिलसद्गुणै रविकलं विकलङ्कमलं कुलम् ॥ 29 ॥ 30. कुले विशाले विमलेऽपि जाता न जन्तवो जातु सुजातिजातिम् । तिरस्कृताः स्वीकृतदुष्कृतेन प्रायः सुदुष्प्रापतरां लभन्ते ॥ 30 ॥ 31. अथ जाति[तो?] विशुद्धे लब्धेऽपि हि मानुजे भवे भविनाम् । न भवति पृथुप्रभूता-पायमिहाऽऽयुश्चिरं प्रायः ॥ 31 ॥ 32. न काऽप्यवस्था न च कोऽपि कालो न कोऽपि देशो न च केऽपि जीवाः । न वस्तु किञ्चित्तदिहाऽस्ति लोके जीयेत यैरेव रिपुः कृतान्तः ॥ 32 ॥ 33. गर्भे ऽसृक्-क्रव्यपिण्डा निजजनकजनोत्सङ्गिताङ्गाः शिशुत्वे कौमारे सौकुमार्यान्वितधृततनवो यौवनेऽनङ्गतुङ्गाः । वृद्धत्वेऽन्धैडमूकाश्चलदखिलजराजर्जराङ्गाश्च जीवाः क्रुध्यत्कीनाशपाशाश्रितनिबिडगलाः कालमासादयन्ति ॥ 33 ॥ नो देवेन्द्रा न च(चे)न्द्रा न च दनुतनया नो नरेन्द्रा न रुद्रा नो नागेन्द्रा न सूर्या ग्रहगण-भगणा नो न वा राक्षसेन्द्राः । नो वा निःशेषलोकत्रयनतचरणाम्भोरुहास्तीर्थनाथा: स्वायुःपर्यन्तकालोत्तरमपरमलं स्थातुमेकं निमेषम् ॥ 34 ॥ मन्त्रैः सतन्त्रैर्गुरुचित्रयन्त्रैबुद्ध्या ससिद्धयाऽतुलकायशुद्ध्या । मुद्राभिरिन्द्रादिसुरार्चनैर्वा मृत्यु जना जेतुमलं न जातु ॥ 35 ॥ 36. सन्ध्याराग इव क्षणद्युतिरिव श्रान्तश्वजिह्वेव वा प्रक्लाम्यच्छितिकण्ठकण्ठ इव वा ज्वालेव वाऽर्चिष्मतः । 34. 35.
Page #40
--------------------------------------------------------------------------
________________ सूक्तावली 37. 38. सविधविविधापायैरायुर्निरन्तरमातुरी कृतमलमिह स्थास्यन्त्येतत् कथं तु कियच्चिरम् । फलमिव लघु स्वादु क्षिप्तं क्षुधार्तमुखान्तरे निबिडदशन श्रेण्याकीर्णे समग्रमखण्डितम् ॥ 38 ॥ 39. शैत्यं तोये चलनमनिले पावके दाहकत्वं चन्द्रज्योत्स्नास्वमृतमयता द्योतकत्वं दिनेशे । काठिन्यं च प्रकृतिरुपले सज्जने मिष्टभावो यद्वत् [तद्वत्]जगति जनताजीविते चञ्चलत्वम् ॥ 39 ॥ 40. लोला मानवजीवितस्थितिरियं स्वप्नेन्द्रजालोपमा यत्राऽऽभान्ति हिरण्य- बान्धव-वधू - गेहादिसङ्गा इमे ॥ 36 ॥ अहह पश्यत पश्यत कौतुकं प्रतिकलं सकलासुमतां तनोः । वदननिःश्वसनापगमच्छलात् द्रुतमपैतुमिवेच्छति जीवितम् ॥ 37 ॥ 41. कास- श्वासा - 'ऽस्यशोषः श्वयथु - दवथुभिः श्लीपद - श्लेष्म - सिध्मस्फोट- त्रोटा - 'क्षिशूल - ज्वर - पवन - गडु - श्वित्र- कण्डूति-गण्डाः । अर्शो - -पस्मार - मूर्च्छा - भ्रमि- तिमिर - शिरोवेदनाद्यैरुपेताः केचिदुःखेन कालं कथमपि जगति प्राणिनः प्रेरयन्ति ॥ 40 ॥ न त्राणाय कलत्र-पुत्र - सुहृदः स्निग्धा न वा ज्ञातयो नो माता सुतवत्सला कुलवरस्तातो न वा स्नेहतः । गाढाबन्धनिबद्धबान्धवधियो नैकोदरा भ्रातरो रोगातङ्किजनस्य जातु जगति त्यक्त्वात्मकर्माम (ण्य ? ) लम् ॥ 41 ॥ 42. शतभोगरतो... पवादि यदि गच्छति ( ? ) पृच्छति वा गणकम् । स्वपुराकृतकर्मवशालुगतं न तथापि निरेति गदाष्टशतम् ॥ 42 ॥ 43. यथाम्भसामास्पदमम्बुराशि र्भानां नभो भूमिभृतां च भूमिः । तद्वगुजाभाजनमङ्गभाजाम पुरा यैर्न दया व्यधायि ॥ 43 ॥ 33
Page #41
--------------------------------------------------------------------------
________________ 34 44. 45. 46. अथ लभेत शुभैर्यदि कल्यतां स्वपरकार्यविधौ च समर्थताम् । 47. गृहकुटुम्बधनाकुलमानसः शुभयोगमुपैति तथापि सः ॥ 44 ॥ इह हि गृहिणां हन्ताऽज्ञानां महाज्वरदारुणो दहति विरहोऽभीष्टैः सार्द्धं मनः सकलेवरम् । भवति यदि चित्तैः संयोगः स मोहमहान्ध्यकृत् कथय कतरो धर्मस्य स्यात् क्षणः श्रवणं प्रति ॥ 45 ॥ आराधयामि नृपमम्बुनिधिं तरामि देशान्तरेषु विचरामि कृषिं करोमि । नौमीश्वरं किमु सुरं विवरं विशामि पुंसामिति व्रजति चिन्तयतामिहायुः ॥46 ॥ अद्यैतत् श्वोऽपरेद्युः परुदनु च परार्यग्रतो वा करिष्ये कार्यं सिध्येन्नवेदं कति च मम निजा विद्विषो वा कियन्तः । इत्थं लक्ष्म्यापि योगे न निशि न दिवसे चेह पुंसां कथञ्चित् सौख्यं संख्याव्यतीतैर्विधुरितमनसामाधिकल्लोलजालैः ॥ 47 ॥ 48. तार्णं जीर्णं कुटीरं वृषवकुलबिलैः संकुलं धान्यशूनं काणा काली कुरूपा कटुरटनपरा गेहिनी स्नेहहीना । दण्डी खण्डा च हण्डी श्रुतिविकलखरी द्वारि कोकूयमाना तिष्ठत्येषाऽपि भूतिः प्रभवति भविनां हा महामोहहेतुः ॥ 48 ॥ 49. शुष्कं रूक्षं क्षुधार्त्तः कदशनमशनैर्वल्गमानोऽन्यगेहे सुभाषितसंग्रहसमुच्चय कृत्वा कर्माऽतिकष्टं हतभृतकनरो यावदास्तेऽथ तावत् । वाचाटा दुष्टधृष्टा रटति कटुतराक्रोशनैः स्वामिभार्या दुःखं भुङ्क्ष्वेति मुखै (मूर्खे?) भृकुटिकुटिलतास्येति पापस्य पुष्पम् ॥ 49 ॥ 50. इति जगति पुमांसः सुस्थिता दुःस्थिता वा द्रविणकणकुटुम्बव्याप्तिभिर्व्यग्रचित्ताः । क्षणमिह न लभन्ते हन्त धर्मोपदेशाऽमृतरसजलधीनां सेवनायै गुरूणाम् ॥ 50 ॥ 51. सुखेन लभ्ये न यथेह लोके
Page #42
--------------------------------------------------------------------------
________________ सूक्तावली चिन्तामणिः कल्पमहाद्रुमो वा । महानिधिर्वाऽमृतकामधेनु स्तद्वज्जिनेन्द्रोदितधर्मदेष्टा ॥ 51 ॥ 52. भवेऽथवैकत्र करोति किञ्चित् कल्पद्रुमादिः फलमल्पफल्गु । गुरुजिनेन्द्रोदितमुक्तिमार्गो पदेशतः शाश्वतसौख्यदाता ॥ 52 ॥ 53. न तेषु दोषानुगतस्य विच्युति नृणां मनःसन्तमसस्य जायते । जिनेन्द्रभानोः किरणाः सुनिर्मला लसन्ति देशेषु न येषु सूरयः ॥ 53 ॥ 54. सूरिस्तीर्थं जङ्गमं मर्त्यलोके सूरिस्तत्त्वालोकने हस्तदीपः । सूरिर्मोक्षश्रीसमायोगदूतः सूरिः साक्षाद्धर्मबन्धुर्बुधानाम् ॥ 54 ॥ यत्सम्पत्त्या न युक्ता जगति तनुभृतो यच्च नापद्विमुक्ता यन्नाधिव्याधिहीनाः सकलगुणगणालङ्कताङ्गाश्च यन्नो । यन्नो स्वर्गं लभन्ते गतसकलभयं यच्च नो मोक्षसौख्यं दुष्टः कल्याणमालादलनपटुरयं तत्र हेतुः प्रमादः ॥ 55 ॥ 56. वरं बुभुक्षातुरसिंहसङ्गतं वरं सुरुष्टोरगभोगघट्टनम् । वरं कृतान्ताननसंप्रवेशनं न तु प्रमादः शुभदः प्रयोजने ॥ 56 ॥ 57. कृशानुतः स्यादपि पङ्कजोदय स्तुषारतः स्यादपि शीतसंक्षयः ॥ विषाशनात् स्यादपि जीवितं नृणां न तु प्रमादेन कदापि सम्पदः ॥ 57 ॥ 58. निद्रा ह्यालस्यमूलं विततमतिसरित्स्रोतसः सेतुबन्धः कूलं विज्ञानसिन्धोः स्मृतितरुपरशुर्मोहमल्लाधिराज्यम् ।
Page #43
--------------------------------------------------------------------------
________________ उह 60. 61. सुभाषितसंग्रहसमुच्चय स्वाध्याय-ध्यान-दान-व्रत-नियम-दयादिक्रियाणां विरामो विश्रामः कामितानां सहृदयकरणग्रामधाटीनिपातः ॥ 58 ॥ कलङ्कविकलं कुलं विमलजातिव्याधिता सुरूप-सुभगत्ववद्वपुरुदारमन्तःपुरम् । विलाससहिताः श्रियः सुचिरजीवितव्यं बलं यशोऽथ पदमूर्जितं भवति धर्मतो देहिनाम् ॥ 59 ॥ जगत्प्रसिद्धेषु क(कु)लेषु मानवा भवन्ति यन्निर्मलताविशालिषु । भवान्तरोपार्जितधर्मशाखिनो वदन्ति पुण्यं तदिहाऽस्तकल्मषाः ॥ 60 ॥ प्रियाऽनुकूला कलहेन वर्जिता प्रियंवदा nirmlshiilshaalinii| स्वरूप-सौन्दर्यविनिर्जिताप्सरा भवेदपुण्यस्य गृहे न गेहिनी ॥ 61 ॥ स्वबन्धुभोग्या परिभोगयोग्या विशिष्टसन्मानविधानसाराः । कृतैहिकामुष्मिकसर्वकार्याः श्रियस्तताः सन्ति शुभेन पुंसाम् ॥ 62 ॥ कुशी-कुठारा-'सि-शरा-स्त्र-शस्त्रीचुल्ल्यग्नि-गन्त्री-हलयन्त्रमुख्यम् । पापाधिकार्यन्यदपीह वस्तु स्यात्संयुतं पापफलोऽतिचारः ॥ 63 ॥ निदानहीनं च सदैव दानं देयं यतिभ्यो दुरितक्षयाय । निदानकर्ता तु कपर्दकेन स्वर्णस्य कोटि विजहाति मूढः ॥ 64 ॥ विक्रीणाति यथेह कश्चन कुधीश्चिन्तामणि काचतो यद्वत्कल्पमहामहीरुहवनान्येरण्डखण्डेन वा । 62. 63. 64. 65.
Page #44
--------------------------------------------------------------------------
________________ सूक्तावली 66. 67. 68. 69. यद्वा चाऽमृतपूर्णकुण्डनिकरं क्षाराम्बुकूपात्तथा दानाद्यर्जितपुण्यराशिमसमं तुच्छैर्निदानैर्नरः ॥ 65 ॥ इह हि दानफलेन जिनागमे निगदिता बहवो नरपुङ्गवाः । भवसमुद्रमपारमनाकुलाः किल विलंघ्य गताः परमं पदम् ॥ 66 ॥ श्रेयांसः प्रथमाय तीर्थपतये दानेन लेभे शिवं मोक्षान्तं धनसार्थवाहभवतः श्रीनाभिसूनः (सूनुः) सुखम् । संप्राप्तः कृतपुण्यको वितरणाद्यच्छालिभद्रोऽथवा वन्द्या'''पि च चन्दना फलमलं तच्चापि किं वर्ण्यते ॥ 67 ॥ स्वाधीनं स्वगृहे नयाऽर्जितधनं श्रद्धा च दातुं परा पात्रं निर्मलशीलशालि सदनद्वारे समभ्यागतम् । काले कल्प्यमनल्पवस्तु च पुरः सज्जं तथा गेहिनां सामग्रीयमनन्तपुण्यफलकृद् दानस्य दुष्प्रापिका ॥ 68 ॥ कपि ज्ञानं दर्शनं क्वापि पात्रे शीलं कपि कपि चैषां द्विषां वा ( ? ) / एकस्थं चेत् तत्त्रिकं प्राप्यतेऽलं किन्नावाप्तं स्यात्तदा दायकेन ॥ 69 ॥ 70. सङ्के तत्रितयं समस्ति समकं यस्मात्ततः सद्धनैः सङ्कं पूजयता जनेन सुधिया श्रद्धाधिकं शक्तितः । किं न स्यात्परिपूजितं यदखिलास्तीर्थाधिपाः संनमत्त्रैलोक्या अपि धर्मदेशनविधौ कुर्वन्ति तस्मै नमः ॥ 70 ॥ 71. प्रत्याख्यानं साधुशुश्रूषणं च ज्ञानाभ्यासं चैत्यसाध्वादिकृत्यम् । सप्तक्षेत्र्यां वित्तबीजस्य वापं यात्रां चैत्ये तीर्थयात्रादिकं वा ॥ 71 ॥ 72. यत्रार्यलोका निवसन्ति देशे स्वदेशधर्मान्वयमार्गशीलाः । 39
Page #45
--------------------------------------------------------------------------
________________ 38 73. 74. 75. 76. अचलविमलदृष्टिर्नष्टदुष्टाभिसन्धिविनयनयललाटन्यस्तहस्ताञ्जलिः सन् । प्रतिदिनमुपयुक्तो यो यतिभ्यः शृणोति श्रुतमिह स गृहस्थः श्रावको वादिवृन्दैः ॥ 76 ॥ नीचासनस्थो विकथाविहीनो गुप्तो वितन्द्रो विनयोपपन्नः । दत्तावधानो मदमानमुक्तः सच्छ्रावको जैनवचः शृणोति ॥ 77 ॥ ततोऽधिकारी सुविशुद्धभूमौ दलेन शुद्धेन विधानशुद्धया । प्रवर्धमानातुलभावशुद्धिः सुधीर्विदध्याज्जिननाथधाम ॥ 78 ॥ नयार्जितद्रव्यपतिर्महाशयः सुदृष्टिराचारपरः सुबुद्धिमान् । नरोऽधिकारी जिनवेश्मकारणे सदा गुरूणां च वचोऽनुवर्तकः ॥ 79 ॥ 77. 78. नृपाश्च सन्न्यायजनानुकूलास्तत्रोचितः श्राद्धजनस्य वासः ॥ 72 ॥ निर्धर्मलोके न तुरुष्कदेशे न बर्बरीपनिवासिमध्ये । श्राद्धो वसेनापि तथा प्रकारेऽन्यत्रापि धर्मश्रुतिशून्यकर्णे ॥ 73 ॥ स्थाने च यत्रास्ति जिनेन्द्रचैत्यं साधर्मिकाः साधुजनागमश्च । प्रायेण लोकोऽपि च धर्मशीलः सुभद्रकः पातकभीरुकश्च ॥ 74 ॥ न चोरभिल्लादिनिवासपल्ल्यां न प्रान्तदेशस्थितदुष्टवासे । कुतीर्थिकानां च न जातु मध्ये सच्छ्रावकाणामुचितो निवासः ॥ 75 ॥ 79. सुभाषितसंग्रहसमुच्चय
Page #46
--------------------------------------------------------------------------
________________ सूक्तावली 80. या वाऽस्तु विद्योदितशुद्धियुक्ता नीत्या गृहीता न परोपतापात् । भूमिर्जिनेन्द्रालयकारणेऽसा विष्टा विशिष्टाऽऽयतिसौख्यदत्वात् ॥ 80 ॥ 81. दलं च काष्ठाधुचितं क्रयात्तं न देवतोद्यानवनादिसत्कम् । ग्रन्थ्यादिदोषैर्विकलं सुसारं शुभं शुभैर्वा शकुनैगृहीतम् ॥ 81 ॥ 82. विधिरपि भृतकादीन् यत्समाधानयुक्तात् समुचितभृतिदानात्सर्वदैवेह सर्वान् । वयमिव ननु यूयं गोष्ठिका: कीर्तितेऽस्मि निति मृदुवचनैश्चाऽऽसन्नलोकं च कुर्यात् ॥ 82 ॥ 83. प्रतिदिवसं च शुभाशयवृद्धि विदधीत स इति चिन्तनया । अविकलनरजन्मफलं मम शिवबीजाप्तितो जातम् ॥ 83 ॥ 84. तथेदमालोक्य जिनेन्द्रमन्दिरं निरस्तरागाकृतिबिम्बमत्र वा । जिनेन्द्रपूजामथवाऽतिसुन्दरां प्रबोधमाप्स्यन्ति सुभव्यजन्तवः ॥ 84 ॥ 85. केचिन्जिनेन्द्रार्चनवन्दनेऽथ वा स्वाध्यायसद्ध्यानसुभावनादि वा । धर्मोपदेशादि च कृत्यमादरा दस्मिन् करिष्यन्ति ममाऽनुमोदनात् ॥ 85 ॥ 86. कमिह जगति पुंसस्तस्य नो सिद्धमिष्टं प्रलयमघमुपेतं किं न वाऽत्यन्तदुष्टम् । जिनभवननिभेनाऽपारसंसारसिन्धूत्तरणसरलसेतुर्येन बद्धो बुधेन ॥ 86 ॥ निजकुलगगनशशाङ्कः सुकृतामृतसुरसरित्तुषाराद्रिः । धन्यः स एव भुवने जिनभवनं कारितं येन ॥ 87 ॥
Page #47
--------------------------------------------------------------------------
________________ 40 88. सत्कीर्तिवल्लीगुरुमूलकन्दं सद्धर्मकल्पद्रुवनालवालम् । निर्वाणसौधादिमपीठबन्धं जिनेन्द्रचैत्यं सुकृतीकरोति ॥ 88 ॥ 89. जीर्णोद्धरणं च तथा जिनभवने यः करोति सुमहेच्छः । धर्मफलकल्पवृक्षः शुष्यन्सिक्तो भवेत्तेन ॥ 89 ॥ 90. सकलजनमनोज्ञं स्वर्णरत्नोपलाद्यैः सुघटितमकलङ्कं लक्षणाकारसारम् । द्रुतमथ जिनबिम्बं तत्र चैत्यालयान्तर्भवति रुचिरमुच्चैः कारणीयं सुधीभिः ॥ 90 ॥ 91. अङ्गष्ठमात्रापि जिनेन्द्रमूर्तिः कारापिताऽनन्तशुभावहेह । चिन्तामणिः किन्न किलाऽल्पकोऽपि संचिन्तितं यच्छति वस्त्वतुच्छम् ॥ 91 ॥ 92. जिनेन्द्रबिम्बस्य च कारणे विधि: शुभे मुहूर्ते शकुनैश्च शोभनैः । पूज्य बिम्ब - स्थपतींश्च वैभवोचितस्य मूल्यस्य समर्पणं मुदा ॥ 92 ॥ अथाऽल्पवित्तः स्थपतिर्भवेत्तदा करोति मूलं प्रददाति चाऽधिकम् । यदत्र कृत्ये प्रतिषिद्धमादरात् परात्मनोरप्यसमाधिवर्तनम् ॥ 93 ॥ 93. 94. 95. निष्पन्ने सति बिम्बे दशदिवसाभ्यन्तरे प्रतिष्ठाऽस्य । कर्तव्या सकलौषधितीर्थजलाद्यखिलसामग्य्रा ॥ 94 ॥ तु । त्रेधा प्रतिष्ठा गदिता मुनीन्द्रैर्व्यक्त्याह्वया चेह ततोऽपरा क्षेत्राभिधानाऽथ महाभिधाना तासां स्वरूपं प्रतिपादयामि ॥ 95 ॥ सुभाषितसंग्रहसमुच्चय
Page #48
--------------------------------------------------------------------------
________________ सूक्तावली 96. यदीयतीर्थं किल वर्तमानं तदा तदीयप्रतिमाप्रतिष्ठा । आद्या, ततोऽन्या वृषभादिकानां तीर्थाधिपानां गदिताऽखिलानाम् ॥ 96 ॥ 97. सप्तत्यधिकजिनेश्वरशतप्रतिष्ठा तु निगदिता मुनिभिः । सकल क्षेत्रजिनानां भक्तिविधानान्महासंज्ञा ॥ 97 ॥ मुक्तिगतदेवतानां बिम्बाधिष्ठानसम्भवो न यतः । भवति न च तदुपकारस्तस्या बिम्बार्चनादिभ्यः ॥ 98 ॥ 99. जगति यशो हृदि धर्मः शर्मण्यात्मा निरञ्जने नियतम् । जिनबिम्बसुप्रतिष्ठाच्छलात्प्रतिष्ठापितो भव्यैः ॥ 99 ॥ 100. ये तीर्थनाथागमपुस्तकानि न्यायार्जितार्थैरिह लेखयन्ति । ते तत्त्वतो मुक्तिपुरीनिवासस्वीकारपत्रं किल लेखयन्ति ॥ 100 ॥ 101. ज्ञानादिनि:शेषगुणौघरत्न 98. रत्नाकरे बिन्दुरिवाम्भसोऽन्तः । संघे नियुक्तो निजवित्तलेश: स्यादक्षयः क्षीणपरिक्षयेऽत्र ॥ 101 ॥ 102. रत्नेषु चिन्तामणिरत्र यद्वत् सारस्तरूणामपि कल्पवृक्षः । देवेषु सर्वेष्वपि वीतरागस्तद्वत्सुपात्रेषु सुसाधुसंघः ॥ 102 ॥ 103. यात्रामहोत्सवविधिश्च जिनेन्द्रचैत्ये कार्यो जिनप्रवचनोन्नतिहेतुभूतः । यस्मादिह प्रवचनोन्नतिरभ्यधायि सम्यक्त्वरत्नविमलीकरणाङ्गमुच्चैः ॥ 103 ॥ 104. पञ्चकल्याणकादीनामङ्गीकृत्य दिनादि सा । अन्यद्वा शासनोन्नामहेतुभूतं विधीयते ॥ 104 ॥ 41
Page #49
--------------------------------------------------------------------------
________________ 42 सुभाषितसंग्रहसमुच्चय [ अथ मेघः] 105. यथा धीरं धीरं रससि रससिक्तेन मरुता रुतासक्तं केकिव्रजमपि यथाऽऽश प्रथयसि । तथा शङ्के धाराधर ! धरणिमुद्धर्तुमभवद् भवत्प्रारम्भोऽयं भृशमकृशलोकम्पृणगुणः ॥ 1 ॥ 106. अमूका मण्डूका पुलकबहुलं चातककुलं बकाः कान्त्युद्रेका मदभरकरः केकिनिकरः । इति प्रायेणैतन्मुदमगमदम्भोद ! भवतः समारम्भे दम्भेरित इव न हंसाः कथममी ॥ 2 ॥ 107. अपि प्रारम्भेऽस्मिन्न किरसि जलं चेदविकलं समुद्यत्सम्पत्ती जलधर ! तदा मा स्म विकिरः । समन्तान्नि?षैः पथिकविकचेन्दीवरदशामरे ! वारंवारं जनयसि कथं निर्दय ! भयम् ॥ 3 ॥ अथ सिंहः 108. इमे दन्तक्रीडाकृतविटपिपीडाः करटिनः कटक्रौडैस्तावद्दधति मदधारापरिमलम् । अयं यावद्वीरध्वनिजनितजाड्यज्वरभरः करत्क्रूराक्रान्ति कलयति न कण्ठीरवयुवा ॥ 4 ॥ 109. अरेरे मातङ्ग ! ग्लपयसि कथं तानपि तरून् कराग्रव्यापारैः परिमलपरीपाकसुहृदः । यदीयच्छायाभिस्तव दवथराशप्रमथितः सदा माद्यत्कण्ठीरवरवजवव्यापृतिभवः ॥ 5 ॥ 110. अम्भोधरैः कलुषितेषु जलाशयेषु निर्मूलितेषु च कुशेशयकाननेषु । हे मानस ! त्वदुपकण्ठमकुण्ठवीचिवाचालमाश्रयितुमिच्छति राजहंसः ॥ 6 ॥ 1. 'सजलेन' इति टिप्पणी । 2. 'कपटयुक्तस्य इव' इति टिप्पणी । 3. तापः इति टिप्पणी ।
Page #50
--------------------------------------------------------------------------
________________ सूक्तावली 47 111. मन्दाकिनीकनककैरविणि ! त्वदीयं किं तत्तपः कथय येन पिनाकपाणेः । आसाद्य मौलिमधिगच्छसि यामिनीश सम्पर्कजानि सततं सुखसौहदानि ॥ 7 ॥ 112. येषां बभार मदमन्वहमम्बुजाना मुत्कर्षसङ्गमकरं मकरन्दवारि । शैवालसन्ततिषु सम्प्रति सङ्गतासु संकुच्य तेऽपि समयं गमयन्ति हंसाः ॥ 8 ॥ अथ गजः 113. अये वन्यस्तम्बेरम ! कमलकिंजल्कजनित प्रभारम्भः कुम्भस्तव सरभसं भाति न यथा । यथा हेलोन्मीलत्परिणमनपाण्डित्यनिबिड प्रहारव्याघूर्णद्धरणिधरधूलीधवलितः ॥ 9 ॥ 114. मदं यस्याऽऽघ्राय त्वरितमितरे काननभुवि ध्वनि वाऽध्वानं च क्षितिधरनिभास्तत्यजुरिभाः । अये दैवान्मन्दीभवदसमसारस्य पुरतो वपुः क्रीडालोलं वहति हरिणस्तस्य करिणः ॥ 10 ॥ अथ चूतः 115. त्वयि मद[न]मनो मनस्विनीनां नवमधुना मधुनाऽधुना धुनाने । न भवति यदसौ रसालशाखी भृशमुभयोरपि तत्कथं वृथा स्यात् ॥ 11 ॥ 116. समारम्भि स्मेरा पिकसहचरीभिः सरभसं वसन्तादौ यस्मिन् मधुरवचना गीतिरचना । सदैवादामूलत्रुटितविटपैः सम्प्रति दवस्फुरत्कीला लीलामहह सहकारः कलयति ॥ 12 ॥ 4. 'तिर्यग्दत्तप्रहारत्वं' इति टिप्पणी । 6. 'आम्र' इति टिप्पणी । 5. navamakarandena, vasantena, kampayitari iti ttippnnyH|
Page #51
--------------------------------------------------------------------------
________________ 44 सुभाषितसंग्रहसमुच्चय 117. इह क्रीडोद्याने बकुलमुकुलामोदमुदित द्विरेफस्त्रीगीतिग्रथितपथिकप्रीतिरुचिरे । अये ! नीतः स्फार्ति फलपरिमलच्छायविकल: समन्तात्केनाऽयं खदिरविटपी कण्टकमयः ॥ 13 ॥ 118. अमुष्मिन्नुद्याने विहगखल एष प्रतिपदं विलोलः काकोलः क्वगति पटु यावत्कटुतरम् । सखे तावत्कीर ! दृढय हदि वाचंयमकलां न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ 14 ॥ 119. वार( रां)नाथ ! वराटिकामपि समादातुं जलेभ्यस्तव प्रायः कम्पकलाविलासमसकृच्चित्ते विधत्ते जनः । अन्तर्जातजलौघयन्त्रितमहायत्नानि रत्नानि ते लुब्धां लब्धुमहो मनोरथपथं यामः कथं तद् वयम् ॥ 15 ॥ अथ शङ्खः 120. नैर्मल्यमप्रतिममम्बुनिधेश्च जन्म तच्चक्रपाणिकरपङ्कजगोचरत्वम् । यस्येति ते चरितमुज्ज्वलमस्ति सत्त्वं हे शङ्ख ! किं खल इवाश्रितवक्रभावः ॥ 16 ॥ 121. अन्यैव सा वसुमती समुदेति यस्या स्तत्कुङ्कम किमपि कान्तिमयं समन्तात् । अस्याः पुनः सरभसं विकसत्कुशुम्भ सम्भूतिरेव सुभगङ्करणी भुवोऽभूत् ॥ 17 ॥ 122. अहो तुल्यप्रेम्णा ग्रहनिवहमेनं वहसि यन् महःस्तोमाभावादधिकतरमात्मम्भरिरुचम् । तथापि त्वं व्योम ! प्रतिदिवसमस्मात् प्रथयसि प्रकाशप्राग्वीचि[प्र]भवभरमम्भोरुहविभोः ॥ 18 ॥ 123. हंसान्निरस्य वहति स्म बकावकाश माकाशमाशु जलदाकुलितं किमेतत् । 7. 'रवेः-' इति टिप्पणी ।
Page #52
--------------------------------------------------------------------------
________________ सूक्तावली अश्रान्तदर्शितमहत्त्वगुणाश्रयेऽपि शून्ये जडात्मनि च नाम कुतो विवेकः ॥ 19 ॥ अथ विहङ्गाः 124. गतः कालो यस्य स्फुरदसमसौरभ्यरभसप्रसक्तप्रोन्मत्तभ्रमरमुखरे चूतशिखरे । इदानीं दुर्दैवादहह स पिकः पिप्पलतरूच्छदच्छेदच्छेकां कवलकलनां कन्दलयति ॥ 20 ॥ 125. पयः पङ्कीभूतं तटमुपचितं शैवलमलैः तिरोभूतास्तेऽपि वचन तिमयः संभृतभियः । गतं यद्यप्येतां विकृतिममितां पल्वलमिदं न सेवाहेवाकस्तदपि बक ! ते मुञ्चति मनः ॥ 21 ॥ अथ सर्पः 126. एतस्य भीषणभुजङ्गशिशोरकाण्डलीलागलस्थलगलद्गरलस्य गाढम् । गर्वायसे किमिदमाशु बिलं विलङ्घ्य हे मूर्ख ! मूषक ! मुमूर्षुरसि त्वमेव ॥ 22 ॥ अथ द्रुमाः 127. न यत्र व्यातेनुः सुरभिसमयारम्भरभसा च्चिरं दोलालीलामपि किमपि पङ्केरुहदृशः । स वज्रेण ज्वालावलिवलयिना बालतिलकः कथाशेषं नीतः कुसुमशरसौराज्यसचिवः ॥ 23 ॥ 128. आलिङ्गितोऽसि रभसेन वसन्तलक्ष्म्या संभूषितोऽसि सहकारनवप्रसूनैः । द्वित्रैः फलैरपि किमेनमुपान्तभाजमद्यापि बालपिकमिद्ध ! मुदं न धत्से ॥ 24 ॥ 129. एतस्मिन्विपिने परःशतलतालोकप्रियंभावुके बालेऽयं नवमालिकैव किमपि प्रावीण्यमालम्बते । 8. 'विस्तारयति' इति टिप्पणी । 45
Page #53
--------------------------------------------------------------------------
________________ 46 सुभाषितसंग्रहसमुच्चय एतस्याः क्षणमप्यवाप्तकुसुमक्रोडासनाः सन्निधिं यन्नोज्झन्ति झषध्वजप्रणिधयः पुष्पन्धयश्रेणयः ॥ 25 ॥ अथ सरः 130. एतस्मिन् मरुमण्डले परिचलत्कल्लोलकोलाहले क्रीडत्कुङ्कुमपङ्कमङ्कविकसन्निःशङ्कनीरद्विपम् । केनेदं विकसत्कुशेशयकुटीकोणक्यत्षट्पद स्त्रैणप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥ 26 ॥ 131. यस्मिन् महासरसि हंसविलासिनीनां राजीवराजिरजसा रचितोऽङ्गरागः । तद्वीक्ष्य रूक्षमधुना मम सज्जयन्ति सम्पूरणार्थमिव वारिविलोचनानि ॥ 27 ॥ अथ मुक्तकम् 132. अभ्युन्नतेऽपि जलदे जगदेकसेक साधारणप्रणयहारिणि हा ! यदेते । उल्लासलास्यललितं तरवो न यान्ति हे दावपावक ! स तावक एष दोषः ॥ 28 ॥ 133. मुग्धं विबोधयतु लोकमशोक एष शाखाभिरुल्लसितपल्लवपाटलाभिः । सा काऽपि पञ्चमचमत्कृतिरभ्युदेति पुंस्कोकिलैकनिलये पुनरत्र चूते ॥ 29 ॥ 134. अस्तं गतः स भगवानरविन्दवृन्द जीवातुरातुररथाङ्गविबोधबन्धुः । दोषाकरः प्रसरतु प्रभवन्तु ताराः कारानिकेतमिव यातु जगत्तमिस्त्रम् ॥ 30 ॥ 135. अधस्तादस्ताद्रेः कटकपटलीकुट्टिमतटी0 विटङ्क निःशङ्ख विशति बिस(सि)नीनां परिशये । 9. रविः इति टिप्पणी । पद्मवनजीविः इति टिप्पणी । 10. अस्ताचलशिखरगृहदेशे(शा)न्तरिते रवी इत्यर्थः इति टिप्पणी ।
Page #54
--------------------------------------------------------------------------
________________ सूक्तावली करिग्रामश्यामं मलिनयितुमेतत्रिभुवनं भुवो रन्ध्रादन्धा(न्धं)तमसमहह प्रादुरभवत् ॥ 31 ॥ 136. येन त्वया भगवतः शतपत्र नाभे राजन्मतोऽपि विदधे हृदये निवासः । तत्कोऽस्तु कौस्तुभमणीन्द्र ! भवद्गणौघ सब्रह्मचारिचरितः परितः पृथिव्याम् ॥ 32 ॥ 137. अमी तावद्दावज्वे(ज्व)लनवलनालीढवपुषः श्रयन्ते न प्रीतिप्रसरमसकृत्केऽपि तरवः । अयं यावत् कन्दक्लममथनमत्यन्तविनतो न तोयप्राग्भारं किरति जलदः स्फीतनिनदः ॥ 33 ॥ 138. अतीतास्ते लीलाविकचपिकचक्रध्वनिभर प्रचारप्रोन्मीलन्मनसिजरसा: केऽपि दिवसाः । इदानीं भूपीठं पथिकपदमांस्पाकमहसः समारम्भादस्मादहह दहति ग्रीष्मसमयः ॥ 34 ॥ अथ सिंहः 139. यस्यां स केसरियुवा पदमाबबन्ध गन्धद्विपेन्द्ररुधिरारुणिताणायाम् । तामद्य कन्दरकुटी धृतधूम्ररोमा गोमायुरेष वपुषा कलुषीकरोति ॥ 35 ॥ 140. तावत्कैरवकोशकुट्टिमकुटीकोणेषु कोलाहल व्यालोलामलिमण्डली विदधते शीतयुतेरंशवः । ते तन्वन्ति नयादाथा]न्धतमसग्रासोन्मुखां शेमुखी देवस्य धुमणे: करा: कमलिनीकालुष्यकूलङ्कषाः ॥ 36 ॥ 141. यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे । रे रे काक ! वराक ! साकमधुना पुस्कोकिलेन ध्वनिस्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा ॥ 37 ॥ 11. विष्णोः इति टिप्पणी । 12. सन्ति इति Ti0 /
Page #55
--------------------------------------------------------------------------
________________ 48 सुभाषितसंग्रहसमुच्चय 142. कान्तिस्तनोति तुलनामलिनस्तवेयं धूमाच्च भूतिरपरश्च गुणो न कश्चित् । किं तत्तपः कथय कज्जल ! येन कान्ता नेत्रोत्पलैरविचलैः परिपीयसे त्वम् ॥ 38 ॥ 143. जीमूतजालजटिलाः ककुभः कलापि वाचालितानि च कदम्बकदम्बकानि । मानग्रहग्रहिलताविषमावलेपां कां नाम वामनयनां न कदर्थयन्ति ॥ 39 ॥ 144. राजानो रजनीचरा इव परिच्छिद्रे विनिद्रादरा दारिद्यादिव शङ्किता जलमुचो मुञ्चन्ति नाम्भः क्वचित् । उद्वेगादिव दुर्धियां निरगमत्तत्त्वावबोधक्रमः कः कुर्यादधुना सुधासहचरी लोके वराके कृपाम् ॥ 40 ॥ 145. यदासीदासीनं कुचकनककुम्भेषु सुदृशा मखण्डश्रीखण्ड इव लहरिलिप्तेषु सुचिरम् । इदानीमासाद्य त्रिदशतटिनीतीरविपिनं तदस्माकं चेतः स्पृशति परमब्रह्मणि लयम् ॥ 41 ॥ 146. समुत्सार्य च्छायापरिचयमरे चित्त ! वपुषो जराविर्भावेऽस्मिन् विशति शनकैयौवनवनम् । सदा नीडक्री(DA?)ति(पि)ककुलकलठाणसुहृदो निषेव्यास्ते दिव्याः त्रिदशतटिनीतीरतरवः ॥ 42 ॥ 147. मालिन्यं भुवनातिशायि रुचिरं नो किञ्चिदप्याकृतौ धन्यैः पोषणमात्मना विसदृशैस्तत्रापि काकैः किल । भ्रातः कोकिल ! सर्वमेतदमृतस्रोतस्विनीसोदरे माधुर्ये भवतो गिरां समधिके निर्नाम निर्मज्जति ॥ 43 ॥ -x
Page #56
--------------------------------------------------------------------------
________________ सूक्तावली 48 श्लोकानुक्रमणिका 10 108 117 45 उर् r 103 129 126 26 अष्ठमात्रापि अचलविमलदृष्टि अतीतास्ते लीला अथ कथमपि जन्तुः अथ कथमपि प्रइति अथ गर्भजपञ्चेन्द्रिय अथ जातिविशुद्ध अथ भवति मनुष्यः अथ लभेत शुभैर्यदि अद्यैतत् श्वोऽपरेयुः अधस्तादस्ताअन्यैव सा वसुमती अपि प्रारम्भेऽस्मिन्न अभ्युन्नतेऽपि जलद अमी तावद्दावज्वलन अमुष्मिन्नुद्याने अमूका मण्डूका अम्भोधरैः कलुषित अये वन्यस्तम्बेरम अरेरे मातङ्ग ग्लपयसि अष्टसहस्त्रस्तम्भ अस्तं गतः स भग अहह पश्यत कौतुकं अहो तुल्यप्रेम्णा आराधयामि नृप आलिङ्गितोऽसि इति जगति पुमांसः 91 इति विविधविभेदे 77 इति सप्तत्यधिक 138 इत्येवं सर्वसभां 5 इमे दन्तक्रीडाकृत 3 इह क्रीडोद्याने 6 इह तथाहि मृगाहि 31 इह हि गृहिणां 23 इह हि दानफलेन 44 इह हि भूतलवह्नि 47 एतस्मिन्मरुमण्डले 135 एतस्मिन्विपिने 121 एतस्य भीषणभुजङ्ग 107 एतेषु चैकमेव हि 132 कमिह जगति पुंस 137 कलङ्कविकलं कुलं 118 वापि ज्ञानं दर्शनं कान्तिस्तनोति 110 काशश्वासास्य 113 कुले विशाले विमले 109 कुशीकुठारासि । 13 कृशानुतः स्यादपि 134 केचिज्जिनेन्द्रार्चन 37 गत: कालो यस्य 122 गर्भे मृत्तव्यपीडा 46 छन्ने शैवलवल्लरीभिः 128 जगति यशो हदि 50 जगत्प्रसिद्धेषु फलेषु 5U 106 142 64 124 33 100 ष 132. सू.मु. 38.8, शा.प. 1158 / 118. सू.मु. 36.40 शा.प. 879
Page #57
--------------------------------------------------------------------------
________________ 101 114 16 जिनेन्द्रबिम्बस्य जीमूतजालजटिल जीर्णोद्धरणं तथा ज्ञानादिनिःशेष ततोऽधिकारी सुविशुद्ध तथेदमालोक्य जिनेन्द्र तदपि च भरतैरावत तावत्कैरवकोश ताण जीर्णं कुटीरं तत्रापि चार्यदेशा त्वयि मदमनो त्रिधा प्रतिष्ठा गदिता दलं च काष्ठाधुचितं दुर्लभमिति मानुष्यं द्विजाय किल कोऽप्य द्वित्रिचतुःपरिणामपरीतैः न काऽप्यवस्था न च न चोरभिल्लादि न तेषु दोषानुगतस्य न त्राणाय कलत्रपुत्र न यत्र व्यातेनुः नयार्जितद्रव्यपति निजकुलगगनशशाङ्क निदानहीनं च सदैव निद्रा ह्यालस्यस्य निर्धर्मलोके न तुरुष्के निष्पन्ने सति बिम्बे नीचासनस्थो विकथा नो देवेन्द्रा न चेन्द्रा सुभाषितसंग्रहसमुच्चय 93 नैर्मल्यमप्रतिममम्बु 120 143 पञ्चकल्याणकादी 89 पयःपङ्कीभूतं पिकचकोरमयूर प्रतिदिवसं च शुभाशय 84 प्रत्याख्यानं साधुषु 24 प्रियानुकूला कलहेन 14 बर्बरभिल्लकिरात 48 भवेऽथवैकत्र करोति 27 मदं यस्याद्याय 115 मन्त्रेः सतन्त्रै 35 95 मन्दाकिनीकनक 111 81 महार्णविजलान्तर 22 मानुष्यार्यक्षेत्रदेशा मालिन्यं भुवनातिशायि 147 4 मुक्तिगतदेवतानां 32 मुग्धं विबोधयतु 133 75 यत्सम्पत्त्या न युक्ता 55 53 यत्रार्यलोका निवसन्ति 41 यथा धीरं धीरं रससि 127 यथाम्भसामास्पद 79 यथाऽल्पचित्तः स्थपति 87 यदासीदासीनं 145 64 यदि कथंचिदिहार्य यदीयतीर्थं किल 73 यस्मिन्महासरसि 94 यस्याकर्ण्य वचः 77 यस्यां स केसरियुवा 139 34 यात्रामहोत्सवविधि 10 माल 98 72 105 29 96 orr orr 141 103 141. zA.pa. 846 / 139. zA.pa. 1213 /
Page #58
--------------------------------------------------------------------------
________________ 12 116 146 38 51 सूक्तावली यावांस्तु विद्योदित ये तीर्थनाथागम येन त्वया भगवतः येषां बभार मदम रत्नेषु चिन्तामणि राजानो रजनीचरा वरं बुभुक्षातुरसिंह वारांनाथ ! वराटिकामपि विक्रीणाति यथेह विधिरपि भृतकादी शुष्कं रूक्षं क्षुधातः शैत्यं तोये चलन श्रेयांसः प्रथमाय सकलजनमनोजं संघे तत्रितयं सत्कीर्तिवल्लि संध्याराग इव 80 सप्तत्यधिकजिने 100 समस्तजगतीगतं समारम्भि स्मेरा 112 समुत्सार्य च्छायापरि 102 सविधविविधापायै 144 सव्यापसव्यं भ्रमतो 56 सुखेन लभ्यो 119 सुरेण युगसम्ययोः 65 सूरिस्तीर्थं जङ्गमं 82 स्तम्भं रत्नमयं । स्थाने च यत्रास्ति 39 स्वपुराकृतकर्म 67 स्वजे विधुं मुखसितं 90 स्वाधीनं स्वगृहे 70 स्वबन्धुभोग्यां हंसान्निरस्य वहति स्म हृदयविचिन्तित 20 54 21 49 74 42 17 68 88 123
Page #59
--------------------------------------------------------------------------
________________ पर अनुष्टुप् आर्या इन्द्रवज्रा इन्द्रवंशा उपजाति उपेन्द्रवज्रा 51, 52, 62, 78 द्रुतविलंबित 2, 7, 8, 29, 37, 66 पुष्पिताग्रा 115 पृथ्वी 10, 12, 16, 20, 59 मन्दाक्रांता 39 मालिनी 5, 9, 23, 50, 76, 82, 86, 90 वंशस्थ 53, 56, 57, 60, 61, 79, 84, 92, 93 वसंततिलका 17, 46, 103, 110, 111, 112, 120, 121, शालिनी शिखरिणी 123, 126, 128, 131, 132, 133, 134, 136, 139, 142, 143 शार्दूलविक्रीडित 19, 21, 36, 41, 42, 49, 65, 67, 68, 70, 119, 129, 130, 140, 141, 144, 147 1, 69, 71 स्त्रग्धरा हरिणी सुभाषितसंग्रहसमुच्चय छन्दः सूची 104 6, 11, 13, 14, 15, 22, 24, 25, 26, 27, 28, 31, 44, 83, 87, 89, 94, 97, 98, 99 35, 54, 77, 80, 88, 91, 96, 100, 101, 102 85 4, 18, 30, 32, 43, 63, 64, 72, 73, 74, 75, 81, 95 105, 106, 107, 108, 109, 113, 114, 116, 117, 118, 122, 124, 125, 127, 135, 137, 139, 145, 146 33, 34, 40, 47, 48, 55, 58 1, 69, 71 1 20 10 13 4 wo gov 5 8 9 19 17 19 7 3 147
Page #60
--------------------------------------------------------------------------
________________ छो 080668 बोधप्रदीपः हु
Page #61
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो लीलादग्धविलोलकामशलभः श्रेयो दशाग्रे स्फुरन् । अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्छेदयंश्वेतःसद्मनि योगिनां विजयते बोधप्रदीपो हरः ॥ 1 ॥ माद्यन्मित्र-कलत्र-पुत्र-कुतपश्रेणीरणच्छृङ्खलाबन्धध्वस्तगतेर्निरुद्धवपुषः क्रोधादिविद्वेषिभिः । आस्तां ज्ञानसुधारस: किमपरं संसारकारागहक्रूरक्रोडनिवासिनो न सुलभा वार्ताऽपि मोक्षं प्रति ॥ 2 ॥ निद्रामिमां प्रचलमोहमयीमपास्य रे रे जनाः ! कुरुत शाश्वतवस्तुकृत्यम् । एते पतन्त्यविरतप्रहरापदेशादायुस्तरोनिबिडमूलभिदः कुठाराः ॥ 3 ॥ इत: क्रोधो गृध्रः प्रकटयति पक्षं निजमितः शृगाली तृष्णेयं विवृतवदना धावति पुरः । इत: क्रूरः कामो विचरति पिशाचश्चिरमहो स्मशानं संसारः क इह पतितः स्थास्यति सुखम् ॥ 4 ॥ शुभ्रं सद्म सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला लक्ष्मीरित्यनुभूयते स्थिरमिव स्यूते शुभे कर्मणि । छिन्नेऽस्मिन्नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं मुक्ताजालमिव प्रयाति झगिति भ्रश्यद्दिशो दिव्यताम् ॥ 5 ॥ त्यक्त्वा सङ्गमपारपर्वतगुहागर्भे रहः स्थीयतां रे रे चित्त ! कुटुम्बपालनविधौ को वाऽधिकारस्तव । यस्यैते पुरतः प्रसारितदृशः प्राणप्रियः पश्यतो नीयन्ते यमकिङ्करैः करतलादाच्छिद्य पुत्रादयः ॥ 6 ॥ शास्त्रज्ञोऽपि प्रगुणितनयोऽप्याप्तबोधोऽपि बाढं संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् । येनैतस्मिन्निरयनगरद्वारमुद्धाटयन्ती वामाक्षीणां भ्रमति कुटिला भ्रूलता कुञ्चिकेव ॥ 7 ॥ तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः । यावदेव न कुरङ्गचक्षुषा ताड्यते चटुललोचनाञ्चलैः ॥ 8 ॥ 7. 8.
Page #62
--------------------------------------------------------------------------
________________ पप बोधप्रदीप सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावल्लीलावतीनां न हदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 9 ॥ 10. कैः कैर्नाऽमरमौलिचुम्बितपदैर्भुक्तास्सुराणां श्रियः को वाऽन्तर्नरकोदरे न कषितो दुःखैरनन्तै शम् । इत्थं तत्सुख-दुःखयोरपि गतः सर्वप्रकर्षं तथा प्यज्ञानावृतचेतसां न हृदयं व्यावर्तते कर्मतः ॥ 10 ॥ 11. पाशोऽयं हरिणीदृशां भुजलतापाशः प्रकृष्टो गले ध्वन्तर्जीवितनाशिनो रतिपतेर्बाणाश्च बाणा इमे । को नैवं किल वेत्ति किन्तु निबिडीभूतः कुतोऽप्यग्रतो मुक्तिद्वारपिधानकर्मणि महामोहः कपाटायते ॥ 11 ॥ 12. उदितरुदिताक्रन्दं क्वापि क्वचित्कलगीतिकं क्वचिदुपचितक्रोधद्वन्द्वं क्वचिद्घनमैत्रिकम् । क्वचिदपि कृतक्रीडाभोगं क्वचिद् द्रविणार्जन व्यथितहदयं दृष्ट्वा लोके न कोऽत्र विरज्यते ॥ 12 ॥ 13. जानन्त्येके प्रगुणितधियो धर्मकर्मादिशास्त्रं जानन्त्यन्ये निपुणमतयो वेदसिद्धान्ततत्त्वम् । जानन्त्यन्ये सकलमपरे तन्न जानन्ति केचिलीलालब्धत्रिभुवनजयो जीयते येन मृत्युः ॥ 13 ॥ सा बुद्धिः प्रलयं प्रयातु कुलिशं तस्मिन् श्रुते पात्यतां वल्गन्तः प्रविशन्तु ते हुतभुजि ज्वालाकराले गुणाः । यैः सर्वैः शरदिन्दुकुन्दरुचिभिः प्राप्तैरपि प्राप्यते भूयोऽप्यत्र पुरन्ध्रिगर्भनरकक्रोडाधिवासव्यथा ॥ 14 ॥ चलति गलितधैर्यः को न मोक्षान्तरालात् झगिति गवलनीला यत्पुरो वक्रिताङ्गी । इयमुपशमरूपं मार्गमाखण्डयन्ती चलति कुवलयाक्ष्याः सर्पिणी भूलतैव ॥ 15 ॥ 14.
Page #63
--------------------------------------------------------------------------
________________ pa6 18. सुभाषितसंग्रहसमुच्चय 16. नानाविधं कृतकदेहभृतां समाज ___ यस्मिन् प्रवेशयति कर्मविपाक एषः । आस्तत्र विस्तृतरसे भवनाटकेऽस्मिन् विष्कम्भको भवति नाम न कोऽपि मृत्योः ॥ 16 ॥ 17. आयुर्नीरतरङ्गभङ्गुरमिति ज्ञात्वा सुखेनाऽऽसितं तक्ष्मीः स्वप्नविनश्वरीति सततं भोगेषु बद्धा रतिः । अभ्रस्तम्बविडम्बि यौवनमिति प्रेम्णाऽवगूढाः स्त्रियो यैरेवाऽत्र विमुच्यते भवरसात्तैरेव बद्धो जनः ॥ 17 ॥ निबद्धा स्थैर्याशा जलशशिनि कल्लोलचटुले क्षणध्वंसी स्वप्नः सुचिरमविनाशीति कलितः । यदेतस्मिन् वातप्रतिहतपताकाग्रतरले कृता काये प्रीति: परमपुरुषार्थक्षयकरी ॥ 18 ॥ 19. मा दृश्यतां हृदय ! हन्त तमस्करोऽयमेणीदृशां वदनरूपधरो मृगाङ्कः । आच्छाद्य निर्मलविवेकदिशो विसारि यस्मादिदं स्फुरति मोहमहान्धकारम् ॥ 19 ॥ 20. एताः कस्य न विभ्रमार्पितदृशश्चेतो हरन्त्यङ्गनाः । को वाऽस्मिन् पदपीठलोठितनृपे राज्ये निरस्तस्पृहः । किं कुर्वन्तु विवेकिनः पुनरहो नक्तन्दिवोज्जृम्भितैः क्रीडत्कालकरालपाणिपुटकक्रोडे लुठद्विग्रहाः ॥ 20 ॥ दृष्ट्वा दृष्ट्वा प्रफुल्लेक्षणहरिणयुगं वल्गदुद्यानबुद्ध्या नाभीवल्मीकभीमे वपुषि मृगदृशां ये प्रकुर्वन्ति लीलाम् । तेषामुन्निद्रमाद्यन्मदनविषधरनासमूर्छातुराणां कैते तत्त्वोपदेशाः श्रवणपरिणतिं यान्ति विस्तारिणोऽपि ॥ 21 ॥ 22. विकीर्णहरिचन्दनद्रविणि यत्र लीलालसाः प्रपेतुरलिचञ्चलाश्चटुलकामिनां दृष्टयः । तदेतदुपरि भ्रमन्निबिडगृध्रजालं जनै लुंठत्कृमिकलेवरं पिहितनासिकैर्वीक्ष्यते ॥ 22 ॥ 23. यावज्जरा विषधरीव न मां दुनोति व्याघ्रो न यावदुपसर्पति मृत्युनामा । संसारघोरगिरिगह्वरवर्तिनोऽन्तस्तावद्विवेक ! मम दर्शय मुक्तिमार्गम् ॥ 23 ॥ 21.
Page #64
--------------------------------------------------------------------------
________________ बोधप्रदीप pa7 24. उन्मीलत्रिवलीतरङ्गवलया प्रोत्तुङ्गपीनस्तन द्वन्द्वेनोद्धतचक्रवाकयुगला वक्त्राम्बुजोद्भासिनी । कान्ताकारधरा नदीयमभितः क्रूराऽत्र नाऽपेक्षसे संसारार्णवमज्जनं यदि ततो दूरेण संत्यजताम् ॥ 24 ॥ 25. सुप्तव्यालिनि शैलरन्ध्रकुहरे दैत्यस्त्रियोऽन्वेषिताः खातः सोऽपि निशासु निष्ठरशिलाकूटो निधिश्रद्धया । तृष्णे ! देवि ! तथा त्वयाऽस्मि नटितो जानन्नपि प्रत्यहं किं लोके न ममापि संप्रति यथा दास्येन रुद्धं मुखम् ॥ 25 ॥ 26. वित्तैर्येषां प्रतिपदमियं मण्डिता भूतधात्री निर्जित्यैतद्भुवनवलयं ये विभुत्वं प्रपन्नाः । तेऽप्येतस्मिन् गुरुभवहृदे बुद्बदस्तम्बलीलां धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥ 26 ॥ 27. क्रीडां करिष्यति कियच्चिरमेष हंसः स्निग्धोल्लसत्कलरवोऽत्र शरीरवाप्याम् । कालारघट्टघटिकावलिपीयमानमायुर्जलं झगिति शोषमुपैति यत्र ॥ 27 ॥ भूपोऽहं नृपवृन्दसेवितपदः प्राज्ञः सुविद्वानहं शूरोऽहं निहतद्विषन् मुनिरहं सम्यक् तपस्वीति च । मिथ्याहंकृतिमोहिताः कृतमदं जल्पन्त्वमी वस्तुतस्तावत्कोऽहमिति प्रगल्भमतयोऽप्यात्माधिबोधे जडाः ॥ 28 ॥ इयं मायारात्रिर्बहलतिमिरा मोहललितैः कृतज्ञानालोकास्तदिह निपुणं जाग्रत जनाः । अलक्ष्यः संहर्तुं ननु तनुभृतां जीवितधना न्ययं कालश्चौरो भ्रमति भुवनान्तः प्रतिगृहम् ॥ 29 ॥ 30. स्वार्थारम्भप्रणतशिरसां पक्षपातात्सुराणां तृप्तात्मानं करजकुलिशैर्दानवेन्द्रं निहन्तुम् । सिंहीभूतस्त्रिभुवनगुरुः सोऽपि नारायणोऽस्मिन् रागद्वेषप्रणिहतमतेः कस्य न स्यात्पशुत्वम् ॥ 30 ॥ 31. न्यस्तो हन्त यदेन्द्रजालविदुषो मोहेन बन्धो दृशां दृष्टाः काञ्चनचन्द्रचम्पकविशाकारास्तदा योषितः । 28. 29.
Page #65
--------------------------------------------------------------------------
________________ 58 संप्रत्येव विवेकमन्त्रपयसा ध्वस्ते यथावस्थितं तत्कायेषु वसा-'सृगस्थि-पिशितस्तोमादि संलक्ष्यते ॥ 31 ॥ 32. नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता । किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वग्मांसास्थिमयं वपुर्मृगदृशामन्धो जनः सेवते ॥ 32 ॥ सुभाषितसंग्रहसमुच्चय 33. नाऽऽलोकयन्ति पुरतः परलोकमार्गं लीलातपत्रपटलावृतदृष्टय ये । तेषामगाधनरकात्मनि मोहितानां घोरान्धकूपकुहरे निकटो निपातः ॥ 33 ॥ 34. येनेह जर्जरितकुञ्जरकुम्भगर्भमुक्ताफलप्रकरकण्टकिता धरित्री । संरक्षिता समिति सोऽपि हतान्तकेऽस्मिन् कुण्ठीभवत्यहह ! भूमिभृतां कृपाणः ॥ 34 ॥ 35. रोगेऽप्यङ्गविभूषणद्युतिरियं शोकेऽपि लोकस्थितिदरिद्र्येपि गृहं वयःपरिणतावप्यङ्गनासङ्गमः । येनाऽन्योन्यविरुद्धमेतदखिलं जानन् जनः कार्यते सोऽयं सर्वजगज्जयी विजयते व्यामोहमलो महान् ॥ 35 ॥ 36. लङ्काभर्तुर्निधनरुचिना चापहस्तेन येन क्षिप्तास्तास्ताः पितृपतिमुखे कोटयो राक्षसानाम् । सोऽयं स्फूर्जद्दिवसरजनीघोरवक्त्रेण रामस्ताम्यन्मूर्तिर्झगिति गिलितः कालनक्तंचरेण ॥ 36 ॥ 37. आत्मानं किल मन्यते हतमतिः क्रीडाणत्कङ्कणश्रेणीसूचितसंभ्रमं स्मरवशः कान्ताभिरालिङ्गितम् । नैवं वेत्ति यदुल्लसद्भुजलतापाशेन बद्ध्वा बलादेताभिर्गुरु मोहकूपकुहरे क्षिप्तोऽस्मि जानन्नपि ॥ 37 ॥ 38. यैः कान्ताजनविप्रयोगजनितं सन्तापमाविर्भवत्कर्पूराक्षमृणालचन्दनरसैरुच्छेदयंस्तिष्ठसि । तैरेषाऽपि शमिष्यते तव पुरस्तापप्रचण्डानिलज्वाला पञ्जरसम्भवो यमपुरे तेनाऽस्तचिन्तो भवान् ॥ 38 ॥
Page #66
--------------------------------------------------------------------------
________________ 41. बोधप्रदीप पट 39. विषयविमुखं कृत्वा चेतो निसर्गसुखोन्मुखै विमलमतिभिर्येयं ज्योतिर्भवार्णवशोषकृत् । व्रजति चपले को विश्वासं शरीरजरत्तृण प्रणयिनि पयोबिन्दा(न्द्वा?)वर्तप्रपातिनि जीविते ॥ 39 ॥ 40. भृत्योऽहं नृपतिः स एष विजयी मूओऽस्मि विद्वानयं रूपश्रीसदनं स एव सदृशो नाऽन्यः कुरूपो म्या। शूद्रोऽहं द्विज एष एष कनकैः कीर्णः सुनिःस्वोऽहमित्यन्तर्मोहकरी नृणां विजयते तृष्णामयी तन्द्रिका ॥ 40 ॥ भ्रातर्मोह ! विमुञ्च खेदमसमं ये राज्यवज्रार्गलं भित्त्वा धीरधियो वनाय चलितास्तेषां न मल्लो भवान् । प्रज्ञाभिर्दृढकर्मपाशवलयच्छेदक्षमास्तद्भयाद् दाराद्यैर्बिसतन्तुभिर्निगडितास्तिष्ठन्ति ये ते वयम् ॥ 41 ॥ 42. इह हि मधुरगीतं नृत्यमेतद्रसोऽयं स्फति परिमलोऽसौ स्पर्श एष स्तनानाम् । इति हृतपरमार्थैरिन्द्रियैर्धाम्यमाण: स्वहितकरणधूर्तेः पञ्चभिर्वञ्चितोऽस्मि ॥ 42 ॥ 43. यः सर्वैरभिसेव्यते सुकृतिभिर्यस्य प्रसादोद्धतै दृश्यन्ते दलितप्रभास्तृणमिव क्षोणीश्वराणां श्रियः । सन्तोषः स मनस्विनामिह गुरुस्तृष्णासमालिङ्गितं मामुद्वीक्ष्य कुतोऽपि साम्प्रतमगात्तेनाऽस्मि दुःखाकुलः ॥ 43 ॥ 44. सर्वत्र संचलितभृत्यकरावधूतनिस्त्रिंशपञ्जरविराजितमप्यकस्मात् । निर्वाणसिद्धिरसिकाः सुधियस्त्यजन्ति राज्यं विसर्पदसिपत्रमिव क्रमेण ॥ 44 ॥ 45. सम्पत्समुद्धरणमर्थिजनं कृतार्थं संवर्धनं च यशसो निधनं रिपूणाम् । कुर्वन्नपि प्रकुरुषे न तदत्र किञ्चित् किञ्चिन्नयेन विहितेन पुनः करोषि ॥ 45 ॥ जातस्त्वं भुवनाधिपो यदि ततः किं सिद्धमेतावता प्राप्तो वा यदि नि:स्वतां विधिवशात्तेनापि किं ते गतम् । तस्मात्तोष-विषादबन्धनमिदं व्याधूय संचिन्त्यतां । ज्योतिर्यत्र लयं गतैस्त्रिभुवनेऽप्यात्मा समालोक्यते ॥ 46 ॥ 46.
Page #67
--------------------------------------------------------------------------
________________ 60 सुभाषितसंग्रहसमुच्चय 47. रागो बन्धुजने यदेष यदयं द्वेषश्च विद्वेषिणि श्रेयः सम्पदि यच्च या च विपदि प्रोत्सर्पिणी वेदना । तत्सर्वं विकसद्विवेकवपुषो ज्ञानानलस्येन्धनं कृत्वोन्मूलय मूलमांसलमपि व्यामोहजाड्यज्वरम् ॥ 47 ॥ 48. एते निसर्गबलिनो दलयन्ति नित्यं यद्वैरिणः कृतपदा हृदयं मदीयम् । एतान्निवारय पुरः किमुपेक्षसे मां भ्रातर्विवेक ! भवतः शरणं गतोऽस्मि ॥ 48 ॥ 49. विलोक्य व्यालोलं जगति सुहृदां जीवितमनु क्षणध्वंसाक्रान्तं सह कमलया यौवनमपि । निरातङ्कक्रीडारसरुचिरसारङ्गतनये न येषामासक्तिर्भवति विपिने तेऽपि कृतिनः ॥ 49 ॥ 50. प्रीतिः कस्मिन् भवति भवति द्वेषबुद्धिश्च कस्मिन् किं वा कृत्यं भवति किमु वा वस्तुतःस्यादकृत्यम् । कोऽहं कोऽन्यो जगति यदिह ध्यानरूपो महीयान् सर्वत्राऽऽत्मा विपुलमतिभिर्वीक्ष्यते निर्विकल्पैः ॥ 50 ॥ 51. किं वा( ? ) करिष्यत्यहो ! तेषां मायारात्रिस्तमस्विनी । येषां बोधप्रदीपेन मुक्तिमार्गः प्रदर्शितः ॥ 51 ॥ बोधप्रदीपोऽयम् ॥ 52. संसाराटविमध्वनीनविपुलां भ्राम्यस्त्वमेकाकुलो धर्मं सार्थपति विना भवसि भो ! दुःखौघपात्रं पुनः । यस्मात् त्रासकरी जनं मृगयते तस्यां जराराक्षसी स्वेच्छं वल्गति जीवजीवनहि ह )रो मृत्युश्च पञ्चाननः ॥ 52 ॥
Page #68
--------------------------------------------------------------------------
________________ 61 28 40 48 34 38 mr बोधप्रदीप श्लोकानुक्रमणिका आत्मानं किल मन्यते 37 प्रीतः कस्मिन् भवति आयुर्नीरतरङ्गभङ्ग 17 भूपोऽहं नृपवृन्दसेवितः इतः क्रोधो गृध्रः 4 भृत्योऽहं नृपतिः इयं मायारात्रिर्बहल 29 भ्रातर्मोह विमुञ्च इह हि मधुरगीतं 42 मा दृश्यतां हृदय उदितरुदिताक्रन्दं माद्यन्मित्रकलत्र उन्मीलत्रिवली 24 यः सर्वैरभिसेव्यते एताः कस्य न 20 यावज्जरा विषधरीव एते निसर्गबलिनो येनेह जर्जरितकुम्भ किं करिष्यत्यहो 51 यैः कान्ताजनविप्रयोग कैः कैर्नामरमौलि 10 रागो बन्धुजने 47 क्रीडां करिष्यति रोगेऽप्यङ्गविभूषण चलति गलित लङ्काभर्तुनिधन चूडोत्तंसितचारु विकीर्णहरिचन्दन जातस्त्वं भुवनाधिपो वित्तैर्येषां प्रतिपद जानन्त्येके 12 विलोक्य व्यालोलं तावदेव कृतिनाम विषयविमुखं कृत्वा त्यक्त्वा सङ्गमपार शास्त्रज्ञोऽपि प्रगुणित दृष्ट्वा दृष्ट्वा प्रफुल्लेक्षण शुभ्रं सद्म सविभ्रमा नानाविधं कृतकदेहभृतां संपत्समुद्धरणम नालोकयन्ति पुरतः 33 संसाराटविमध्वनीन निद्रामिमां प्रचलमोहमयी सन्मार्गे तावदास्ते निबद्ध्वा स्थैर्याशां 18 सर्वत्र संचलितभृत्य नो सत्येन मृगाङ्क 32 सा बुद्धिः प्रलयं प्रयातु न्यस्तो हन्त यदेन्द्रजाल 31 सुप्तव्यालिनि शैलरन्ध्र पाशोऽयं हरिणीदृशां 11 स्वार्थारम्भप्रणतशिरसां 30 17. सू.मु. 131/45 / 4. सूमु. 131/44 / 44. वैराग्य 111 / 24. वैराग्य 110 / 10. सू.मु. 131/47 / 15. सू.मु. 131/31 / 1. सूमु. 1/6 / 12. सू.मु. 131/42.1 8. सू.मु. 131/30. 6. सू.मु. 131/41 / 18. सू.मु. 131/46 / 20. सू.मु. 131/40 / 22. सू.मु. 94/10 / 5. shRNgaar| 9. शृंगार 26, sU.mu. 54-12 / 14. sU.mu. 131/48 / 25. sU.mu. 126/21 / 30. sama 939/82 / 42 v ur m mm 4 14 25
Page #69
--------------------------------------------------------------------------
________________ or or wor or सुभाषितसंग्रहसमुच्चय छन्दःसूची अनुष्टप् 51 पृथ्वी 22 मन्दाक्रान्ता 7, 13, 26, 30, 36, 50 मालिनी 15, 42 रथोद्धता वसंततिलका 3, 16, 19, 23, 27, 33, 34, 44, 45, 48 शार्दूलविक्रीडित 1, 2, 5, 6, 10, 11, 14, 17, 20, 24, 25, 28, 31, 32, 35, 37, 38, 40, 41, 43, 46, 47, 52 22+1 शिखरिणी 4, 18, 29, 49 स्त्रग्धरा 9, 21 हरिणी 12, 39 52
Page #70
--------------------------------------------------------------------------
________________ सुभाषितओओओशी,
Page #71
--------------------------------------------------------------------------
________________ 64 सुभाषितसंग्रहसमुच्चय श्लोकसंख्या क. मो. मोर् सुभाषितरत्नकोशः विषयानुक्रमणिका विषय श्लोकाङ्क 1. धर्माधिकारः 1-63 [शिवः] 1-4 गौरी विष्णुः 8-16 सुजनाः 17-21 दुर्जनः 22-30 कविकाव्यप्रशंसा 31-45 उदारपुरुषाः 46-63 अर्थाधिकारः 64-197 सामान्यसमासोक्तिः 64-69 कूर्मशेषौ 70-94 मेघः 95-109 हंसः 110-123 बीभत्सः 124-129 स्त्रीवर्णकम् 130-144 चन्द्रोदयः 145-146 विरहिणः 147-150 विरहिण्यः 151-152 सखीसमालोचनम् 153-155 दूतीवचनानि 156-163 शान्तः 164-172 जातिः 173-197 197 अवाच्याः श्लोकाः 59, 68, 89, 90, 158, 162
Page #72
--------------------------------------------------------------------------
________________ 65 सुभाषितरत्नकोश सुभाषितरत्नकोशः [अथ शिवः] क्षिप्तो हस्तावलग्नः प्रसभमभिहतो vyAdadAnoM'zukAntaM गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतीभिः सात्रनेत्रोत्पलाभिः कामीवार्द्रापराधः स हरतु दुरितं शाम्भवो वः शराग्निः ॥ 1 ॥ संध्यायन् प्रणिपत्य लोकपुरतो बद्ध्वाऽञ्जलिर्याचसे धत्से यच्च नदी विलज्जशिरसा तन्नाम सोढं मया । श्रीर्याताऽमृतमन्थने यदि हरेः कस्माद्विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ 2 ॥ एकं योगनिमीलनान्मुकुलितं चक्षुद्वितीयं पुनः पार्वत्या जघनस्थले स्तनतटे शृङ्गारभावालसम् । अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपिनीं( तं) शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ 3 ॥ 4. अच्छिन्नमेखलमलब्धजटोपगूढमप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति । कान्ताविमिश्रवपुषः कृतविप्रलम्भसम्भोगसख्यमिव पातु वपुः स्मरारे: ॥ 4 ॥ अथ गौर्याः करस्पर्शारम्भात्पुलकितपृथूरोजकलशे श्रमाम्भो वामार्धे वमति मदनाकूतसुलभम् । प्रभोर्वारंवारं कृतसमधिकोठूलनविधे स्तनौ भस्मस्नानं कथमपि समाप्तं विजयते ॥ 5 ॥ एतत्कि शिरसि स्थितं मम पितुः खण्डं सुधाजन्मनो लालाटं किमिदं त्रिलोचनमिदं हस्तेऽस्य किं पन्नगाः । इत्थं कौञ्चरिपोः क्रमादुपम(ग?)ते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ॥ 6 ॥ गोनाशाय नियोजिता गदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहते पाणौ मणीन् बिभ्रति ।
Page #73
--------------------------------------------------------------------------
________________ 10. सुभाषितसंग्रहसमुच्चय भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥ 7 ॥ अथ विष्णोः किं च्छत्रं किं नु रत्नं तिलकमुत तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं vetymryuvtibhirydvlidvessidehe| ऊर्ध्वं मौलौ ललाटे श्रवसि हदि करे नाभिदेशं च दृष्टं पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण ॥ 8 ॥ सेयं द्यौस्तदिदं शशाङ्कदिनकृच्चिह्न नभः सा क्षितिस्तत्पातालतलं त एव गिरयस्तेऽम्भोधरास्ता दिशः । इत्थं नाभिविनिर्गतेन सशिरःकम्पं पुनर्वेधसा यस्याऽन्तश्च बहिश्च दृष्टमखिलं त्रैलोक्यमव्यात् स वः ॥ 9 ॥ कुतस्त्वमणुकः, स्वतः, स्वमिति किं, न यत् कस्यचित् किमिच्छसि, पदत्रयं, ननु भुवा किमित्यल्पया । द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो हरेर्जयति निहृतः प्रकटितश्च वक्रोक्तिभिः ॥ 10 ॥ भ्राम्यन्मन्दरकन्दरोदरदरीव्यावृत्तिभिर्वारिधेः कल्लोलैरलमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम् । औत्सुक्यात्तरलाः स्मराद्विकसिता भीत्या समाकुञ्चिता व्रीडान्मन्थरिता मदान्मुकुलिता शौरेर्दृशः पान्तु वः ॥ 11 ॥ ब्रह्माण्डच्छत्रदण्डः शतधृतिभुवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । jyotizcakrAkSadaNDastribhuvanabhavanastambhadaNDoM'hridaNDaH श्रेयस्चैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥ 12 ॥ हृदयं कौस्तुभोद्भासि विष्णोः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ 13 ॥ मन्था मन्दरभूधरः फणिपतिर्नेत्रं नवं वासुकिमन्दीरा हरिबाहवो निधिरपामामन्थना कर्करी । यस्येत्थं जनने सुरासुरजने कॢप्तः प्रपञ्चक्रमः पायाद्वो हिमदीधितिः स भगवान् हैयङ्गवीनायितः ॥ 14 ॥ अवतु वः सवितुस्तुरगावली-स्फुरितमध्यगतारुणनायका । समभिलर्3इततुङपयोधरा मरकतैकलतेव नभःश्रियः ॥ 15 ॥ 11. 12. 13. 14.
Page #74
--------------------------------------------------------------------------
________________ Ee 21. सुभाषितरत्नकोश 16. ते वः पान्तु विलोलकालकलितास्तारापतिस्पर्धिन: सन्ध्यावन्दनसंभ्रमे भगवतो धातुः पयोबिन्दवः । यैरूश्2a विततैर्वहन्त्युदधयः श्वभ्रावशेषं वपुयाऽवृत्तेश्च जगन्ति बुद्दनिभान्युद्यन्ति मज्जन्ति च ॥ 16 ॥ अथ सुजनाः 17. रागिणि नलिने लक्ष्मी दिवसो विदधाति दिनकरप्रभवाम् । अनपेक्षितदोषगुणः परोपकारः सतां व्यसनम् ॥ 17 ॥ कुसुमान्यञ्जलिस्थानि वासयन्ति करद्वयम् । प्रायः सुमनसां वृत्तिर्वाम-दक्षिणयोः समा ॥ 18 ॥ असङ्ख्यैरपि नात्मीयैः स्वल्पैरपि परिस्थितैः । गुणैः सन्तः प्रहृष्यन्ते चित्रमेषां विचेष्टितम् ॥ 19 ॥ यदमी दशन्ति दशनारसनां तत्स्वादुसुखमवाप्नोति । प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ॥ 20 ॥ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहितासक्ता रत्नदीपा इवोत्तमाः ॥ 21 ॥ अथ दुर्जनः 22. ऋजुरेष पक्षवानिति काण्डे प्रीतिं खले च मा कार्षीः । प्रायेण त्यक्तगुणः फलेन हृदयं विदारयति ॥ 22 ॥ अनुहरतः खलसुजनावग्रिमपाश्चात्यभागयोः शू(सू?)च्या । एकः कुरुते छिद्रं गुणवानन्यस्तु विदधाति ॥ 23 ॥ अधोमुखमसाधूनामुत्तानं साधुचेत्साम्। शरावमनुकुर्वन्ति प्रीतयः सर्वदेहिनाम् ॥ 24 ॥ समर्पिताः कस्य न तेन दोषा हठाद्गुणा वा न हृताः खलेन । तथापि दोषैर्न विमुच्यतेऽसौ स्पृष्टोऽपि नैकेन गुणेन चित्रम् ॥ 25 ॥ आत्मनाशाय नोन्नत्यै छिद्रेण परिपूर्णता । भूयो भूयो घटीपात्रं निमज्जत् किं न पश्यसि ? ॥ 26 ॥ 27. हृष्यन्ति चारुचरितैः सुजनस्य सत(न्तः) क्षुद्रत्वमाशु पिशुनाः अपि संत्यजन्ति । रत्नं न केवलमलङ्करणाय लोके क्रूरग्रहादिशमकं च भवेत् प्रभावैः ॥ 27 ॥ 23.
Page #75
--------------------------------------------------------------------------
________________ 68 28. 29. 30. 31. 32. 33. 34. 35. 36. 37. 38. 39. 40. निधानीभूतमात्सर्यमन्तर्नीचस्य तिष्ठति । परश्लाघासु येनाऽस्य दृश्यते मुद्रितं मुखम् ॥ 28 ॥ अकलितपरस्वरूपः स्वकमपि दोषं परस्थितं वेत्ति । नावि स्थितस्तटस्थानचलानपि विचलतो मनुते ॥ 29 ॥ स्नेहेन भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः । दर्पणश्चाऽन्तिके तिष्ठन् करोत्येकमपि द्विधा ॥ 30 ॥ कस्यापि ॥ इति दुर्जनपद्धतिः । सुभाषितसंग्रहसमुच्चय अथ कविकाव्यप्रशंसा स्तोकाऽपि वन्द्यते लोकैः कस्यापि सुकवेः कृतिः । कलेव हरिणाङ्कस्य स्फुरन्ती नवरेखया ॥ 31 ॥ वर्णोत्कर्षप्रचारज्ञाः सञ्चरन्ति गृहे गृहे । वार्त्तिकेन्द्राः कवीन्द्राश्च बध्नन्ति विरला रसम् ॥ 32 ॥ कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते परमाणौ च पदार्थत्वं व्यवस्थितम् ॥ 33 ॥ को न हर्षवशं याति कृत्वा रत्नावलीं हृदि । त्रिविक्रमपदन्यासैः स्पर्धां के गवि कुर्वते ॥ 34 ॥ तावत्कविविहङ्गानां ध्वनिर्लोके प्रशस्यते । यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः ॥ 35 ॥ अपारे संसारे कविरेकः प्रजापतिः । यथाऽस्मै रोचते विश्वं तथेदं परिवर्तते ॥ 36 ॥ यन्नेत्रैस्त्रिभिरीक्षते न गिरिशो नाऽष्टाभिरप्यब्जभूः स्कन्दो द्वादशभिर्न च( ? ) मघवा चक्षुः सहस्त्रेण वा । संभूयापि जगत्त्रयस्य नयनैर्द्रष्टुं न यत् पार्यते प्रत्याहृत्य दृशो समाहृतधियः पश्यन्ति य( त ? ) त्पण्डिताः ॥ 37 ॥ केचिद्वस्तुनि नो वाचि केचिद्वाचि न वस्तुनि । वाचि वस्तुनि चाऽप्यन्ये नाऽन्ये वाचि न वस्तुनि ॥ 38 ॥ वरं मौनेन नीयन्ते कोकिलैरिव वासराः । यावत्सर्वजनानन्ददायिनी वाक् प्रवर्तते ॥ 39 ॥ न स शब्दो न तद्वाक्यं न स त्यागो न सा कला । जायन्ते यन्न काव्याङ्गमहो भारो गुरुः कवेः ॥ 40 ॥ सुवण रेखस्य ।
Page #76
--------------------------------------------------------------------------
________________ 142 // 43. 45. सुभाषितरत्नकोश 41. जयत्यन्यः स कोऽप्यध्वा भारत्याः खमिवाऽमलः । क्षुण्णोऽपि विबुधैर्बादं विभात्यक्षुण्ण एव यः ॥ 41 ॥ 42. अनुघुष्टः शब्दैरथ च घटनातः स्फुटतरः पदानामर्थात्मा रमयति न तूत्तानितरसः । यथा दृश्यः किञ्चित्पवनचलचीनांशुकतया कुचाभोगः स्त्रीणां हरति न तथोन्मुद्रितमुखः ॥ 42 ॥ परिच्छिन्नास्वादोऽमृतमधुगुडक्षौद्रपयसां कदाचिच्चाऽभ्यासाद्भजति ननु वैरस्यमधिकम् । प्रियाबिम्बोष्ठे वा चतुरकविकाव्येऽप्यनवधि नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः ॥ 43 ॥ 44. श्रोता यैर्नैव योगीव देवरूपो न यै रिपुः । यैरात्मसदृशो नाऽर्थी किं तैः काव्यैर्बलैर्धनैः ॥ 44 ॥ ददतो युध्यमानस्य पठतः पुलको न चेत् । आत्मनश्च परेषां च धिक् त्यागं पौरुषं वचः ॥ 45 ॥ उदारपुरुषाः 46. भुङ्क्ते तस्यैव संप्रीतिर्दत्ते तस्येतरस्य वा । इहैव तावद्दानस्य भोगाद् द्विगुणमन्तरम् ॥ 46 ॥ ब्रह्माण्डोदरगोलकं कियदिदं तत्रापि भूगोलकं पृथ्वीमण्डलसंज्ञकं कुपतयस्तत्राप्यमी कोटिशः । तत्रैके गुरुगर्वगद्गदगिरो विश्राणयन्त्यर्थिनां हा हा हन्त वयं तु वज्रघटितास्तानेव याचेमहि ॥ 47 ॥ 48. दिग्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा साऽपि वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाऽद्भुतमिदं यत्रैव चाऽस्तं गतम् ॥ 48 ॥ 49. अखर्वपर्वगर्तासु विच्छिन्नो यस्य वारिधः । ही स एव मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥ 49 ॥ 47.
Page #77
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय आशावलम्बोपचिता न कस्य तृष्णालताऽनर्थफलं प्रसूते । दिने दिने लब्धरुचिर्विवस्वान् मीनं च मेषं च वृषं च भुङ्क्ते ॥ 50 ॥ 51. मनः श(स? क्तुकणोत्तानमणुनैराश्ययन्त्रितम् । आशास्पर्शीरुदुष्पूरमपि ब्रह्माण्डकोटिभिः ॥ 51 ॥ 52. विद्यावानपि जन्मवानपि तथा युक्तोऽपि चाऽन्यैर्गुणै र्यन्नाप्नोति मन: समीहितफलं दैवस्य सा वाच्यता । एतावत्तु हृदि व्यथां वितनुते यत्कुत्सितैः कर्मभि लक्ष्मी प्राप्य जडोऽप्यसाधुरपि च स्वां योग्यतां मन्यते ॥ 52 ॥ 53. हन्त चिन्तामणिभ्रान्त्या याचितोऽसि स्तुतोऽसि यत् । तत्सर्वं वृत्तपाषाण ! क्षम्यतामर्थिनो वयम् ॥ 53 ॥ 54. मा रोदीश्चिरमेहि वत्स ! विफलं दृष्ट्वाऽद्य पुत्रानिमा नायातो भवतेऽपि दास्यति पिता ग्रैवेयकं वाससी । श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निष्कञ्चनो निःश्वस्याऽश्रुजलप्लवप्लुतमुखः पान्थः पुनः प्रोषितः ॥ 54 ॥ दारिद्याय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । जगत्पश्यामि येनाऽहं न मां पश्यति कश्चन ॥ 55 ॥ 56. गाढतरबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ 56 ॥ उदारचरितात् त्यागी याचितः कृपणोऽधिकम् । एको दत्ते धनं प्राणानन्यः प्राणांस्ततो धनम् ॥ 57 ॥ शिर: संख्यस्पर्धि ध्वनिरपि पवर्गं मृगयते । तमःक्षुण्णं चक्षुः करचरणसाकम्पतरलम् । उदस्थित्वमूर्ध्वं(?) ध्वनिति च जराजर्जरमुरः स्फुरत्यन्तः कोऽपि द्रविणलवलोभव्यतिकरः ॥ 58 ॥ 59. .... प्याकारविभ्रमः ॥ 59 ॥ 59. लेखनस्य लुप्तत्वादवाच्यम् ।
Page #78
--------------------------------------------------------------------------
________________ सुभाषितरत्नकोश 60. नातिनिर्मत्सरा एव कुर्वन्ति च यथोचितम् । कोऽप्येष महतां हन्त गाम्भी[य]नु गुणो गुणः ॥ 60 ॥ येषां मनांसि करुणारसरञ्जितानि येषां वचांसि परदोषविवर्जितानि । येषां धनानि सकलार्थिजनाश्रितानि तेषां कृते वहति कूर्मपतिर्धरित्रीम् ॥ 6 ॥ AH कष्टं किल तावदेतदपि यद्दौःस्थ्यं जने श्रूयते तत्रापि स्वगृहागतं निजदृशोर्द्वन्द्वेन यद् दृश्यते । अन्यत्तत्पुनरत्र दुःसहतरं यद् दैन(न्य )मालम्ब्यते तस्मात् किन्न कठोर ! हा ! हृदय रे ! द्वेधा त्वया भिद्यते ॥ 62 ॥ 63. व्रजत व्रजत प्राणा अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं व सार्थ : पुनरीदृशः ॥ 63 ॥ इति परमशैवभट्टारकमहापण्डिताचार्यराजगुरुश्रीमन्मुम्मणिदेवविरचिते सरस्वतीसर्वस्वकोशाभिधाने सुभाषितरत्नकोशे धर्माधिकारकः प्रथम बोध्क्ः। अत्राधिकारे सामान्यसमासोक्तिः । 64. माधुर्यादतिशैत्यतः शुचितया सन्तोषशान्त्या तृषः स्थाने मैत्रमिदं पयः पय इति क्षीरस्य नीरस्य च । तत्राप्यर्णसि वर्णना स्फुरति मे यत्सङ्गतौ वर्धते दुग्धं येन शुचेव चाऽस्य सुहृदः वाथे स्वयं क्षीयते ॥ 1 ॥ कस्यापि 65. को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण । / तप्तं विकृति क्षुग्धं(विकृति क्षुब्धं?) केवलमुद्रिति यत्स्नेहम् ॥ 2 ॥ 66. वामन ! फलमत्युच्चात्तरुतो मरुतोपनीतमासाद्य । युक्तं तद्यत्ति(त्तृ)प्यसि दृष्यसि चेत्तत्र हास्यकरी ॥ 3 ॥ निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न शाले सालम्बो लवमपि लवङ्गे न रमते । प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ 4 ॥ 68. .... परेषां ..... ॥ 5 ॥ ..... 67. 68. अवाच्यम् ।
Page #79
--------------------------------------------------------------------------
________________ 71. सुभाषितसंग्रहसमुच्चय 69. सुवर्णकार ! श्रवणोचितानि वस्तूनि विक्रेतुमिहागतस्त्वम् । कुतोऽपि नाऽश्रावि यदत्र पल्ल्यां पल्लीपतिर्यावदविद्धकर्णः ॥ 6 ॥ कयोरपि ॥ इति सामान्यसमासोक्तिपद्धतिः ॥ 70. वमतु गिरिराघृष्टे गर्जत्वपश्रुति सागरो दहतु विततज्वालालालो जगन्ति विषानलः । स त विनिहितग्रीवाकाण्डः कडाहपुटाभरे स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः ॥ 7 ॥ महिम्ना नागेशं तुलयितुमलं कस्तमखिलं प्रभुध्यानाभ्यासस्थिरपरिकराचार्यकगुरुम् । महीभारोद्धारे क्षमफणभृतो यस्य कमला पतिः क्रोडे स्थित्वा भुवनभृतिखेदं रहयति ॥ 8 ॥ 72. हे कूर्मराज ! परमं कमलासनस्य विश्वोपरि स्थितिनिमित्तमसि त्वमेव । नो चेत्त्वयि प्रचलति क्व तलं क्व धात्री क्वाशागजाः क्व गिरयः क्व सुराधिवासः ॥ 9 ॥ 73. त्वं जातोऽसि चतुष्पथे यदि घनं छन्नोऽसि किं छायया ? छन्नश्चेत् फलितोऽसि किं ? यदि फलैः पूर्णोऽसि किं सन्नतः ? / हे सद्वक्ष ! सहस्व संप्रति सखे ! शाखाशिखाकर्षण क्षोभामोटन[भञ्जनानि जनतः स्वैरेव दुचेष्टितैः ॥ 10 ॥ 74. नदीतीरे शाखिन्नुपचिततरङ्गाग्रशकलै र्मुहुर्मूले सिक्तः कलयसि दलाडम्बरमिदम् । न चैवं जानीषे सरल ! यदयं लूनधरणिः सुखस्पर्शच्छन्नो गुरुपतनहेतुव्यतिकरः ॥ 11 ॥ 75 भ्रातश्चन्दन ! किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा गन्धस्यापि महाविषा: फणभृतो गुप्त्यै यदेते कृताः । दैवात् पुष्प-फलान्वितो यदि भवानत्राऽभविष्यत्तदा नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्याऽऽत्मनः ॥ 12 ॥ 76. स्थानाद् भ्रष्टः पयसि पतितश्चन्दनो वारिराशे स्तैस्तैर्वेलाव्यतिकरशतैर्वृणितस्तत्र तत्र ।
Page #80
--------------------------------------------------------------------------
________________ 77. सुभाषितरत्नकोश लग्नः पल्लीवनभुवि गतोऽङ्गारकारस्य हस्तं न्यस्तो वह्नौ निरवधिरहो दैवगत्या विपत्तिः ॥ 13 ॥ न्यग्रोधे फलशालिनि स्फुटरसं किञ्चित् फलं पच्यते बीजान्यङ्करगोचराणि कतिचित् सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कवरो बध्नाति तामुन्नति यामध्वन्यजनः स्वमात[रोमिव क्लान्तिच्छिदे धावति ॥ 14 ॥ 78. उत्तंसकौतुकरसेन विलासिनीनां लूनानि यस्य न नखैरपि पल्लवानि । उद्यानमण्डनतरो ! सहकार ! स त्वमङ्गारकारकरगोचरतां गतोऽसि ॥ 15 ॥ 79. यत्पूर्वमीषदपमुद्रदशां गतस्य चञ्चद् द्विरेफकुलजीवितसौरभं ते । दूरं विकस्वरविभूतिमतस्तदद्य हा हन्त जातिकुसुम! क्व गतं न जाने ॥ 16 ॥ 80. मुखे यद्वैरस्यं वपुरपि बहुग्रन्थिनिचितं न सन्तप्तः कोऽपि क्षणमिव भजेन्मूलमभितः । फलं नैव प्राप्य वितथसरलिम्नश्च भवता स्तदिक्षो !-नायुक्तंविहितमितरैर्यत्र दलनम् ॥ 17 ॥ 81. मदोष्मासंतापाद्वनजकरिणां यत्र निवहा ममज्जुनिःशेषं तटनिकट एवोन्नतकराः । गते दैवाच्छोषं वरसरसि तत्रैव तरला बकग्रासत्रासाद्विशति शफरी पङ्कमधुना ॥ 18 ॥ 82. स्तोकाम्भःपरिवर्तितान्तशफरग्रासार्थिनः सर्वतो लप्स्यन्ते बक-टिट्टिभप्रभृतयस्तल्लेषु साधुस्थितिम् । सद्यः शोषमुपागतेऽद्य सरसि श्रीपद्मपद्माकरे तस्मिन् पङ्कजिनीविलासरुचयो हंसा: क्व यास्यन्त्यमी ? ॥ 19 ॥ 83. नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि दण्डे कर्कशता मुखेऽतिमृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ 20 ॥ 84. शीतज्योतिः-सुरतरु-सुधा-कौस्तुभाद्याः पयोधे यस्मिन्नन्तःकृतवसतयो हन्त नाऽयं स कालः ।
Page #81
--------------------------------------------------------------------------
________________ 74 85. 86. 87. 88. 89. 90. 91. 93. ज्वालावत्तैर्भुवनवलयप्लोषबद्धाभिलाषः संप्रत्यस्य स्फुरति हृदये केवलं वाडवाग्निः ॥ 21 ॥ ॥ 26 // पोतायते ॥ 27 ॥ यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां दैवत - स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि । खद्योतः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं घूकैरुत्थितमाः ! किमत्र करवै किं किं न कैश्चेष्टितम् ॥ 28 ॥ 92. तेजोऽन्यदेव नक्षत्र - शशाङ्क- शकलादिषु । उद्घाटितजगत्कोशमन्यदेव वेर्महः ॥ 29 ॥ अविरलगवलमलीमसबलाहकव्यूहपिहितरविबिम्बम् । तदपि न रजनीसदृशं दिनमिति महसामहो ! महिमा ॥ 30 ॥ 89-90. लेखनस्य लुप्तत्वादवाच्यम् । ॥ 22 ॥ स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोधेर्यद्दारुणैर्जलचरैर्न विदारितोऽस्मि यच्चन्द्रार्धविभूषणः पशुपतिर्यच्च श्रियाऽलङ्क तो विष्णुर्यत् त्रिदिवौकसां पतिरभूदैरावणाधिष्ठितः । प्राप्तं प्रीतिविकासितेक्षणयुगैर्यच्चाऽमरत्वं सुरैस्तत्सर्वं हि परोपकारवसते: सिन्धोः प्रभावाद्भुतम् ॥ 23 ॥ एतस्मिन्पदके प्रधानपदवीन्यासेन वर्णोज्ज्वलं त्वामुत्सार्य सुवृत्तमाप्तविभवो यन्नील एष स्थितः । आस्तत्रैव न किं भवन्नपि भवान् मुक्तामणे ! तत्किल भ्रातः ! संकटशुक्तिकीटकपुटीगर्भे विलीनो भवान् ॥ 24 ॥ केनासीनः सुखमकरुणेनाऽकरादुद्धृतस्त्वं विक्रेतुं वा समभिलषितः केन देशान्तरेऽस्मिन् । यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे ! त्वत्परीक्षाक्षमोऽपि ॥ 25 ॥ सुभाषितसंग्रहसमुच्चय ********
Page #82
--------------------------------------------------------------------------
________________ 75 सुभाषितरत्नकोश 94. दोषाकरत्वाद्यदि वा जडत्वात् यद्वाल एवाऽप्रगुणोऽयमासीत् । / अस्माभिरस्मात्प्रतिबोधितोऽयं भविष्यतीन्दोः प्रचुरः कलङ्कः ॥ 31 ॥ अथ मेघः यत्तद्गर्जितमूर्जितं यदपि च प्रोद्दामसौदामिनीदामाडम्बरमम्बरे विरचितं यद् दूरमत्युन्नतम् । तेषां पर्यवसानमीदृशमहो ! जातं यदम्भोधर ! द्वित्राः कृत्रिमरोदनाश्रुतनवः क्षिप्ताः पयोबिन्दवः ॥ 32 ॥ 96. अमुं कालक्षेपं त्यज जलद ! गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् । अये ! पश्याऽवस्थामकरुणसमीरव्यतिकर ज्वलद्दावज्वालावलिजटिलमूर्तेविटपिनः ॥ 33 ॥ 97. हे मेघ ! मानसहितस्य तृषातुरस्य जन्मान्तरेऽपि भवदेकपरायणस्य । अम्भःकणान् कतिचिदप्यधुना विमुञ्च नो चेद् भविष्यति जलाञ्जलिरस्य देयः ॥ 34 ॥ 98. यानि त्वत्प्रार्थनाखिन्नैः पीतान्यणि चातकैः । सन्ति तान्यपि नेदानी क्षण्यान्मेघ ! किमुच्यते ? ॥ 35 ॥ प्रसीद प्रारम्भाद्विरम विनयेथाः क्रुधमिमां हरे ! जीमूतानां ध्वनिरयमुदीर्णो न करिणाम् । असंज्ञाः खल्वेते जलशिखिमरुभूमनिचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमिदम् ॥ 36 ॥ यस्याऽवन्ध्यरुषः प्रतापवसते देन धैर्यद्रुहा शुष्यन्ते समह(द)प्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना । कर्षत्येष करेण केसरसटाभारं जरत्कुञ्जरः ॥ 37 ॥ 101. मृगेभ्यो रक्ष्यते क्षेत्रं तृणपूली मनुष्यकैः । मदकेशरिणाऽऽक्रान्तं न गजैर्न च वाजिभिः ॥ 38 ॥ 102. शौर्यं हि कोल-कुक्कुर-कृकवाकुकुलेषु दृश्यते बहुषु । दानं पुनरिह महतां प्रवर्तते दन्तिनामेव ॥ 39 ॥ 100.
Page #83
--------------------------------------------------------------------------
________________ 76 103. गतवति चिरं यूथाधीशे जरत्करिणीगणे नवमदपयोबिन्दून् दृष्ट्वा सुतस्य कपोलयोः । प्रतिगजकुलाक्रान्ते तस्मिन् चिरन्तनकानने कतिपयदिनैः क्रीडां कर्तुं कृतो हृदि संभ्रमः ॥ 40 ॥ 104. शबरशिबिरीभूते कालक्रमेण तपोवने वनचरभयात् त्रस्तो गन्तुं वनान्तरमीहते । चिरपरिचयात् तच्च त्यक्तुं सहो न भवत्यहो ! मुनिवरमृगश्चिन्तामग्नो न याति न तिष्ठति ॥ 41 ॥ 105. आदाय मांसमखिलं स्तनवर्जमङ्गे मां मुञ्च वागुरिक! यामि कुरु प्रसादम् । सीदन्ति शष्पकवलग्रहणानभिज्ञा मन्मार्गवीक्षणकराः शिशवो मदीयाः ॥ 42 ॥ 106. न शम्भोरम्भोजैश्चरणयुगपूजास्ति रचिता मृणालैर्न म्लानं स्मरविधुरबालावलयितैः । न पत्रैर्निस्तीर्णो दयितविरहायल्लकविधिः परं मातङ्गैस्ते वननलिनि ! लक्ष्मीर्विलुलिता ॥ 43 ॥ 107. मालिन्यं भुवनातिशायि रुचिरं नो किञ्चिदप्याकृतावन्यैः पोषणमात्मनो विसदृशैस्तत्रापि काकैः किल । भ्रातः ! कोकिल ! सर्वमेतदमृत श्रोतस्विनीसोदरे माधुर्ये भवतो गिरां समधिके निर्नाम निर्मज्जति ॥ 44 ॥ 108. पक्षी सूक्ष्मतनुस्त्वमम्बरशिरः सञ्चारदूरस्थिति स्तद्गन्तुं न हि पार्यते न च परिक्षीणः स्वरः श्रूयते । तस्मान्मेघ ! निदाघदाहविधुरस्त्यक्तान्यनीराशयः स्मर्तव्योऽयमशेषविश्वभरणव्यग्र ! त्वया चातकः ॥ 45 ॥ 109. हा धिक् परव्यसनदुर्ललिताशयेन सुभाषितसंग्रहसमुच्चय केनापि रे सरल ! चातक ! वञ्चितोऽसि । येनाऽम्बुवाहमपि याचसि याचितस्य यस्यास्य याचितुरिवाऽऽस्यमलीमसत्वम् ॥ 46 ॥
Page #84
--------------------------------------------------------------------------
________________ 77 सुभाषितरत्नकोश अथ हंसः 110. नद्यो नीररता दुरापपयसः कूपाः पयोराशयः क्षारा दुष्टबकोटसंकटतटोद्देशास्तडागादयः । भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति त्वां भो मानस ! संस्मरन् पुनरसौ हंसः समभ्यागतः ॥ 47 ॥ 111. हे हंस ! मीलितपयः सलिलं विवेक्तुं सक्तस्य सम्प्रति मतिः क्व नु तेऽद्य जाता। कासारवारिणि कलां पतितां यदिन्दो रादातुमिच्छसि बिशाङ्कुरशङ्कया त्वम् ॥ 48 ॥ 112. यत्सौधशृङ्गारसरोजरागरत्नप्रभाविच्छुरितः शशाङ्कः । जगाम रोषादिव लोहितत्वं पौराङ्गनावकत्रकृतापमानः ॥ 49 ॥ 113. शीतांशुबिम्बबहलद्युतितस्करेण कान्तामुखेन सुखितं मम चित्तरत्नम् । पुष्पेषुराजवचनेन मतं द्विजानां नूनं करोम्यधरखण्डनदण्डमस्य ॥ 50 ॥ 114. आत्ते सीमन्तचिह्ने मरकतिनि हृते हेमताडङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन् ! गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥ 51 ॥ 115. नातीतः पान्थः ! पन्था व्रजति ननु कथं स्थावरं वर्त्म मुग्धे ! मार्गं पृच्छामि पृच्छ स्थितमिदमिह ते विस्मितं वीक्ष्यतेऽत्र । अध्वानं ब्रूह्यये ! नाऽध्वनि भवति वचश्चित्रमित्थं वचोभि हस्यन्ते दावमूढाः पथि पथिकविटैस्त्वद्विषो नाथ ! नार्यः ॥ 52 ॥ 116. पन्थाः ! संहर दीर्घतां त्यज निजं तेजः कठोरं रवे:(वे!) बन्धो ! विन्ध्यगिरे ! प्रसीद सदयं सद्यः समीपे भव । इत्थं दूरपलायनक्लमवतीर्दृष्ट्वा निजप्रेयसी: श्रीकीर्तीश ! तव द्विषः प्रतिपदं जल्पन्ति मूर्च्छन्ति च ॥ 53 ॥ 117. अभ्युद्धृता वसुमती दलितं रिपूणां चक्रं तथा कवलिता रिपुराजलक्ष्मीः । एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत् पुरुषः पुराणः ॥ 54 ॥
Page #85
--------------------------------------------------------------------------
________________ 78 सुभाषितसंग्रहसमुच्चय 118. कान्ताऽस्मदैवगत्या कथमपि गलितान्यन्तरालोत्थपक्षा ण्युड्डीयोड्डीय भूयस्तरुशिखरशिखामेव तान्याश्रयन्ते । इत्थं त्वद्वैरिनारी गिरिषु नरपते ! जम्बुलुम्बीकदम्ब भ्रान्त्या भर्तुर्बुभुक्षोः कथयति पुरतश्चेष्टितं षट्पदानाम् ॥ 55 ॥ 119. बहिः सर्वाकारप्रकृतिरमणीयं व्यवहरन् पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति । जनं विद्वानेकः सकलमतिसन्धाय कपटैस्तटस्थ: स्वानर्थान् घटयति च मौनं च कुरुते ॥ 56 ॥ [मालतीमाधव 1.14] 120. गुणेषु यत्नसाध्येषु यत्ने चात्मनि संस्थिते । अन्योऽपि गुणिनां धुर्य इति जीवन् सहेत कः ॥ 57 ॥ 121. आक्षीरधारैकभुजामागभैंकनिवासिनाम् । नमोऽर्थेभ्यः पृथक्त्वं ये भ्रातॄणामपि कुर्वते ॥ 58 ॥ 122. अद्यापि देहे मम मांसमस्ति शिरामुखैः स्यन्दत एव रक्तम् । तृप्तिं न पश्यामि तवैव तावत्त्वं भक्षणात् किं विरतो गरुत्मन्! ॥ 59 ॥ 123. क्षुद्राः ! संत्रासमेतं विजहत हरयो भिन्नशक्रेभकुम्भाः युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे ! तिष्ठ पात्रं त्वमपि न हि रुषां नन्वहं मेघनादः किञ्चित्संरम्भलीलानियमितजलधि राममन्वेषयामि ॥ 60 ॥ [हनुमन्नाटकम् 12.2] बीभत्सः 124. अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल व्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नायुसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ 61 ॥ [मालतीमाधव 5.18] 125. अन्त्रप्रोतबृहत्कपालनलकक्रूरवगत्कङ्कण प्रायः प्रेखितभूरिभूषणरवैराघोषयन्त्यम्बरम् । पीतच्छर्दितरक्तकर्दमघनप्राधारघोरोल्लसद् व्यालोलस्तनबन्धबन्धुरवपुर्बद्धोद्धतं धावति ॥ 62 ॥ [महावीरचरित 1.35]
Page #86
--------------------------------------------------------------------------
________________ सुभाषितरत्नकोश 126. यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यः सत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीप: क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्याऽन्तकोऽहम् ॥ 63 ॥ [वेणीसंहार 3.32] 127. मन्त्रान्मृत्युजितो जपद्भिरसकृद् ध्यायद्भिरिष्टान् सुरान् शुष्यत्तालुभिराकुलाकुलपदैनिर्वाग्भिरुत्कम्पिभिः । अध्वन्यैरिह जीवितेशमहिषव्याधूम्रधूमाविला लघ्यन्ते करिमांसघस्मरकणत्कौलेयकाः पल्लयः ॥ 64 ॥ 128. अथेदं रक्षोभिः कनकहरिशा( ण )च्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्यं करुणकरुणैरार्यचरितैरपि ग्रावा रोदित्यपि दलयति च ( दलति?) वज्रस्य हृदयम् ॥ 65 ॥ [उत्तररामचरित 1.28] इतो वसति केशवः पुरमितस्तदीयद्विषामितोऽपि शरणागताः शिखरिपत्रिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवर्तकरहो ! विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ 66 ॥ स्त्रीवर्णकम् । अन्योन्योपमितं युगं निरुपमं वा युग्ममङ्गेषु ते सोऽयं सिक्थकमात्रमास्यमधुनस्तन्वङ्गि ! चन्द्रस्तव । त्वद्वाचां स्वरमातृकां मधुकरः पुंस्कोकिलो घोषयत्यभ्यासस्य किमस्त्यगोचरमिति प्रत्याशया मोहितः ॥ 67 ॥ सरस्यामेतस्यामुदरवलिवीचीविलुलितं यथा लावण्याम्भोजघनपुलिनोल्लङ्घनपरम् । यथा दृश्यश्चायं चलनयनमीनव्यतिकर स्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः ॥ 68 ॥ 132. मृद्वङ्गि ! कठिनौ तन्वि ! पीनौ सुमुखि ! दुर्मुखौ । अत एव बहिर्भूतौ हृदयात्ते पयोधरौ ॥ 69 ॥ 129. 130. 131. र
Page #87
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय 133. समस्तं विज्ञाय स्मरनरपते राज्यमसमं वरं चक्षुःकल्ले कथयितुमगात्सत्वरमिव । प्रयाणं बाल्यस्य प्रतिपदमभूद्विग्रहभरः परिस्पन्दो वाचामथ च कुचयोः सन्धिरभवत् ॥ 70 ॥ गद्यविद्याधरत्रिलोचनस्य । 134. द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्त्रजः कण्ठान्मौक्तिकवल्लरी तदनु च क्षिप्ता पदैः पञ्चषैः । हित्वा भारपरम्परामतिजवात्त्वां देव ! संवीक्षितुं तन्वङ्गी निरुपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥ 71 ॥ 135. सा वार्यते परिजनैरजिराधिरूढभूतप्रसूनकलिकामपनीय यावत् । अत्रान्तरे स्थविरकीरनिवारितानामभ्युद्गतः कलकलो गृहकोकिलानाम् ॥ 72 ॥ . 136. ग्रीष्मे गाढाभितापाकुलपथिकचये चन्दनस्थासकाङ्का उद्वृत्तैस्तालवृन्तैः सततपरिहतप्राज्यघर्माम्भसश्च । कर्पूरस्फारफालीकलितकिसलयप्रस्तरोद्दामलीला नाधन्याः क्रीडयन्ते वरयुवतिजनैर्यत्र धारागृहेषु ॥ 73 ॥ 137. भस्त्रागोलप्रतिसमपयोवाहवान्तैर्मरुद्भिः पान्थस्त्रीणां धमति हृदयाधारमग्नि त्रियामा । भास्वत्कार्तस्वरकणरुचो भान्ति खद्योतवृन्द व्याजादन्धे तमसि च बहिर्वृत्तयो विस्फुलिङ्गाः ॥ 74 ॥ 138. यथा व्योम्नो रन्धं चलजलदधूमः स्थगयति स्फुलिङ्गायन्तेऽमी झगिति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभस्तथा मन्ये लग्नः पथिकतरुषण्डे स्मरदवः ॥ 75 ॥ उत्फुल्लन्मुचुकुन्द-कुन्द-लवलीपुष्पाञ्चितोद्यानभूहेमन्ते दयिताकुलाध्वगजन: सोऽयं समभ्यागतः । यस्मिन्सौधतलेषु धूपकलितेषूद्दामतूलीतले धन्याः कुङ्कमयोगरम्यतरुणीश्लेषोष्मणा शेरते ॥ 6 ॥ 140. वेपन्ते कपयो भृशं कृशजडं गोजाविकं ग्लायतिं श्वाचुल्ली कुहरोदरं क्षणमधिक्षिप्तोऽपि नैवोज्झति ।
Page #88
--------------------------------------------------------------------------
________________ सुभाषितरत्नकोश शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकांक्षति ॥ 77 ॥ 141. दृष्ट्वा रूपविलोकनानिमिषदृक् पान्थः प्रपापालिका निस्तोयां न गलन्तिकां कलयति प्रोद्भतभावान्तराम् । अम्भोऽपास्य कृतापराञ्जलिविधि( धे? )रस्यापि संवर्धते तल्लावण्यसुधौघपूर्णनयनस्था ग्रैष्मिकी काऽपि तृट् ॥ 78 ॥ 142. रहःसंकेतस्थो घनतरतमः पुञ्जपिहिते वृथोन्मेषं चक्षुर्मुहुरुपदधानः पथि पथि । षडत्कारादल्पादपि निभृतसम्प्राप्तरमणी भ्रमभ्राम्यद्बाहुर्दमदमिकयोत्ताम्यति युवा ॥ 79 ॥ 143. __ अम्भोजाक्ष्याः पुरवनलताधाम्नि संकेतभाज श्तोनाथे चिरयति भृशं मोहनिद्रां गतायाः । स्वच्छं नाभीहूदवलयितं काञ्चिरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ॥ 8 ॥ 144. वयं बाल्ये डिम्भास्तरुणिमनि यून: परिणता वपीप्सामो वृद्धान् परिणयविधेस्तु स्थितिरियम् । त्वयाऽऽरब्धं जन्म क्षपयितुमपूर्वेण विधिना मनो गोत्रे पुत्रि ! क्वचिदपि सतीलाञ्छनमभूत् ॥ 81 ॥ चन्द्रोदयः 145. द्वावप्येतावभिनवजपापुष्पभासां निवासो तिष्ठत्यन्ते द्वयमपि वियन्मण्डलस्योपसन्ध्यम् । अस्तं को यात्युदयति च कः को रविः कः शशाङ्क: का च प्राची तदिह न वयं का प्रतीचीति विद्मः ॥ 82 ॥ 146. लक्ष्मीक्रीडातडागं रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तारका गोकुलस्य ॥ 83 ॥
Page #89
--------------------------------------------------------------------------
________________ 82 विरहिण: 147. पश्यामि तामित इतश्च पुरश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम् । उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती व्यासङ्गतिर्यगपवर्तितदृष्टि वक्त्रम् ॥ 84 [ मालतीमाधव 1.40 ] 148. अलमतिचपलत्वात्स्वप्नमायोपमत्वात् परिणतिविरसत्वात् सङ्गमेन प्रियायाः । इति यदि शतकृत्वस्तत्त्वमालोचयाम स्तदपि न हरिणाक्ष विस्मरत्यन्तरात्मा ॥ 85 ॥ 149. चित्रं चित्रसुवर्णकारकमुखोद्गीर्णैर्मरुद्भिर्मुहुर्मच्चेतः शकटीमनोजशिखिनि प्रोच्चैः समुद्दीपिते । यत्क्षिप्तापि न दह्यते मृदुरपि प्रेयस्यहो वेधसा सृष्टा तत् खलु सार्धषोडशकषोत्तीर्णैः सुवर्णैरियम् ॥ 86 ॥ 150. अमी हेलोन्मेषव्यसनिषु पलाशेषु परितः पिबन्ति स्वच्छन्दं मधु मधुलिहो माद्यति जनः । अयं च प्रत्यग्रं दशति सहकारं परभृतो मदीयं मर्मान्तं दलयति क एष व्यतिकरः ॥ 87 ॥ अथ विरहिण्यः 151. प्रीत्या स्वस्तिपदं विलोकितवती स्थानं श्रुतं तुष्टया यच्चायातमनुक्रमेण पुरतस्तत्तावकं नायकम् । तन्व्या सम्मदनिर्भरेण मनसा तद्वाचयन्त्या मुहुः न प्राप्तो घनबाष्पपूरितदृशालेखेऽपि कण्ठग्रहः ॥ 88 ॥ 152. देवेन प्रथमं जितोऽसि शशभृल्लेखाभृताऽनन्तरं सुभाषितसंग्रहसमुच्चय बुद्धेनोद्धतबुद्धिना स्मर ! ततः पान्थेन कान्तेन मे । त्यक्त्वा तान् बत हंसि ! मामतिकृशां बालामनाथां स्त्रियं धिक् त्वां धिक् तव पौरुषं धिगुदयं धिक्कार्मुकं धिग्छरान् ॥ 89 ॥ सखीसमालोचनम् 153. आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
Page #90
--------------------------------------------------------------------------
________________ सुभाषितरत्नकोश नासाग्रे नयनं यदेतदपरं यच्चैकनिष्ठं मनः । मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद् ब्रूयाः सखि ! योगिनी किमसि भोः ! किं वा वियोगिन्यसि ? ॥ 90 ॥ 154. निशा वा वृष्टिर्वा तिमिरमथवा गर्जिरथवा असर् पङ्को वास्भिनवसरितां श्रेणिरथवा । यथेष्टं चेष्टन्ते यदि न दयितः प्रेमविमुखः प्रदीपः स्नेहाढ्यो न खलु शलभौघैर्विरमति ॥ 91 ॥ 155. असावहं लोहमयी स यस्या जातः पति प्रस्तर एव कान्तः । आकर्षकद्रावकचुम्बकानां नैकोऽप्यसौ भ्रामक इत्यवैमि ॥ 92 ॥ दूतीवचनानि 156. विलिम्पत्येतस्मिन्मलयजरसेनेव महसा दिशां चक्रं चन्द्रे सुकृतमय ! तस्या मृगदृशः । दृशोर्बाष्प: पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं होः पृष्ठे वचसि च गुणा एव भवतः ॥ 93 ॥ 157. सखीं भिक्षां याचे तव नतशिरास्त्वामियमहं न चेदस्ति प्रेमा तदपि कुरु कारुण्यकणिकाम् । अवस्था सा तस्याः सुकृतमय ! यस्यां किमपरं प्रमोहो विश्रामस्त्वमथ शरणं वा प्रतिकृतिः ॥ 94 ॥ ॥ 95 // 158. 159. अंशा ( सा ) कृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतमधःसंसक्तमूरुद्वयम् । नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः पूत्कृतिवातकम्पितशिखः कर्णोत्पलेनाऽऽहतः ॥ 96 ॥ 160. प्रेमासङ्गि च भङ्गि च प्रतिवचोऽप्युक्तं च गुप्तं तथा यत्नाद्याचितमाननप्रतिसमाधाने च हाने च धीः । इत्यन्यो मधुरः स कोऽपि शिशुना( ता ? ) तारुण्ययोरन्तरे वर्तिष्णोर्मृगचक्षुषो विजयते वैदग्ध्यमुग्धो रसः ॥ 97 ॥ 158. लेखनस्य लुप्सत्वादवाच्यम् । 83
Page #91
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय 161. यदेतद्धन्यानामरसि तरुणीसङ्गमवशात् किमप्याविर्भूतं पुलकमिदमाहुः किल जनाः । मतिस्त्वेषाऽस्माकं नवकुचतटीचुम्बकशिला निवेशादाकृष्टः स्मरशरशलाकोत्कर इति ॥ 98 ॥ 162. ................... // 19 // 163. विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान् दिग्भिराकृष्यमाणः । कृतचटुलविहङ्गालापकोलाहलाभिजलनिधिजलमध्यादेष उत्तार्यतेऽर्क : ॥ 10 ॥ अथ शान्तः 164. न ग्लानिः सुरतैः प्रियाविरहजैः क्लेशो न दोषाक्षयै रत्यन्ते विरतिर्न वाऽऽप कलहः प्रेम्णाऽपि नेआ क्वचित् । इत्थं द्वन्द्वविवर्जितारतिमतः स्वात्मैकरामप्रियाः यस्येहास्ति महामतेर्न स शचीभर्तुः पदं वाञ्छति ॥ 101 ॥ 165. हारस्मेरनितम्बिनीकुचतटक्रीडारसोत्कण्ठितं यत्कन्दर्पकथाकुतूहलभरभ्रान्तं ममाऽऽसीत् पुरा । तच्चेतः सुरवाहिनीवलयिनि प्रालेयशैलोपल श्रेणीसुस्थितमीहते भव भवत्सेवाविलासोत्सवान् ॥ 102 ॥ 166. आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं यन्मुञ्चन्त्युपभोगभांज्यपि धनान्येकान्ततो नि:स्पृहाः । न प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययौ वाञ्छामात्रपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः ॥ 103 ॥ 167. अजानन् दाहात्म्यं पतति शलभस्तत्र दहने न मीनोऽयं ज्ञात्वा बडिशगतमश्नाति पिशितम् । विजानन्तोऽप्येते वयमिह विपज्जालजटिला त्र मुञ्चामः कामानहह ! गहनो मोहमहिमा ॥ 104 ॥ 168. आयुर्नीरतरङ्गभङ्गमिदं ज्ञात्वा सुखेनाऽऽस्यते लक्ष्मीः स्वप्नविनश्वरेति सततं भोगेषु बद्धा रतिः । 162. लेखनस्य लुप्तत्वादवाच्यम् । - .
Page #92
--------------------------------------------------------------------------
________________ सुभाषितरलकोश अम्भ्रस्तम्बविडम्बि यौवनमिति प्रेम्णाऽवगूढाः स्त्रियो यैरेवात्र विमुच्यते भवरसात्तैरैव बद्धो जनः ॥ 105 ॥ वदति हसति भुङ्क्ते याति गृह्णाति शेतेवहति पठति दत्ते याचते माद्यतीष्टे । प्रणमति नरिनर्ति प्राणिति क्रोशतीत्थं - बत विषयपिशाचग्रस्तदेहो मनुष्यः ॥ 106 ॥ 170. उच्छ्वासावधयः प्राणाः स चोच्छ्वासः समीरणः । समीरणाच्चलं नान्यत्क्षणमप्यायुरद्भुतम् ॥ 107 ॥ 171. श्लाघ्यं यत्तत्कृपणमनसां सप्तलोकाधिपत्यं या मृग्यन्ते तरलमतिभिः सिद्धयश्चाणिमाद्याः । एतत्सर्वं मदनदहन ! त्वत्पदप्राप्तिभाजां तत्त्वज्ञानामृतरसजुषां योगिनामन्तरायः ॥ 108 ॥ 172. यल्लीलाकमलाहतौ प्रमुदितं यन्मन्मथस्यास्पदं यत्कान्तप्रणयापराधकलहे पर्याप्तकौतुहलम् । यत्प्रेमार्द्रवधूविलासतुलितभ्रूलास्यबद्धस्पृहं तच्चेतः स्मरवैरिभग्नसदनप्रान्तस्थिति वाञ्छति ॥ 109 ॥ इति शान्तः ॥ अथ जातिः 173. पक्षावुत्क्षिप्य किञ्चिन्मसृणमुकुलितानम्रमूर्धग्रपिच्छ: कूजत्कण्ठार्द्धरुद्धस्वरमथ पुलकोड्डामरक्रोडदेशः । पश्चादग्रे च वल्गन्मनसिजदहनोद्रेकपर्याकुलाङ्ग स्तिर्यग् तिर्यग् प्रसर्पत्यनुनयचटुलो नीलकण्ठः स्वकान्ताम् ॥ 110 ॥ 174. आरोहत्यवरोहति क्षणमनुक्षामक्गत्कण्ठिका चूडाचञ्चलचञ्चकोटिघटनान्यञ्चन्मुखी पक्षिणीम् । गुञ्जन्मञ्जु रिंसुरेव चटको निष्यन्दपादद्वय न्यासाविष्कृतमन्मथः श्लथदलत्पक्षावलीसंहतिः ॥ 111 ॥ 175. विलासमसृणोल्लसन्मुसललोलदो:कन्दली परस्परपरिस्खलद्वलयनिस्वनोद्दन्तुराः ।
Page #93
--------------------------------------------------------------------------
________________ s सुभाषितसंग्रहसमुच्चय हरन्ति कलहुङ्कतिप्रसभकम्पितोरःस्तन त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ॥ 112 ॥ 176. चञ्चच्चञ्चलचञ्चुवञ्चनचलच्चूडाग्रमुग्रं पत च्चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् । वारंवारमुदंहिलङ्घनघनप्रेङ्खन्नखच्छिन्नयोः कामं कुक्कुटयोर्युगं द्रुतपदक्रूरक्रमं युध्यति ॥ 113 ॥ 177. अङ्गठाग्रिमवक्रिताङ्गलिरधःपादार्धनीरुद्धभूः पाश्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः । न्यग्जानुद्वययन्त्रयन्त्रितघटीवक्त्रान्तरालस्खलद् धाराध्वानमनोरमं पथि पयो गां दोग्धि गोपालकः ॥ 114 ॥ 178. उत्प्लुत्य स्थितिमान् क्षणं स चकितः कोपादुदञ्चद्गलो चूत्कुर्वंश्च मुहुर्मुहुर्वलयितं लाङ्गलमान्दोलयन् । व्यादायास्यमुदग्रलोलरसनं दन्तैः कटत्कारिभि हात्यस्तचलेक्षणो भ्रमिवशात् कौलेयको दंशिकाः ॥ 115 ॥ 179. शैलैर्बन्धयति स्म वानरहतैर्वाल्मीकिरम्भोनिधि व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते । वस्तु प्रस्तुतमेव किञ्चन वयं ब्रूमस्तथाप्युच्चकै र्लोकोऽयं हसति प्रसारितकरस्तुभ्यं प्रतिष्ठे ! नमः ॥ 116 ॥ 180 कोऽपि वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माज्जनः केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते निष्पिष्टे परिगालिते विगलिते निर्याति वा नैव वा ॥ 117 ॥ 181. रसनाग्रेषु नीचानां हृदयेषु मनीषिणाम् । धीराणां वसति क्रोधः क्रियासु कृतविस्तरः ॥ 118 ॥ 182. तावद्विभ्यति शत्रवः शुचियशस्तावद्दिशो गाहते । तावज्ज्ञातिजनो न याति विकृति यावच्च कीर्तिः स्थिरा । तावत्संस्तुतचापलापि कमला धत्ते कुलस्त्रीव्रतं यावद्वीरजनोचितेन पुरुषो मानेन न त्यज्यते ॥ 119 ॥ 183. शुश्रूषस्व गुरून् कुरु प्रियसखीकृत्यं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
Page #94
--------------------------------------------------------------------------
________________ 185. सुभाषितरत्नकोश भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ 120 ॥ [अभिज्ञानशाकुन्तल 4.18] 184. सत्यं हारि नितम्बिनीस्तनतटं सत्यं मनोज्ञाः श्रियो विद्यातोपचितिर्भवत्यवितथं स्वर्गाय सत्यं तपः । किन्त्वेतेन विनाशिनाऽत्र वपुषा कष्टं न जानीमहे धास्यामः कियतामधो निपततां धारातिलानां मुखम् ॥ 121 ॥ अङ्गनानामिवाङ्गानि गोप्यन्ते स्वगुणा यदा । स्पृहणीयास्तदा ते स्युस्तदा तेऽत्यन्तमुज्ज्वलाः ॥ 122 ॥ 186. द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधेरभिमतमभिमुखीभूतः ॥ 123 ॥ [रत्नावली 1.6] 187. प्राप्याऽसुखानि च सुखानि च दैवयोगात् मा रोषमाचर विधेह्यधिकं च तोषम् । . एतस्य कालपरिपाकवशेन पूर्वं किं न श्रुता भगवतोऽपि दशावताराः ॥ 124 ॥ 188. काले कलौ राजनि चार्थलुब्धे धनेन किं रक्षथ जीवितानि । नन्वेष लाभो यदि शौने( नि? )केन मुच्येत मेषो हृतसर्वलोमा ॥ 125 ॥ 189. संसारेऽस्मिन् ध्रुवमसुलभं मानुषं जन्म लब्ध्वा युष्मानेको भजति सुकृती कश्चिदन्यं च देवम् । आरूढोऽपि स्मरहरगिरि रोहणं भाग्ययोगाद् एको रत्नं कलयति पुनः काचमन्यश्च फल्गुम् ॥ 126 ॥ 190. नग्नस्तिष्ठति धूलिधूसरतनुर्गोपृष्ठमारोहति व्यालैः क्रीडति नृत्यति क्षरदसृक् चर्मोद्वहन् दन्तिनः । प्रेतावासरुचिः कपालभृतभुग नाराऽस्थिभूषोल्बणः प्रायो नोपदिशन्ति यस्य गुरवस्तस्येदमाचेष्टितम् ॥ 127 ॥ हंहो माधव ! किं वयस्य ! सुमते ! किञ्चिद्रहस्यं ब्रुवे ओमित्यन्तमृजुः प्रकीर्णविभवो दक्षात्मजावल्लभः । तद्गत्वा विपिने प्रतार्य कुसुमैरर्कस्य बिल्वस्य वा गृह्णीमः सुरमौलिलालितपदां त्रैलोक्यराज्यश्रियम् ॥ 128 ॥ 191.
Page #95
--------------------------------------------------------------------------
________________ सुभाषितसंग्रहसमुच्चय 192. येनैवास्य निवेदितं किमपि वा येनाथवा संस्तुतो यो वा कोऽपि पुरोऽस्य गायति हसत्यग्रे स्थितः कोऽपि वा । तेभ्यो येन समर्पितास्त्रिभुवनोदग्रा: समस्ताः श्रियो रूक्षो नग्नवपुः स एष न कथं भिक्षां भवो भ्राम्यति ॥ 129 ॥ 193. कोऽयं नाथ ! स्फुरति भवतो भावनातत्पराणां वारंवारं वपुषि पुलकोद्भेदकारी प्रभावः । यत्कीर्णानि त्वयि पशुपते ! देहिनां कर्मपाश ग्रन्थिच्छेदे कुवलयदलान्येव खड्गीभवन्ति ॥ 130 ॥ 194. भास्वद्भरिभुजङ्गभीषणवती ज्योतिर्वहन्ती पुरं मुद्रामण्डलशालिनी च यदियं संलक्ष्यते ते तनुः । एतस्मात्परमार्थसंभृतनिधेस्तात ! त्वमेको मत श्चित्रं किन्तु यदव्ययेन भवता सर्वः कृतार्थीकृतः ॥ 131 ॥ 195. यैर्भूतेश ! भवन्मयं त्रिभुवनं भव्यात्मभिर्भावितं तन्माहात्म्यविशेषवर्णनविधौ ब्रह्माऽप्यवागीश्वरः । ये चानेककुतर्ककर्कशधियस्त्वामाक्षिपन्तीश्वरं श्रेयस्तेऽपि विभो ! भजन्ति किमपि त्वन्नामसंकीर्तनात् ॥ 132 ॥ 196. महिमानं यदुत्कीर्त्य तव संहियते वचः । श्रमेण तदशक्त्या वा गुणानां नन्वियत्तया ॥ 133 ॥ 197. ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनद्धाम्बरे तुल्या शर्करया शरद्यभिनवे शुण्ठ्या तुषारागमे । पिप्पल्या शिशिरे वसन्तसमये क्षौद्रेण तां संयुतां राजन् ! प्राप्य हरितकीमिव गदा नश्यन्तु ते शत्रवः ॥ 134 ॥ मुम्मणरचितसुभाषितावली समाप्ता ॥ -x
Page #96
--------------------------------------------------------------------------
________________ सुभाषितरत्नकोश श्लोकानुक्रमणिका 117 150 उ 96 185 143 148 0 I 0 m 128 0 ओर् अंसाकृष्टदुकूलया अकलितपरस्वरूप अखर्वपर्वगर्तासु अङ्गनानामिवाङ्गा अङ्गष्ठाग्रिमवक्रि अच्छिन्नमेखल अजानन् दाहात्म्यं अथेदं रक्षोभिः अद्यापि देहि मम अधोमुखमसाधू अनुद्धष्टः शब्दैः अनुहरतः खलसुजना अन्त्रप्रोतकपाल अन्त्रैः कल्पितमण्डल अन्योन्योपमितं अपेक्षन्ते न च अपारे काव्यसंसारे 159 अभ्युद्धता वसु 29 अमी हेलोन्मेष 49 अमुं कालक्षेप अम्भोजाक्ष्याः पुरतः 177 अलमतिचपल अवतु वः सवितु 167 अविरलगवल असंख्यैरपि नात्मी 122 असावहं लोहमयी 24 AH कष्टं किल आक्षीरधारैकभुजा 23 आत्ते सीमन्तचिह्ने 125 आत्मज्ञानविवेक 124 आत्मनाशाय नो आदाय मांसम आयुर्नीरतरङ्ग 36 आरोहत्यवरोह 155 42 121 114 130 166 26 105 168 174 21 159. शा.प. 3694 - स.क. 1121-सु.को. 370 - सू.मु. 77/9, 29. सु.को.1283, 49. शा. प. 1075 - सू.मु. 103/94 सू.र.को. 599, 177. स.क. 2001 - सु.को. 1157 - सू.मु. 96/14, 4. स.क. 137, 167. वैराग्य. 21 - शा.प. 4156 - सू.मु. 131/73. 42. स.क. 2160 - सु.को. 1705 - सू.मु. 4/36, 23. शा.प. 239 - सू.मु. 6/11 सु.को. 1218, 125. सू.मु. 94/3, 124. शा.प. 4076 - सु.को. 1532 - सू.मु. 94/4, 130. सु.को. 453. 21. सु.को. 1230, 117. स.क. 1636 - सु.को. 175 - सू.मु. 97/5, 150. सू.मु. 59/36, 96. शा.प. 784 - स.क. 1940 - सु.को. 1029 - सू.मु. 13/13, 143. शा.प. 3615- सू.मु. 71/13, 148. शा.प. 566 - सु. को. 477, 15. सू.मु. 2/59, 155. सु.को. 724, 121. सू.र.को. 5422, 114. शा.प. 1276 - सू.मु. 97/70, 166. सु.को.1604 - सू.मु. 126/17, 26. सू.मु. 110/5, 105. शा.प. 4015 - स.को. 1915 - सु.व. 660 - सू.मु. 90/1, 168. सू.मु. 131/ 45, 174. 131.50 सू. मु. 126/8.
Page #97
--------------------------------------------------------------------------
________________ 80 आशावलम्बो आहारे विरति इतो वसति केशव उच्छ्वासावधय उत्तंसकौतुकरसे उत्प्लुत्य स्थिति उत्फुल्लन्मुचुकुन्द उदारचरितात् त्यागी एक योगनिमीलनात् किं शिरसि एतस्मिन्पदके ऋजुरेष पक्षवान् करस्पर्शारिम्भा कवयः कालिदासा काले कलौ राजनि कान्तास्मद्दैव किंछत्रं किं न रत्नं नु कुतस्त्वमणुकः कुसुमान्यञ्जलि केचिद्वस्तुनि नो केनासीनः सुखम को न हर्षवशं कोस्पि कपि 50 153 129 170 78 178 139 57 3 6 87 22 5 33 188 118 8 10 18 38 88 14 180 कोऽयं नाथ तुला क्षिप्तो हस्ताव - सुभाषितसंग्रहसमुच्चय क्षुद्राः संत्रासमेते गतवति चिरं यूथा गाढतरबद्धमुष्टे गोनासाय नियो गुणेषु यत्नसाध्येषु ग्रीष्मे गाढाभितापा ग्रीष्मे तुल्यां चञ्चच्चञ्चल चित्रं चित्रं सुवर्ण जयत्यन्यः स तावत्कविविहङ्गा तावद्विभ्यति तेजोऽन्यदेव नक्षत्र वः पान्तु विलोल 193 65 त्वं जातोऽसि चतु ददतो युध्यमान दारिद्याय नमस्तुभ्यं 55 दिग्मातङ्गघटा 48 141 दृष्ट्वा रूपविलो दोषाकरत्वाद्यदि 74 153. शा.प. 3423 - सु.को. 703 सु.व. 3485 - सू.मु. 39/3, 129. नीति. 76, सु.को. 1204 - सु. व. 886, 170. सू.मु. 131 / 61, 78. सू. मु. 33 / 16. 3. स. क. 70, सू.मु. 8/24, 5. सू.मु.1/9, 33. सु.को. 1713 - सू.र. को. 37, 8. स.क. 216 - सू.मु. 2/85, 10. स.क. 213 - सु.को. 114, 88. स.क. 1725 - सु.को. 1023- सू. मु. 28/11, 180. सू.मु. 127/10 120 / 10, 65. सू.मु. 36 / 21, 1. स.क. 76-सु.को. 49, 123. सु.व. 2283, 7. स. क. 111 - सु.को. 102 - सू.मु. 2/36, 120. सू.मु. 121/5176. स.क. 2034 - सु.को. 1171, 48. स.क. 221-सू.मु. 1/40, 152. स. क. 987 - सु.को. 701, 74. सू.मु. 30/6 123 103 56 7 120 136 197 176 149 41 35 182 92 16 73 45
Page #98
--------------------------------------------------------------------------
________________ सुभाषितरत्नकोश देवेन प्रथमं जितो द्वावप्येतावभि द्वित्रैः पाणिसरोरुहं द्वीपादन्यस्मादपि नद्यो नीररता नग्नस्तिष्ठति न ग्लानिः सुर नदीतीरे शाखिन्नु न शम्भोरम्भोजैः न स राष्ट्रो न नातिनिर्मत्सरा नालस्यप्रसरो निधानीभूतमात्सर्य निरानन्दः कौन्दे निशा वा वृष्टिर्वा न्यग्रोधे फलशालिनि पक्षावुत्क्षिप्य पक्षी सूक्ष्मत परिच्छिन्नस्वादो पन्थाः संहर दीर्घ पश्यामि तामित इतश्च प्रसीद प्रारम्भा प्राप्यासुखानि च प्रीत्या स्वस्तिपदं प्रेमासङ्गि च भङ्गि 152 बहिः सर्वाकार 145 ब्रह्माण्डच्छत्र 134 ब्रह्माण्डोदरगो 186 भस्त्रागोलप्रति 110 190 164 74 भास्वद्भूरिभु भुइके तस्यैव भ्रातश्चन्दन किं 187 151 160 भ्राम्यन्मन्दर मदोष्मासंता मनः सक्तुको मन्त्रान्मृत्युजि मन्था मन्दरभूधर महिमानं यदुत्की महिम्ना नागेशं 106 40 60 83 28 67 154 माधुर्यादतिशै मा रोदीश्चिर 77 173 मालिन्यं भुवना 108 मुखे यद्वैरस्यं मृगेभ्यो रक्ष्यते 43 1916 मृद्वङ्गि कठिनौ 147 यच्चन्दार्धविभू यत्तद्रर्जितमूर्जि 99 यत्पादाः शिरसा यत्पूर्वमीषदप यत्सौधशृङ्गार 83. सू. मु. 110 / 66. 67. स. क. 1253 * सु.को. 1062 160. सु.को. 344 12. सू.मु. 2/86, 75. सू.मु. 33/26, 4, 127. सू. मु. 93. 7, 64. सु.को. 1314, 91. सू.मु. 10.4. 91 119 12 47 137 194 46 75 11 81 51 127 14 196 71 64 54 107 80 101 132 86 95 91 79 112 सू.मु. 19/8, 77. स.क. 1926 सू. मु. 51/9, 119. सू.मु. 110/60, 81. सु.को. 1043, 51. सू.मु. 126/ 1064 सू.मु. 120/9, 54. सु.को.
Page #99
--------------------------------------------------------------------------
________________ 92 यथा व्योम्नो रन्ध्रं यदमी दशन्ति यदेतद्धन्यानामुरसि यन्नेत्रैस्त्रिभिरीक्षते यल्लीलाकमला यस्यावन्ध्यरुष यानि त्वत्प्रार्थना युष्मानेको भजति येनैवास्य निवेदितं येषां मनांसि करुणा यो यः शस्त्रं बिभर्ति रसनाग्रेषु नीचानां रह: संकेतस्थ रागिणि नलिने लक्ष्मीक्रीडातडागं वदति हसति वमतु गिरिराघृष्टे वर्णोत्कर्षप्रचार व्रजत व्रजत प्राणा वयं बाल्ये डिम्भां वरं मौनेन नीयन्ते वामन फलमत्यु 138 विद्यावानपि जन्म 20 विलासमसृणो विलिम्पत्येत 161 37 वेपन्ते कपयो भृशं नातीतः पान्थ ! पन्था 172 100 शबरशिशिरीभूते शिरः संख्यस्पर्धि 98 189 192 61 126 शैलैर्बन्धयति 189 142 17 146 169 70 32 63 144 39 66 163 सुभाषितसंग्रहसमुच्चय शीतज्योतिः सुर शीतांशुबिम्बबहल शुश्रूषस्व गुरुन् श्रोता येनैव योगी श्लाघ्यं तत्तत्कृपण संध्यायत्प्रणि संसारेऽस्मिन् सखीं भिक्षां याचे सत्यं हारि नित समर्पिताः कस्य समस्तं विज्ञाय सरस्यामेतस्या सा वार्यते परि सुप्तशौर्यं हि सुवर्णकार श्रवणो - 52 175 156 140 विततपृथुवत्रा 138. सू.मु. 61 / 39, 161. सु.को. 569, 37. स. क. 2122 - सु.को. 1249, 172. स.क. 2302, 100. सु.को. 1034, 142. सु.को. 890, 70. सू.मु. 108/2, 144. स.क. 536 शा.प. 3781, 66. सू. मु. 36/54, 52. स. क. 2225 सु. को. 1482, 175. शा. प. 82 स.क. 1063 सु.को. 1178 - सू.मु. 62 / 32, 156. स.क. 621 सु.को. 53, सू.मु. 44/7, 183. सू.मु. 118/1, 178. स.क. 2374 सु.को. 1726, 157. शा.प. 3485 - सू.मु. 44/28, 25. सू.मु. 8/32, 133. सु.को. 362, 131. सू.मु. 49/21, 69. सु.को. 1033 - सु.व. 975, 115 104 58 84 113 183 178 44 171 2 189 157 184 25 133 131 135 102 69
Page #100
--------------------------------------------------------------------------
________________ 8 109 165 m 9 सुभाषितरत्नकोश सेऽयं द्यौस्तदिदं स्तोकाऽपि वन्द्यते स्तोकाम्भः परिवर्ति स्थानाद् भ्रष्टः स्नेहेन भूतिदानेन स्वस्त्यस्तु विद्रुमः हंहो माधव किं हन्त चिन्तामणि 9 हा धिक् परव्यसन 31 हारस्मेरनितम्बि 82 हृदयं कौस्तुभो 76 हृष्यन्ति चारु 30 हे कूर्मराज परमं 85 हे मेघ मानसहित 191 हे हंस मीलित 27 72 9 97 111 9. स.क. 311 - सु.को. 137, 82. सू.मु. 31/10, 30. सू.मु. 8/17, 85. सू.मु. 27/6, 191. सू.मु. 133/14 13. सू.मु. 2.61, 27. सू.मु. 6/22.
Page #101
--------------------------------------------------------------------------
________________ 84 अनुष्टुप् आर्या इन्द्रवज्रा उपेन्द्रवज्रा उपजाति द्रुतविलम्बित पृथ्वी मन्दाक्रान्ता मालिनी वसंततिलका शिखरिणी स्त्रग्धरा हरिणी 189, 193 148, 163, 169 4, 27, 61, 72, 78, 79, 85, 97, 105, 109, 111, 113, 117, 135, 147, 187 शार्दूलविक्रीडित 2, 3, 6, 7, 9, 11, 14, 16, 24, 37, 47, 48, 52, 54, 62, 64, 73, 75, 77, 82, 83, 86, 87, 91, 95, 100, 108, 110, 116, 124, 125, 127, 130, 134, 139, 140, 141, 149, 151, 152, 153, 159, 160, 164, 165, 166, 168, 172, 174, 176-180, 182, 183, 184, 190, 191, 192, 194, 195, 197 5, 42, 43, 58, 67, 71, 74, 80, 81, 96, 99, 106, 119, 128, 131, 133, 138, 142, 144, 150, 154, 156, 157, 161, 167 25 1, 8, 12, 107, 114, 115, 118, 123, 126, 136, 146, 173 70, 103, 104 अवाच्य छन्दः सूची 13, 18, 19, 21, 26, 28, 30-36, 38-41 44, 45,46, 49, 51, 53, 55, 57, 60, 63, 92, 98, 101, 120, 121, 132, 170, 181, 185, 196. 17, 20, 22, 23, 29, 56, 65, 66, 93, 102, 186 112, 98 25 50, 69, 122, 155, 188 15 10, 129, 175 76, 84, 88, 137, 143, 145, 171, सुभाषितसंग्रहसमुच्चय 59, 68, 89, 90, 158, 162 37 11 2 1 5 1 3 9 16 63 12 m/lal.
Page #102
--------------------------------------------------------------------------
________________
Page #103
--------------------------------------------------------------------------
________________ 96 1. 2. 3. 4. 6. 7. 8. सूक्तसंग्रहः तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव चाऽन्यः क्षणेन भवतीत्यतिचित्रमेतत् ॥ 1 ॥ यत्सेवन्तो नरपतिमहो मानवा मानशौण्डाः यत्सङ्ग्रामे गृह इव निजे निर्विशङ्का विशन्ति । यद्भाषन्ते परुषवचसां स्वामिनां दीनमग्रे हेतुस्तस्मिन् तरलनयना कामिनी काममेका ॥ 2 ॥ किमिह कपालकमण्डलुवल्कलसितरक्तपटजटापटा ( ट ? ) लै: / व्रतमिदमुज्ज्वलमनसां पुंसां प्रतिपत्तिनिर्वहणम् ॥ 3 ॥ यद्गायन्ति च वादयन्ति च नृणां नृत्यन्ति चाग्रे सदा नीचानामपि चित्रचाटुरचनास्तोत्राणि कुर्वन्ति वा । आरोहन्ति च रोहणाद्रिशिखरं क्रामन्ति चाम्भोनिधि मर्त्यास्तत्र निमित्तमुत्तमतमं मत्तेभकुम्भस्तनी ॥ 4 ॥ को वीरस्य मनस्विनः स्वविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जनम् । यद्दंष्ट्रानखलाङ्गलप्रहरणः सिंहो वनं गाहते तस्मिन्नेव वने द्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यर्थिनाम् ॥ 5 ॥ यज्जीव्यते क्षणमपि प्रथितं मनुष्यैविज्ञानविक्रमयशोभिरहीयमानैः । तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ 6 ॥ अत्युद्दामशिखैर्नखैर्विलिखनं संप( पा ) दयन्ती तनोः सीत्कारानपि मीलितेक्षणपुटानासूत्रयन्ती मुहुः । प्रागल्भ्यं करपीडनेन दधती संयोजितोरुक्लमा पामा प्रेमवतीव किं न कुरुते दुःखानुविद्धं सुखम् ॥ 7 ॥ विदग्धोऽपि सुवृत्तोऽपि पात्रभूतोऽपि यः पुमान् । भवेन्न स गुणग्राह्यो घटवत्कर्णदुर्बलः ॥ 8 ॥ सुभाषितसंग्रहसमुच्चय
Page #104
--------------------------------------------------------------------------
________________ सूक्तसंग्रह 9. 10. 11. 12. 13. 14. 15. 16. 17. 18. 19. 20. अनुपहसितवृद्धधियामनभिलषितपरकलत्रशुचिमनसाम् । अनवज्ञातगुरूणां यौवनमुपयाति पुण्यवताम् ॥ 9 ॥ स्थानप्रच्युतिरुन्नतिं लघयते नैवोत्तमानां क्वचित् प्रायः श्लाघ्यतरा भवन्ति गुणिनः स्थानान्तरावासिषु । वृक्षाग्रे श्रियमातनोति न तथा प्रइयङ्गवी मञ्जरी कर्णान्तालकवल्लरी विरचिता वक्त्रे तरुण्या यथा ॥ 10 ॥ का श्रीः श्रोण्यामजस्त्रं स्त्रवदुदरदरीपूरि सान्द्रद्रवायां का शोभा भूरिमांसोद्भवगडुषु निपातोन्मुखेषु स्तनेषु । का वा लीला सुलीलाचलितजललवालोलकेष्वीक्षणेषु स्त्रीणां किं वास्ति रम्यं वदत बुधजना ! यत्र सक्तिं विदधाः ( विधत्तः) ॥ 11 ॥ आर्यजन वर्जितानां मूर्खाणां लोक- समयबाह्यानाम् । पार्श्वे न स्थातव्यं निरङ्कुशानामिव गजानाम् ॥ 12 ॥ सत्यार्जवहृदयानां किं वञ्चयितव्यमस्ति साधूनाम् । ये स्वहृदयानुमानाः परहृदयेष्वेन्ति विश्वाना( स ) m ( ? ) ॥ 13 // भवति च न भवति च धनं कुलीनता दुर्लभा मनुष्यस्य । प्राप्य च कुलपुत्रत्वं चारित्राढ्येन भवितव्यम् ॥ 14 ॥ आलस्यं त्यक्तव्यं लौल्यं लोभः परापवादश्च । अस्थानेषु च कोपस्तथाऽभिमानश्च पुरुषेण ॥ 15 ॥ यो व्यसने न व्यथते न विस्मयं याति विभवमासाद्य । अभ्यर्थितः परार्थेष्वचलमतिः स्यात् स खलु धीरः ॥ 16 ॥ को देश (य) ति पन्थानमितश्चेतश्च धावताम् । स्वच्छन्दानां च पयसां प्राक्तनानां च कर्मणाम् ॥ 17 ॥ असारोऽपि हि संसार: सास्वानिव लक्ष्यते । क्षीरोदजलकल्लोललोललोचनयानया ॥ 18 ॥ आवर्जितेऽपि दातरि न नृपे न फलमस्ति भाग्यहीनस्य । विततायामपि योनौ वृषणौ बहिरेव लम्बेते ॥ 19 ॥ आदाय वरि( वारि) परितः सरितां शतेभ्यः किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवावदने हुतं च पातालकुहि (क्षि) कुहरेषु निवेशितं च ॥ 20 ॥ 97
Page #105
--------------------------------------------------------------------------
________________ 88 21. 22. 23. 24. 25. 26. 27. 28. 29. 30. 31. 32. 32. स्पृश्या ये न बताऽन्त्रिणाऽपि शिरसा तेषां स्पृशामि क्रमौ दृष्टं यन्मुखमप्यहो ! न हि मया पश्यामि तेषां पुतौ । याच्या न श्वपचैरपि क्वचन ये तानप्यहं प्रार्थये हा धातस्त्वयि वामतामुपगते तत्किं न यत्प्राप्यते ? ॥ 21 ॥ अवलेपोऽङ्गगत्येव शुचेरप्यधिकारिणः । कराग्रं किं न लिप्येत शृणु श्रीषण्डघर्षिणः ॥ 22 ॥ सुभाषितसंग्रहसमुच्चय ज्ञानदर्शनचारित्रपथ्यपाथेयसंभृताः । वपुः कुटीरवासे वा प्रवासे वा न दुःस्थिताः ॥ 23 ॥ प्रायेण यदपथ्यं तदेव चाऽऽतुरजनप्रियं भवति । विषयातुरस्य जगतौ य[था]नुकूलाः प्रिया विषयाः ॥ 25 ॥ अहो खलु (ल) भुजङ्गस्याऽपूर्वः कोऽपि वधक्रमः । अन्यस्य लगति श्रोण (त्रं) [प्रा ] णैरन्यो वियुज्यते ॥ 26 ॥ जनन्या अपि नाख्येयं यत्कार्यं तत्सुहृज्जने । स्वजने कथनीयं स्यात् कोऽन्ये (न्यो ?) विस्रम्भभाजनम् ॥ 27 ॥ विषयी विषयासक्तं सधनः सधनं गृही गृहिणमेव । सारम्भः सारम्भं न तुल्यदोषस्तु तारयति ॥ 28 ॥ विषयी विषयविमुक्तं सधनो निधनं गृही गृहविमुक्तम् । सारम्भोऽना[म्भं] संश्रित्य भवार्णवं तरति ॥ 29 ॥ धर्मं चरतः साधोर्लोके निश्रापदानि चत्वारि । राजा गृहपतिरपरे: (रे) षट्काया निजशरीरं च ॥ 30 ॥ जिनपूजा गुरौ भक्तिस्तत्त्वे श्रद्धानमुत्तमम् । साधर्मिकानुरागश्च सारमेतज्जिनागमे ॥ 31 ॥ अनुक्ता अपि ते स्वयं गुणा यान्ति प्रकाशताम् । च्छाद्यमानापि सौरभ्यमुद्वमत्येव मालती ॥ 32 ॥ अन्नात्तंमि पिए विच्छित्तिणणे वयंसि का ईसा । खवणाण सिसिरकाले किं दुक्खं फल (लि ) हि दाहे य ॥ 33 ॥ अन्यासक्ते प्रिये विच्छित्तिज्ञे वचसि का ईर्ष्या । क्षपणकानां शिशिरकाले किं दुःखं फलिष्यति दाहे च ॥
Page #106
--------------------------------------------------------------------------
________________ सूक्तसंग्रह 33. 34. 35. 36. 37. 38. 39. 40. 41. 42. 43. 44. 45. 33. कीरन्ति जाई जोव्वणमएण अवियारिऊण कज्जाई । वयपरिणामे भरियाई ताइं हियए खुडुक्कन्ति ॥ 34 ॥ इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये । आचण्डालं मनुष्याणां स्वल्पं शास्त्रप्रयोजनम् ॥ 35 ॥ घृतादष्टगुणं तैलं तैलादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणा धृतिः ॥ 36 ॥ न गजैर्न [व] राहैः स्यात् न व्याघ्रैर्न च वाजिभिः । अजापुत्रं बलिं दद्यात् दैवं दुर्बलघातकः (कम् ) ॥ 37 ॥ कालो(काले ) कलौ राजनि चार्थलुब्धे द्रव्येण किं रक्षत जीवितानि । नन्वेष लाभो यदि सौनिकेन मुच्येत मेषे( षो ) गतकर्णरोमा ॥ 38 ॥ कपिलानां सहस्त्रं तु यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात् कलां न ( ना ) घेति षोडशीम् ॥ 39 ॥ आदानगर्वसंग्रहभयानुकम्पासु लज्जया दानम् । उपकारो धर्मार्थं दानं धर्मार्थं (य) न भयार्थम् ॥ 40 ॥ इन्द्रियाणि पशुं कृत्वा वेदीं कृत्वा तपोमयीम् । अहिंसामाहुतिं कृत्वा त्वात्मयज्ञं यजाम्यहम् ॥ 41 ॥ ये स्त्रीसंघोरुसंस्पृष्टाः कामगृध्नाःश्च ते द्विजाः । ये च रेतोभगस्पृष्टास्तेऽपि शूद्रा युधिष्ठिर ! ॥ 42 ॥ यदि जलेन विशुध्यन्ति वर्णाचेह चतुर्विधाः । कैवर्ता रजकाचैव देवलोकं व्रजन्ति ते ॥ 43 ॥ मनो विशुद्धं पुरुषस्य तीर्थं सर्वक्षमा इन्द्रियनिग्रहश्च । एतानि तीर्थानि शरीरजानि स्वर्गस्य मार्गं प्रतिदर्शयन्ति ॥ 44 ॥ अप्रकटीकृतशक्तिः शक्तोऽपि नरस्तिरस्कृतिं ल[भ]ते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ 45 ॥ सर्वस्य हि मनो लोके मैथुनाय प्रवर्तते । तच्च लाभात् भयाद्धैर्याद् विवेकाच्च निवर्तते ॥ 46 ॥ क्रियन्ते यानि यौवनमदेन अविचार्य कार्याणि । वयः परिणामे भृतानि तानि हृदये दुःखायन्ते ॥ 99
Page #107
--------------------------------------------------------------------------
________________ 100 46. 48. 49. सुभाषितसंग्रहसमुच्चय अहिर्बिडालो जामाता या रण्डा च सुसूत्रिणी । उपकारं न मन्यन्ते भागिनेयश्च पञ्चमः ॥ 47 ॥ अभ्यस्यतां प्रवचनस्य वचांसि सम्यक् नित्यं तथा विदधतां विशदं विवेकम् । एतानि यान्ति दिवसानि यथा तथैव । भाव्यं समुद्यमपरैरनिशं भवद्भिः ॥ 48 ॥ भरहेरवयविदेहे पन्नरस वि कम्मभूमिगा साहू । एगंमि प[इयंम्मि य सव्वे ते पूईया हुन्ति ॥ 49 ॥ चइऊण घरं चइऊण परियणं संपयंपि चइऊणं । देवस्स कुणै [a]विहिं पव्वज्जं आणभंगिल्लो ॥ 50 ॥ पढियं सुणियं गुणियं [सव्वं ?]आणाइ सुंदरं होइ । आणारहिओ धम्मो पलालपूलव्व पडिहाइ ॥ 51 ॥ हारवियं सम्मत्तं सामन्नं नासियं धुवं तेहिं । परचित्तरंजणत्थं आणाभंगो कओ जेहिं ॥ 52 ॥ न्यायं पालयतां कुलोन्नतिमतिप्रागल्भ्यमभ्यस्यतां सन्तोषं दधतां दुरन्तविषयव्यामोहमुद्भिन्दताम् । शीलं शीलयतां कलेः प्रतिकलं मालिन्यमुच्छिन्दतां नित्यं यान्ति यथा दिनानि भवतां कार्यस्तथाऽभ्युद्यमः ॥ 53 ॥ 51. 52. 48. 49. भरतैरावतविदेहे पञ्चदश अपि कर्मभूमिगाः साधवः । एकस्मिन् पूजिते सर्वे ते पूजिता भवन्ति । / त्यक्त्वा गृहं त्यक्त्वा परिजनं संपदमपि त्यक्त्वा । देवस्य करोति अविधि प्रव्रज्यां आज्ञाभङ्गवान् । पठितं गुणितं सर्वं आज्ञया सुन्दरं भवति । आज्ञारहितः धर्मः पलालपूल इव प्रतिभाति । / हारितं सम्यक्त्वं श्रामण्यं नाशितं ध्रुवं तैः । परचित्तरञ्जनार्थं आज्ञाभङ्गः कृतो यैः । /
Page #108
--------------------------------------------------------------------------
________________ 101 सूक्तसंग्रह अष्टादश भक्ष्यभोजनानि 53. सूपोदणं जवन्नं तिन्नि य मंसाइं गोरसो जूषो । भक्खा गुललावणिया मूलफला हरियकं डागो ॥ 54 ॥ 54. होइ रसालुय तहा पाणं पाणी य पाणयं चेव । अट्ठारसमं सागं निरुवहओ लोइओ पिंडो ॥ 55 ॥ [टीका सूपो मुद्गादीनाम् । 1 / ओदनः कल्मशाल्यादीनाम् । 2 / यवान्नं यवनिष्पन्नम् 13 / NI(त्री)णि मांसानि जलज-स्थलस्थ(ज)-खजोद्भवानि । 4-6 / गोरसो दध्यादि । 7 / जूषो मुद्गादिरस: / 8 / भक्ष्याणि पक्काइं । 9 / गुललावणिका गुलपर्पटिका । 10 / मूलफलानि कंदा आदि । 11 / हरिकं कुसुंभरपत्रादीनि । 12 / डाको(गो)वाइंगणादिः । 13 / रसालुय mjjikaashikhrinnii|14| पाणं म्द्य्पानादि।15। पानीयं त्द्दागादिभ्व्म्।16। पाणकं द्राक्षादिनादि । 17 / शाको वत्थुलादि । 18 / निरुपहतोऽबाधकः । लोकप्रसिद्धः पिण्ड आहारसमूह इति । / दोधयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा । दसखंड-गुलपलाई एय रसालू निवैजोग्गा ॥ धन्नाइं चउव्वीसं जव गोहुम सालि वीहिसट्ठियया । कुद्दव-आपूया-कंगू रालगतिल मुग्ग मासा य ॥ ऐसि हिरिमित्थितिउडग निप्फाय सिलिंद राजमासा य । इखू-मसूर-तूयरि-कुलत्थ तह धन्नय कलाय एवं ॥ 24 ॥ आपूय श्यामाकः हिरिमित्थि कृष्णचनकाः । सिलिंदा मकुष्ठाः । राजमासा चवलकाः । तह धन्नयं वेसणं । कलाया वृत्तचनकाः । शेषं सुगमम् ॥ 55. श(शा)स्त्रं सुनिश्चितधियाऽपि हि चिन्तनीयं, आराधितोऽपि नृपतिः परिशङ्कनीयः । आत्मीकृतापि युवतिः परिरक्षणीया, शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम् ? ॥ 56 ॥ 56. जै गेहं पैदियहं पि सोहियं तहय परव(पव्व)संधीसु । सोहिज्जइ सविसेसं एवं इहयं पि नायव्वं ॥ 57 ॥ सूपोदनं यवान्नं त्रीणि मांसादि गोरसो यूषः । भक्ष्या गुललावणिका मूलफलानि हरितकं डाकः ॥ भवति रसालुकं तथा पानं पानीयं पानकं चेव । अष्टादशं शाकं निरुपहतो लौकिक: पिण्डः । / यदि गेहं प्रतिदिवसं अपि शोभितं तथा च पर्वसंधिषु । शोभिष्यते सविशेष एव इहाऽपि ज्ञातव्यम् ।
Page #109
--------------------------------------------------------------------------
________________ 102 57. 58. 59. 60. 61. 62. 63. 64. 65. 66. 67. 68. 64. deve dvije तथा शास्त्रे दैवज्ञे भैषजे गुरौ । यादृशी या (जा) यते भक्तिः सिद्धिर्भवति तादृशी ॥ 58 ॥ सर्वत्र मुखरचपलाः प्रभवन्ति [हि] साधु सम्मत्ता ( ता ) गुणिनः । तिष्ठन्ति तोयराशेरुपरि तरङ्गास्तले मणयः ॥ 59 ॥ सुभाषितसंग्रहसमुच्चय गलगजिं विनाप्युच्चैर्लभन्ते गुणिनः फलम् । न जल्पति मणिः किञ्चित् विक्रयं याति कोटिभिः ॥ 60 ॥ सुकविश्रमानभिज्ञे श्रोतरि वचनानि विफला (लतां ) यान्ति । भर्त्तरि मुग्धे प्रौढप्रमदारतविलसितानीव ॥ 61 ॥ श्रुतरत्नमेव धार्यं यदि भवति विशुद्धवाग्गुणग्रथितम् । विकिरति यशांसि भुवने निधनेऽप्यनुयाति शाश्वतिकम् ॥ 62 ॥ किं कुर्मः किमुपालम्भे यत्रेदमसमञ्जसम् । काकिण्यपि न सिंहस्य मूल्यं कोटिश्च दन्तिनः ॥ 63 ॥ उद्युक्तस्याप्रमत्तस्य ह्यनागतविधायिनः । दिशो निरीक्षमाणस्य जाग्रतो नास्ति नुर्भयम् ॥ 64 ॥ जाई जयंमि गरुया जाईए तह य उत्तमा लच्छी । [ लच्छी ] ए गुणा गुरुया तिण्णिवि लहुया विवेगस्स ॥ 65 ॥ काश (स) श्वासातिसारो ज्वरपिटकपिटीकुष्ठकोष्ठप्रमो (मे) हान् मूत्रग्राहोदरार्शः श्वयथुगलशिरः कर्णनासाक्षिरोगम् । ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तोस्तानप्यभ्यासयोगादपनयति पयः पीतमन्ते निशायाः ॥ 66 ॥ या( ये ) वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कजरजः सुरभीकृताङ्गाः । ते साम्प्रतं प्रतिदिनं गमयन्ति कालं निम्बेषु चाऽर्ककुसुमेषु च दैवयोगात् ॥ 67 ॥ अभिमानं धनं येषां चिरं जीवन्तु ते नराः । अभिमानेन दीनानां किं धनेन किमायुषा ? ॥ 68 ॥ धृतिभावनया दुःखं सत्त्वभावनया [रुषम् ] | [ तपोभावनया ? ] कर्म नाशं याति न संशयः ॥ 69 ॥ जाति: जगति गुर्वी जात्या तथा च उत्तमा लक्ष्मीः । लक्ष्म्या गुणाः गुरुकाः त्रयोऽपि लघुका विवेकस्य ॥
Page #110
--------------------------------------------------------------------------
________________ सूक्तसंग्रह 103 69. 70. 72. 73. 74. निजगुणगणसौभाग्यं परगुणपरिवर्णनेन कथयन्ति । सन्तो विचित्रचरिता नम्रतया चोन्नति यान्ति ॥ 69 ॥ उप(पा)येऽपि हि नोपकृतं स्वबन्धुवर्गस्य येन पुरुषेण । तस्य कुलजन्म विफलं जलवर्जितमेघरवतुल्यम् ॥ 7 ॥ ये शूराः समरे महाकविसभामध्येऽपि ये वाग्मिनो ये मानकधना मनोरमतया ये कामकीर्तिच्छिदः । तेऽप्याज्ञां शिरसा वहन्ति सततं तस्य प्रसन्नानना: यो लक्ष्म्या नवमीलनीरजदृशा विश्रब्धमालोकितः ॥ 71 ॥ तृणवद् गणयति जगदपि नीचो यत्किञ्चिदपि पदं प्राप्य । वृतिमारूढो दिनकरमुत्पश्यो हसति कृकलासः ॥ 72 ॥ पद्मिन्यो राजहंसाश्च जीमूताः सुतपस्विनः । यं देशमधितिष्ठन्ति स देशः श्रियमश्नुते ॥ 73 ॥ उदये कुरुष्व धीधन ! तथोपकारं जनस्य सकलस्य । प्रत्युपकाराय यथा मनोरथा हदि विलीयन्ते ॥ 74 ॥ प्रारभते न हि सुजनस्त्रीवर्गशून्यं प्रयोजनं किमपि । प्रारब्धं तु कथञ्चित् प्राणकोटि ध्रुवं नयति ॥ 5 ॥ सर्वेषामेव जन्तूनां वेश्या भवति दुःखिता । अस्तंगते दिवानाथे को मे भर्ता भविष्यति ॥ 6 ॥ सर्वनाशे समुत्पन्ने त्वर्द्ध त्यजति पण्डितः । अर्द्धन कुरुते कार्यं सर्वनाशो हि दुस्तरः ॥ 77 ॥ ईप्सितं मनसा सर्वं कस्य सम्पद्यते सुखम् । दैवायत्तं जगत्सर्वं तस्मात्सन्तोषमाश्रयेत् । / 78 ॥ सन्तोषस्त्रिषु कर्त्तव्यः स्मरादौ भोजने धने । त्रिषु चैव न कर्त्तव्यः दानाध्ययनकर्मसु ॥ 79 ॥ असन्तुष्टा द्विजा नष्टाः सन्तोषेण तु पार्थिवाः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः ॥ 8 ॥ आलस्यं नारभेत प्राज्ञोऽकार्यं नैव चिन्तयेत् । अदृष्टं न तु प्रजल्पेदभक्ष्यं नैव भक्षयेत् ॥ 81 ॥ 81.
Page #111
--------------------------------------------------------------------------
________________ 104 82. 83. 84. 85. 86. 87. 88. 89. 90. 91. 92. 93. 94. 95. विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥ 82 ॥ सद्भावो नास्ति वेश्यानां स्थिरता नास्ति सम्पदाम् । विवेको नास्ति मूर्खाणां विश्वासो नास्ति कर्मणाम् ॥ 83 ॥ षट्पदो पुष्पमध्यस्थो यथा सारं समुद्धरेत् । तथा सर्वेषु कार्येषु सारं गृह्णाति बुद्धिमान् ॥ 84 ॥ भोजनस्य घृतं सारं प्राणिनां नवयौवनम् । अर्थस्य दानसम्पत्तिर्वाचां सत्यं क्षमा प्रभोः ॥ 85 ॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नाऽन्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ 86 ॥ उद्यमादनिवृत्तस्य ससहायस्य धीमतः । छायेवाऽनुगता तस्य नित्यं श्रीः सहचारिणी ॥ 87 ॥ सुभाषितसंग्रहसमुच्चय नात्यन्तमृदुना भाव्यं मृदुः सर्वत्र बाध्यते । निःसारां कदलीं दृष्ट्वा छेत्तुं को न समुद्यतः ॥ 88 ॥ भिक्षुर्विलासी नि(वि ? ) धनश्च कामी वृद्धो विटः प्रव्रजितश्च मूर्खः । वेश्याङ्गना रूपविलासहीना प्रजापतेर्दुश्चरितानि पञ्च ॥ 89 ॥ अनायके न स्थातव्यं सततं भूतिमिच्छता । स्त्रीनायकं परित्यज्य बालनायकसंयुतम् ॥ 90 ॥ अर्थातुराणां न सुन्न बन्धुः कामातुराणां न भयं न लज्जा । चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न वपुर्न तेजः ॥ 91 ॥ पाण्डित्ये गणिते शिल्पे तथा सर्वकलासु च । धर्मार्थकाममोक्षेषु सर्वेषु कुशलो भवेत् ॥ 12 ॥ अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम् । दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम् ॥ 93 ॥ देवताराधने दाने विद्याभ्यासे सदौषधे । क्षमायां परमो यत्नः कर्तव्यो विजिगीषुणा ॥ 94 ॥ दाने तपसि शौर्ये वा विज्ञाने विनये नये । विस्मयो हि न कर्तव्यो बहुरत्ना वसुन्धरा ॥ 95 ॥
Page #112
--------------------------------------------------------------------------
________________ 1/5 सूक्तसंग्रह 96. अलसस्य कुतो विद्या निर्विद्यस्य कुतो धनम् । अधनस्य कुतो मित्रममित्रस्य कुतो बलम् ? ॥ 16 ॥ यस्य पुत्रा वशे नित्यं भार्या छन्दोनुवर्तिनी । विभवेष्वपि सन्तोषस्तस्य स्वर्ग इहैव च ॥ 17 ॥ सर्वेषामेव रत्नानां स्त्रीरत्नं [तुमनोरमम् । तदर्थं धनमिच्छन्ति त[द्धि]त्यक्त्वा धनेन किम् ? ॥ 98 ॥ सुकुले योजयेत्कन्यां पुत्रे विद्यां नियोजयेत् । व्यसने योजयेच्छत्रुमिष्टं धर्मे नियोजयेत् । / 99 ॥ 100. कृते प्रतिकृतं कुर्यात् हिंसिते प्रतिहिसितम् । न तत्र दोषं पश्यामि यो दुष्टे दुष्टमाचरेत् ॥ 100 ॥ 101. नदीतीरेषु ये वृक्षा या च नारी निराश्रया । मन्त्रहीनाश्च राजानो न भवन्ति चिरायुषः ॥ 101 ॥ 102. लिङ्गिनं च गुरुं गां च ब्राह्मणं नृपतिं स्त्रियम् । मूर्ख बालं च सर्वं च कोपयन्ति न पण्डिताः ॥ 102 ॥ 103. कुमित्रे नास्ति विश्वासः कुभार्यायां कुतः सुखम् । कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीवितम् ॥ 103 ॥ अभ्रच्छाया तृणादग्नि खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रं च षडेते बुददोपमाः ॥ 104 ॥ राजा कुलवधूर्विप्रा नियोगी मन्त्रिणः स्तनौ । स्थानभ्रष्टा न शोभन्ते दन्ताः केशा: नखाः नराः ॥ 105 ॥ गुणेष्वादरः क्रियतां किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ 106 ॥ 107. गुणा यत्र न पूज्यन्ते का तत्र गुणिनां गतिः । नग्नक्षपणकग्रामे रजकः किं करिष्यति ॥ 107 ॥ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च । मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥ 108 ॥ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥ 109 ॥
Page #113
--------------------------------------------------------------------------
________________ 113. 116. 106 सुभाषितसंग्रहसमुच्चय 110. दुर्जनः परिहर्तव्यो विद्ययालङ्कतोऽपि हि । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ 110 ॥ 111. दुर्जनेनोच्यमानानि वा(व)चांसि मधुराण्यपि । अकालकुसुमानीव सन्त्रासं जनयन्ति मे ॥ 111 ॥ 112. उपभोगकातराणामर्थसञ्चयपराणाम् । का(क)न्यारत्नमिव गृहे तिष्ठन्त्याः परस्यार्थे ॥ 112 ॥ सुरूपोऽहमिति ज्ञात्वा ताण्डवं कुरुते शिखी । नो जानाति स मन्दात्मा कौपीनं दृश्यते जनैः ॥ 113 ॥ 114. एक एव खगो मानी सुखं जीवति चातकः । पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥ 114 ॥ 115. गर्ज वा वर्ष वा मेघ मुञ्च वा शिततोमरान् । गणयन्ति न शीतोष्णं वल्लभाभिमुखाः स्त्रियः ॥ 115 ॥ उद्गम्योद्गम्य तेऽत्रैव दरिद्राणां मनोरथाः । पतन्ति हृदये व्यर्था विधवस्त्रीस्तना इव ॥ 116 ॥ 117. तावद्भद्राः पुरुषा यावत् स्थानेषु स्थापिता [नृ?]पैः । रङ्गोत्तीर्णनटा इव नो दृश्या भूमिकारहिताः ॥ 117 ॥ यदि धनिनः सत्पुरुषा यदि च सुरूपाणि परकलत्राणि । अनुपचितसुकृतसंचय ! तव हृदय ! किमाकुलीभावः ? ॥ 118 ॥ 119. वचनं वचनं हि केवलं प्रतिपत्तिस्तु गुणैर्विभाव्यते । वचनैरुपचात()कोमलैः फलहीने(नै)र्बत किं प्रयोजनम् ? ॥ 119 ॥ 120. न काष्ठे विद्यते देवो न शिलायां न च कर्दमे । भावेषु विद्यते देवस्तस्माद्भावं प्रशंसयेत् ॥ 120 ॥ 121. यथा धेनुसहस्त्रेभ्यो वत्सो विन्दति मातरम् । / तथा पूर्वं कृतं कर्म कर्तारमनुगच्छति ॥ 121 ॥ 122. जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ 122 ॥ 123. दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुक्ते तस्य तृतीया गतिर्भवति ॥ 123 ॥ 118. -
Page #114
--------------------------------------------------------------------------
________________ 109 सूक्तसंग्रह 124. अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् । अहो बत महत्कष्टं चक्षुष्मानपि याचते ! ॥ 124 ॥ 125. किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरपि भुज्यते ॥ 125 ॥ 126. प्रधानता पदस्यैव पुरुषं प्रत्यनादरः । स्थापितः पूज्यते यक्षः पाषाणः पादघर्षणः ॥ 126 ॥ सुखशय्यासनं वस्त्रं ताम्बूलं स्नानधूपनम् । दन्तकाष्ठं सुगन्धं च ब्रह्मचर्यस्य दूषणम् ॥ 127 ॥ 128. वातेन यदि च क्षीरं ममापि कुरु भद्रक ! / गोपालं प्रार्थयेन्नारी अर्थी दोषं न पश्यति ॥ 128 ॥ 129. घटसर्पप्रभावेन भर्ता मे गृहमागतः । तस्मात्सर्वेषु कालेषु संग्रही नावसीदति ॥ 129 ॥ 130. हेतुयुक्तं च पथ्यं च सत्यं साधुजनप्रियम् । यो हि वक्तुं न जानाति स जिह्वां किं न रक्षति ? ॥ 130 ॥ 131. मुखदोषेण बध्यन्ते शुक-सारिक-तित्तिराः । बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥ 131 ॥ 132. पटु रटति पलितदूतो मस्तकमासाद्य सर्वलोकस्य । परिभवति जरामरणं कुरु धर्मं विरम पापेभ्यः ॥ 132 ॥ 133. मुखं वलिभिराक्रान्तं पलितैरङ्कितं शिरः । / गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ 133 ॥ 134. jAti_tu रसातलं गुणगणस्तस्याप्यधो गच्छतु शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ 134 ॥ यदि वहति त्रिदण्डं नाग्न्य-मौण्डयं जटां वा, यदि वसति गुहायां वृक्षमूले शिलायाम् । यदि पठति पुराणं वेदसिद्धान्ततत्त्वं यदि हृदयमशुद्धं सर्वमेतन्न किञ्चित् ॥ 135 / / 135.
Page #115
--------------------------------------------------------------------------
________________ 108 136. सुभाषितसंग्रहसमुच्चय धन्यास्त एव तरलायितलोचनानां कन्दर्पदर्पघनपीनपयोधराणाम् । क्षामोदरभ्रमितनाभिवलित्रयाणां दृष्ट्वाऽऽकृतिं विकृतिमेति मनो न येषाम् ॥ 136 ॥ 137. हे दारिद्र्य ! नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । पश्याम्यहं जगत्सर्वं न मां पश्यन्ति केचन ॥ 137 ॥ 138. यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुति (त) वान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥ 138 ॥ धनवान् दुष्कुलीनोऽपि लोके सर्वत्र पूज्यते । शशिनस्तुल्यवंशोऽपि निर्धन: परिभूयते ॥ 139 ॥ 140. यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥ 140 ॥ 141. वयोवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ 141 ॥ 142. यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । 139. तस्य ज्ञानं च मोक्षश्च किं जटा - भस्म चीवरैः ॥ 142 ॥ 143. यदि मोक्षमभीप्ससि मूढमते ! मठकेन करिष्यसि किं नु यते ! / युवतीजनसंकुलके मठके क्वतपः क्व जपः क्व समाधिविधिः ? ॥ 143 ॥ 144. विषया यस्या (स्य) नाच्छन्नाः क्रोधो नोपशमं गतः । संसारे नैव वैराग्यं प्रव्रज्या तस्य जीविका ॥ 144 ॥ 145. भाग्यक्षयेण क्षीयन्ते नोपभोगेन सम्पदः । कूपोदकविधानेन किं न जानन्ति पण्डिताः ? ॥ 145 ॥ 146. मज्जत्वम्भसि यातु मेरुशिखरे शत्रुं जयत्वावह (हवे ? ) व (वा) णिज्यं कृषिसेवनादि सकलाः विद्यां कलाः शिक्षतु । आकाशं सकलं प्रयातु खगवत् कृत्वा प्रयत्नं परं न (ना) भाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ 146 ॥ 147. एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद् द्रव्यं यद्दत्त्वा निरी (RR) NI भवेत् ॥ 147 ॥ 148. विधानविहिते मार्गे किं करिष्यन्ति पण्डिताः ? | पण्डितानां च मूर्खाणां विधानमनुवर्तते ॥ 148 ॥
Page #116
--------------------------------------------------------------------------
________________ सूक्तसंग्रह 149. 150. विधानविहितं कर्म यद्धेनै (?) व निर्मितम् । न शक्यमन्यथाकर्तुं संहतैस्त्रिदशैरपि ॥ 149 ॥ कर्मायत्तं फलं पुंसां बुद्धिस्तदनुसारिणी । तथापि सुधियः कार्यं सुविचार्यैव कुर्वते ॥ 150 ॥ 151. वर्णं सितं झटित(ति) वीक्ष्य शिरोरुहाणां स्थानं परं परिभवस्य तदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति चाण्डालकूपमिव दूरतरं तरण्यः ( तरुण्यः ) ॥ 151 ॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्राणि जीर्यन्ति तृष्णैका निरुपद्रवा ॥ 152 ॥ 153. वदनं दशनां (न) विहीनं गावो न परिस्फुटा गता शक्तिः । विगता चेन्द्रियवृत्तिः पुनरपि बाल्यं कृतं जरया ॥ 153 ॥ 152. 154. यममिव गृहीतदण्डं हरिमिव सगदं शशाङ्कमिव वक्रम् । शम्भुमिव विरूपाक्षं जरा करोत्यकृतपुण्यमपि ॥ 154 ॥ 155. दानेन तिष्ठन्ति यशांसि लोके दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात् [तस्मात् ?] सुदानं सततं प्रदेयम् ॥ 155 ॥ 156. दानं ख्यातिकरं सदा हितकरं संसारसौख्याकरं नृणां प्रीतिकरं गुणाकरकरं लक्ष्मीकरं किङ्करम् । स्वर्गायासकरं गतिक्षयकरं निर्वाणसम्पत्करं वर्णायुर्बलबुद्धिवर्धम (न) करं दानं प्रदेयं बुधैः ॥ 156 ॥ 157. दानेन भूतानि वशीभवन्ति दानेन कीर्त्यः प्रचरन्ति लोके । भवे भवे प्रार्जति सौख्यमक्षयं तस्मात् सुदानं सततं प्रदेयम् ॥ 157 ॥ 158. शिथिलकटिकन्पालं लम्बितभ्रूललाटं स्वरगतिपरिहीनं मन्दचक्षुर्घुलन्तम् । परिजनपरिभूतं यष्टिलग्नाग्रहस्तं विकसितसितकेशं पश्य वृद्धं व्रजन्तम् ॥ 158 ॥ 159. वीतरागेषु यद्दत्तं यद्दत्तं ब्रह्मचारिषु । सागरस्य भवेत्संख्या तस्य संख्या न विद्यते ॥ 159 ॥ 109
Page #117
--------------------------------------------------------------------------
________________ 110 सुभाषितसंग्रहसमुच्चय 160. अशासितारं च गुरुं मन्दस्नेहं च भ्रातरम् । अदातारं च भर्तारं जनस्थानेषु स्थापयेत् ॥ 160 ॥ 161. धनहीनो न हीनस्तु धनं वा कस्य निश्चलम् । विद्याहीनश्च यः कश्चित् स हीनः सर्ववस्तुषु ॥ 161 ॥ 162. स जीवति गुणा यस्य यस्य धर्मः स जीवति । गुणधर्मविहीनस्य जीवतः किं प्रयोजनम् ॥ 162 ॥ 163. नात्यन्तसरलैर्भाव्यं गत्वा पश्य वनस्पतीन् । सरलास्तत्र छिद्यन्ते कुब्जा: तिष्ठन्ति पादपाः ॥ 163 ॥ 164. अधमा धनमिच्छन्ति धनमानं च मध्यमाः । उत्तमा मानमिच्छन्ति मानं हि महतां धनम् ॥ 164 ॥ 165. दुर्जनः प्रियवादी च नैव विश्वासकारणम् । मधुर्व( व )सति जिह्वाग्रे हृदये( हदि )हालाहलं विषम् ॥ 165 ॥ 166. कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ 166 ॥ 167. हिंसामङ्गिषु मा कृथा वद गिरं सत्यां न पापावहां स्तेयं वर्जय सन(र्व)था परवधूसङ्गं विमुञ्चादरात् । कविच्छापरिमाणमिष्टविभवे क्रोधादिदोषांस्त्यज प्रीति जैनमते विधेहि नितरां धर्मे यदीच्छास्ति ते ॥ 167 ॥ 168. प्राणान्न हिंस्यान्न पिबेच्च मद्यं वदेच्च सत्यं न हरेत्परस्वम् । परस्य भार्यां मनसाऽपि नेच्छेत् स्वर्गं यदीच्छेद् गृहवद् प्रवेष्टुम् ॥ 168 ॥ 169. क्षान्तिसमं तपो नास्ति सन्तोषान्न परं सुखम् । नास्ति विद्यासमं दानं नास्ति धर्मो दयासमः ॥ 169 ॥ 170. यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी । स्वदारतुष्टः परदारवर्जी न तस्य लोके भयमस्ति किञ्चित् ॥ 170 ॥ 171. नाहारं चिन्तयेत् प्राज्ञो धर्ममेकं हि चिन्तयेत् । आहारो हि मनुष्याणां जन्मना सह जायते ॥ 171 ॥ 172. दानेन भोगान् दयया च रूपं ध्यानेन मोक्षं तपसेष्टसिद्धिम् । सत्येन वाक्यं प्रशमेन पूजां वृत्तेन जन्माग्यमुपैति मर्त्यः ॥ 172 ॥
Page #118
--------------------------------------------------------------------------
________________ 111 सूक्तसंग्रह 173. राज्यं च सम्पदो भोगाः कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ॥ 173 / / 174. रणे वने शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ 174 ॥ 175. दारिद्यनाशनं दानं शीलं दुर्गतिनाशनम् । / अज्ञाननाशिनी प्रज्ञा भावना भवनाशिनी ॥ 175 ॥ 176. क्रमेण शैलः सलिलेन भिद्यते क्रमेण वाल्मीकशिखाऽभिवर्धते । क्रमेण विद्या विनयेन गृह्यते क्रमेण मोक्षस्तपसाऽधिगम्यते ॥ 176 ॥ 177. वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ 177 ॥ 178. त्यक्त्वा जीर्णमयं कायं लभते च नवं वपुः । संसारे कृतपुण्यस्य मृत्युरेव रसायनम् ॥ 178 ॥ 179. नो दृष्टं भुवने शशाङ्कसदृशं शुद्ध जिनस्यालयं नो शास्त्रं विदितं प्रबोधजनकं भव्याम्बुजानां प्रियम् । नो दत्तं मुनिपुङ्गवाय सततं दानं मया भक्तितः कालोऽयं खलु याति पापमनसो नो साधितं किञ्चन ॥ 179 ॥ 180. धर्मे मतिर्भवतु किं बहुना श्रुतेन जीवे दया भवतु किं बहुभिः प्रदानैः । शान्तं मनो भवतु किं कुजनैरतुष्टैरारोग्यमस्तु विभवेन चलेन किं वा ? ॥ 180 ॥ 181. स धर्मो नास्ति नाधर्मस्तत्सुखं यत्र नाऽसुखम् । तज्ज्ञानं यत्र नाऽज्ञानं सा गतिर्यत्र नाऽऽगतिः ॥ 181 ॥ 182. धर्मस्य कानि लिङ्गानि दमः क्षान्तिरहिंस्रता । तपो दानं च शीलं च योगो वैराग्यमेव च ॥ 182 ॥ 183. क्षीयन्ते सर्वदानानि यज्ञ-होम-बलिक्रियाः । न क्षीयते महादानमभयं सर्वदेहिनाम् ॥ 183 ॥ 184. मानो धनं करौ शस्त्रं सहायो यस्य पौरुषम् । चेतो मन्त्री गुणो वर्म स धात्राऽपि न जीयते ॥ 184 ॥ 185. [वि.]नमत्युन्नतिहेतोर्जीवनहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ? ॥ 185 / /
Page #119
--------------------------------------------------------------------------
________________ 112 186. महतां स्थानमाश्रित्य फलं पुण्यानुसारतः । श्रीकण्ठकण्ठलग्नोऽपि वासुकिर्मरुताशनः ॥ 186 ॥ चारुता परदाराय धनं लोकोपतप्तये । प्रभुत्वं साधुनाशाय खले खलतरा गुणाः ॥ 187 ॥ 188. धर्मश्रुतेः पापमुपैति नाशं धर्मश्रुतेः पुण्यमुपैति वृद्धिम् । स्वर्गापवर्गप्रवरोरुसौख्यं धर्मश्रुतेरेव [न] चान्यतोऽपि ॥ 188 ॥ श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति ॥ 189 ॥ 190. धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ 190 ॥ 1991. धर्मे रागः श्रुते चिन्ता दाने व्यसनमुत्तमम् । इन्द्रियार्थेषु वैराग्यं संप्राप्तं जन्मनः फलम् ॥ 191 ॥ 192. नृजन्मनः फलं सारं यदेव ज्ञानसेवनम् । अनिगूढस्य वीर्यस्य संयमस्य च धारणम् ॥ 192 ॥ 193. विशुद्धं मानसं यस्य रागादिमलवर्जितम् । संसाराग्रफलं तस्य सकलं समुपस्थितम् ॥ 193 ॥ 194. येषां न विद्या न तपो न दानं न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ 194 ॥ 187. 189. 195. पूजा नैव कृता जिनस्य कमलैः किंजल्कगन्धोत्कटैः दानं नैव चतुर्विधं मुनिजने दत्तं मया भक्तितः । तप्तं नैव तपः सुचारुचरितं रत्नत्रयाराध [कं ] [ हा !] कष्टं जननी मया प्रवसने (प्रसवने) दुःखेन संयोजितः (ता) ॥ 195 ॥ प्रव्रज्या न कृता विधानविहिता प्रोक्ता च जैने मते पुष्पैश्चम्पक-कर्णिकार- बकुलैर्नाभ्यर्चितोऽयं जिन: / तत्त्वज्ञानमहासमुद्रतरणे नैवापि पारङ्गतः कालोऽयं परपिण्डतर्कणपरैः काकैरिव प्रेरितः ॥ 196 ॥ 196. सुभाषितसंग्रहसमुच्चय 197. सूत्रार्थी रत्नमालां दलति दहति वा चन्दनं भस्म हो ( हे ) तो: नावं वाऽसौ भिनत्ति स्वहितविरहितो लोहकीलं जिघृक्षुः ।
Page #120
--------------------------------------------------------------------------
________________ सूक्तसंग्रह 113 200. प्राप्याप्यक्षं निधिं वा त्यजति जडमतिनिन्द्यभिक्षाभिलाषी सद्धर्मं यो न कुर्यादसुलभनुभवं प्राप्य कृच्छ्रात्सुखैषी ॥ 197 ॥ 198. स्थाल्यां वैदूर्यमय्यां पचति तिलखलं चान्दनैरिन्धनोधैः । सौवर्णैर्लो( [ )गलागैर्विलिखति धरणीमर्कतूलस्य हेतोः । छित्त्वा कर्पूरखण्डं धृतिमिह कुरुते कोद्रवाणां समन्तात् प्राप्यैनां कर्मभूमी न चरति मतिमान् यस्तपो मन्दभाग्यः ॥ 198 ॥ 199. अधोऽधः पश्यतः कस्य महिमा नोपजायते । उपर्युपरि पश्यतः सर्व एव दरिद्रति ॥ 199 ॥ तपसः शयनस्यापि राज्यस्य विभवस्य च । जीवितस्य हि सौमित्रे ! भोजनं प्रथमं फलम् ॥ 200 ॥ निःस्पृहो नाधिकारी स्यात् नाऽकामी मण्डनप्रियः । नाऽविदग्धः प्रियं ब्रूयात् स्फुटवक्ता न वञ्चकः ॥ 201 ॥ 202. अपमानं पुरस्कृत्य मानं कृत्वा च पृष्टतः । स्वार्थं समुद्धरेत् प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ 202 ॥ 203. प्रभोः क्षान्ति स्त्रियां लज्जा शौर्यं शस्त्रोपजीविनाम् । विभूषणमिति प्राहुर्वैराग्यं च तपस्विनाम् ॥ 203 ॥ 204. इह हसति सतालं कान्तया सार्धमेकः पर इह हि सदु:खं रोदिति क्षामकण्ठः । ललितगतिरिहाऽन्यो नृत्यति प्रीतियोगादिति विविधविचित्रो हन्त ! संसारमार्गः ॥ 204 ॥ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धीकृतं तस्यार्धस्य कदाचिदर्धमधिकं वृद्धत्व-बाल्ये गतम् । शेषं व्याधि-वियोग-रोगसहितैः सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ? ॥ 205 ॥ 206. संघः सद्गुणसंघसंगतिगुरुः संघो जिनैर्वन्दितः संघः शासनवृत्तिहेतुरसकृत् संघः सतां मुक्तिदः । तद्भक्त्या विहितं भुजार्जितधनैः संघस्य यैः पूजनं किं तैर्नाम न पूजितं सुकृतिभिः किं किं न लब्धं फलम् ? ॥ 206 ॥ 205.
Page #121
--------------------------------------------------------------------------
________________ 114 सुभाषितसंग्रहसमुच्चय 207 महिलानिगडं दत्त्वा न सन्तुष्टः प्रजापतिः । भूयोऽप्यपत्यरूपेण ददाति गलशृङ्खलाम् ॥ 207 ॥ 208. स्वभावकठिनस्यास्य कृत्रिमा बिभ्रतो नतिम् । गुणोऽपि परहिंसायै चापस्य च खलस्य च ॥ 208 ॥ 209. वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते । कथं स न समानः स्यात् पुच्छेन पिशुनः शुनः ? ॥ 209 ॥ 210. न च हसति नाभ्यसूयति न परं परिभवति नाप्रियं वदति । नाक्षिप्य कथां कथयति लक्षणमेतत् कुलीनस्य ॥ 210 ॥ 211. कार्यार्थी भजते लोको न कश्चित् कस्यचित्प्रियः । वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥ 211 ॥ 212. मनो विशुद्धं पुरुषस्य तीर्थं वाक्संयमश्चेन्द्रियनिग्रहश्च । एतानि तीर्थानि शरीरजानि स्वर्गं च मोक्षं च निदर्शयन्ति ॥ 212 ॥ 213. अदूषितं नास्ति खलेन किञ्चित् गुणद्विषा दोषसमुत्सुकेन । पतिव्रता यन्न करोति जारं सव्याधियोनीति खला वदन्ति ॥ 213 ॥ 214. सूक्ष्मं जिनेन्द्रवचनं हेतुभिर्यन्न गृह्यते । आज्ञासिद्धं तु तद् ग्राह्यं नान्यथावादिनो जिनाः ॥ 214 ॥ 215. परीक्षा सर्वशास्त्रेषु कर्तव्या च विचक्षणैः । न कुशास्त्रप्रणीतेन कर्तव्यं विषभक्षणम् ॥ 215 ॥ 216. गुणैरुत्तुङ्गतां याति नोच्चैरासनसंस्थितः । प्रासादशिखरारूढो न काको गरुडायते ॥ 216 ॥ 217. केचिज्जनाः सकलमेव जगत्समस्तं भर्तुं क(कु)टुम्बमपरे स्वकमात्रमन्ये । अस्मद्विधाः पुनरभ्या(भा)ग्यभुजङ्गदष्टाः शक्ता भवन्ति न निजोदरपूरणेऽपि ॥ 217 ॥ 218. संसारे त्रीणि रत्नानि जलमन्नं सुभाषितम् । जडैरुपलखण्डेषु रत्नसंज्ञा प्रकीर्तिता ॥ 218 ॥ 219. विषस्य विषयाणां च विदुरत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥ 219 ॥
Page #122
--------------------------------------------------------------------------
________________ सूक्तसंग्रह 115 220. वनेऽपि दोषाः प्रभवं[ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ 220 ॥ ] -x
Page #123
--------------------------------------------------------------------------
________________ 116 अत्यार्जवहृदयानां अत्युद्दामशिखैर्नखै अदूषितं नास्ति अदृष्टमुखभङ्गस्य अधमा धनमिच्छन्ति अधोऽधः पश्यतः अनभ्यासे विषं अनायके न स्थातव्यं अन्नासत्तम्मि अनुक्ता अपि ते अनुपहसितवृद्ध अपमानं पुरस्कृत्य अप्रकटीकृतशक्तिः अभिमानधनं येषां अभ्रच्छाया तृणा अभ्यस्यतां प्रवचन अर्थातुराणां न अलसस्य कुतो अवलेपो शुचेरप्य अशासितारं च असंतुष्टाद्विजा अहिर्बिडालो जामाता श्लोकानुक्रमणिका आयुर्वर्षशतं आर्यजन वर्जिता आलस्यं त्यक्त आलस्यं नारभेत 13 7 213 124 164 199 93 90 32 31 9 202 44 67 104 47 91 96 22,24 160 80 46 25 108 39 20 सुभाषितसंग्रहसमुच्चय आवर्जितेऽदातरि आसारोऽपि हि संसार इदं पुण्यमिदं इन्द्रियाणि पशु ईप्सितं मनसा सर्वं इह वसति सतालं उदये कुरुष्व उद्योगम्य ते उद्यमादनिवृत्तस्य उद्युक्तस्याप्रमत्त उपभोगकातराणा उपायेऽपि नोपकृतं एक एव खगो एकमप्यक्षरं यस्तु कपिलानां सहस्त्रं कर्मायत्तं फलं क्रमेण शैलः सलिलेन कार्यार्थी भजते काले कलौ राजनि काशश्वासातिसारो अहो खलभुजङ्ग अहो प्रकृतिसादृश्यं आदानगर्वसंग्रह आदाय वारि परित: 124. रु.व. 503, 199. सु.को. 1687, 25. सू.र.को. 71, 20. सु.को. 1041-सु.व. 891-सू.मू. 2701, 205. वैराग्य, 105, 114. सु.व. 674, 150. नीति. 89, 63. सू.र.को. 308. का श्रीः श्रोण्याम किं कुर्मः किमुपा 205 12 15 81 19 18 34 79 78 203 74 116 87 63 112 70 114 147 38 150 176 211 37 65 11 62
Page #124
--------------------------------------------------------------------------
________________ mr mm 103 mr 72 175 सूक्तसंग्रह 117 किं तया क्रियते 125 ज्ञानदर्शनचारित्र 23 किमिह कपालकम तपसः शयन 200 कीरन्ति जाई त्यक्त्वा जीर्णमयं 178 कुमित्रे नास्ति तानीन्द्रियाण्यविक कृते प्रतिकृतं 100 तावद्भद्रा पुरुषा 117 कृपणेन समो 166 तृणवद् गणयति केचिज्जनाः सकल 217 दानं ख्यातिकरं 156 को देश: पन्थान दानं भोगो नाश 123 को वीरस्य मनस्वि दाने तपसि शौर्ये 95 क्षान्तिसमं तपो 169 दानेन तिष्ठन्ति 155 क्षीयन्ते सर्वदानानि 183 दानेन भूतानि 157 गर्ज वा वर्ष वा 118 दानेन भोगान् 172 गलगर्जि विनाप्य दारिद्यनाशनं दानं गुणा यत्र न पूज्यन्ते 107 दुर्जनः परिहर्तव्यो गुणेष्वादरः क्रियतां 106 दुर्जनः प्रियवादी गुणैरुत्तुङ्गतां याति 216 दुर्जनेनोच्यमानानि 111 घटसर्पप्रभावेन 129 देवताराधने विद्या 94 घृतादष्टगुणं देवे द्विजे तथा चइऊण घरं धनवान् दुष्कुलीनो 139 चारुता परदाराय 187 धनहीनो न हीन जै गेहं पैदियह धन्यास्त एव जनन्या अपि नाख्येयं धर्मं चरतः साधो जाई जयंमि गरुया धर्मश्रुतेः पापमु 188 जलबिन्दुनिपातेन 122 धर्मस्य कानि लिङ्गानि 182 जातिर्यातुं रसातलं धर्मे मतिर्भवतु 180 जिनपूजा गुरौ भक्तिः धर्मे रागः श्रुते जीर्यन्ति जीर्यत 152 धर्मार्थकाममोक्षा 190 166. सु.व. 468 - सू.र.को. 402, 1 सू.र.हा. 171.1 216. सू.र.को. 507, 187. सू.र.को. 69, 134. नीति. 39 - सू.मु. 125.9 152. सू.र.हा. 175.2 1. नीति. 40, 110. नीति. 53-सु.व. 355 सू.र.हा. 32.24 111. सु.व. 358 -सू.र.को. 66, सू.र.हा. 32.16. 126. शृंगार. 4 165 35 134 0
Page #125
--------------------------------------------------------------------------
________________ 68 145 89 5 s 185 212 86 88 m h 121 s 118 सुभाषितसंग्रहसमुच्चय धृतिभावनया दुःखं भाग्यक्षयेण क्षीयन्ते न काष्ठे विद्यते 120 भिक्षुर्विलासी न गर्न वराहैः 36 भोजनस्य घृतं न च हसति नाभ्य 210 मज्जत्वम्भसि 146 नदीतीरे ये वृक्षाः 101 मनो विशुद्धं पुरु नमत्युन्नतिहेतोः मनो विशुद्धं न महतां स्थानमाश्रित्य 186 महिला निगडं दत्त्वा 207 नाग्निस्तृप्यति मानो धनं करौ 184 नात्यन्तमृदुना मुखं वलिभिराक्रान्तं 133 नात्यन्तसरलै 163 मुखदोषेण बध्यन्ते 131 नादृष्टं भुवने 179 यज्जीव्यते क्षणम नाहारं चिन्तयेत् 171 यत्सेवन्तो नरपति निजगुणगणसौभा यथा गजपतिः 109 निःस्पृहो नाधिकारी यथा धेनुसहस्त्रे न्यायं पालयतां यदि जलेन विशुद्ध्य पटु रटति पलित 132 यदि धनिनः सत्पुरुषाः 118 पढियं सुणियं यदि मोक्षमभीप्ससि 143 पद्मिन्यो राजहंसा 73 यदि वहति त्रिदण्डं 135 परीक्षा सर्वशास्त्रे 215 यद् गायन्ति च पाण्डित्ये गणिते 92 यममिव गृहीतदण्डं 154 पूजा नैव कृता यस्य चित्तं द्रवीभूतं 142 प्रधानतापदस्यैव 126 यस्य पुत्रा वशे प्रभो शान्तिः स्त्रियां 203 यस्यार्थास्तस्य 140 प्रव्रज्या न कृता यस्यास्ति वित्तं 138 प्राणान्न हि हिंस्या या वर्धिता: करि प्रायेण हि यदपथ्यं 24 ये शूराः समरे 70 प्रारभते न हि सुजन येषां न विद्या भरहेरवयविदेह 488 ये स्त्रीसंघोरुसंस्पृष्टां 41 भवति च न भवति 14 यो धर्मशीलो जिन 86. सू.र.हा. 54.7, 146. नीति. 101, 140. सु.व. 2816, 97. सू.र.हा. 163.47 138. नीति. 41, 194. नीति. 13 h 195 168 75 194 170
Page #126
--------------------------------------------------------------------------
________________ 119 218 206 162 8 181 58 119 -77 45 76 98 60 सूक्तसंग्रह यो व्यसनेन व्यथते रणे वने शत्रु राजा कुलवधूर्विप्रा राज्यं च सम्पदो लिङ्गिनं च गुरूं वक्रतां बिभ्रतो वचनं वचनं हि वदनं दशनविहीनं वनेऽपि दोषाः वयोवृद्धास्तपोवृद्धा वरं पर्वतदुर्गेषु वर्णं सितं झटिति वातेन यदि च क्षीरं विदग्धोऽपि सुवृत्तो विधानविहितं कर्म विधानविहिते मार्गे विनयं राजपुत्रेभ्यः विशुद्धं मानसं विषया यस्या नाच्छन्नाः विषयी विषयविमुक्तं विषयी विषयासक्तं विषस्य विषयाणां वीतरागेषु यद्दत्तं शास्त्रं सुनिश्चित शिथिलकटिकपालं श्रुतरत्नमेव धाए~ श्रुत्वा धर्मं विजानाति षट्पदः पुष्पमध्यस्थो 16 संसारे त्रीणि रत्नानि 174 संघः सद्गुणसंघ 105 स जीवति गुणा 173 सन्तोषस्त्रिषु कर्तव्यः 101 सद्भावो नास्ति वेश्या 209 स धर्मो नास्ति सर्वत्र मुखरचपलाः 153 सर्वनाशे समुत्पन्ने 220 सर्वस्य हि मनो 141 सर्वेषामेव जन्तूनां 177 सर्वेषामेव रत्नानाम् 151 सुकविश्रमानभिज्ञे 128 सुकुले योजयेत् सुखशय्यासनं 148 सुरूपोऽहमिति ज्ञात्वा 149 सूक्ष्मं जिनेन्द्र 82 सूयोदणं जवनं सूत्रार्थी रत्नमालां 144 स्थानप्रच्युतिरुन्नति 28 स्थाल्यां वैदूर्य 27 स्पृश्या न न बत 219 स्वभावकठिनस्य 159 हारवियं सम्मत्तं हिंसामङ्गिषु मा कृथा 158 हेतुयुक्तं च पथ्यं 61 हे दारिद्य नमस्तुभ्यं 188 होइ रसालुय जहा 127 113 214 193 197 198 21 208 167 130 137 55 84 177. नीति. 14, 220. सू.र.हा, 196.20. 198. नीति. 100-सु.व. 2045, 208. सू.मु.8.7, 137. सू.र.हा.176. 13 219. सू.र.हा. 196.3
Page #127
--------------------------------------------------------------------------
________________ 120 सुभाषितसंग्रहसमुच्चय छन्दःसूची अनुष्टुप 8, 15, 17, 18, 22, 23, 25, 26, 30, 31, 34, 35, 36, 38, 40, 41, 45, 46, 57, 59, 62, 63, 67, 68, 73, 76-88, 90, 92-116, 120-122, 124-131, 133, 137, 139-142, 144, 145, 147-150, 152, 159-166, 169, 171, 173, 175, 177, 178, 181-187, 189 -193, 199-203, 207-209, 211, 214-216, 218, 219. 3, 9, 12-14, 16, 19, 24, 27, 28, 29, 32, 33, 39, 42, 44, 48-51, 53, 54, 56, 57, 60, 61, 64, 69, 70, 72, 74, 75, 117, 119, 123, 132, 153, 154, 210 129 आर्या 0. ओरोर्म् इन्द्रवज्रा- 91, 172, 188, 194 उपजाति 44, 89, 138, 155, 157, 168, 170, 174, 212, 213. उपेन्द्रजाः 118 ताटक 143 मन्दाक्रान्ता मालिनी 135, 158, 204 वंशस्थविल 176, 220 वसंततिलका 1, 6, 20, 37, 47, 55, 66, 136, 151, 180, 217. शार्दूलविक्रीडित 4, 5, 7, 10, 22, 52, 71, 134, 146, 156, 167, 179, 195, 196, 205, 206. 16 स्त्रग्धरा 11, 65, 197, 198 or or 220
Page #128
--------------------------------------------------------------------------
________________ more can
Page #129
--------------------------------------------------------------------------
________________ 122 सुभाषितसंग्रहसमुच्चय सूक्तावली ॥ OM 'कोऽयं नाथ ?, जिनो, भवेत्तव वशी, नैवं प्रतापी प्रिये !, हुंडं तर्हि ........... शौर्यावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ, तत्किङ्कराः के?, वयं, इत्थं यो रति-कामजल्पविषयः सोऽयं जिनः पातु वः ॥ 1 ॥ अपायाः प्रतिपद्यन्ते]पुण्यभाजामुपायताम् । सदा प्रसुवतेऽकस्माद्विपदोऽपि हि सम्पदः ॥ 2 ॥ विद्युद्योतैरिवाऽपुण्यैराश्लिष्टाः पुष्पिता अपि । भवन्ति निष्फलाः पुंसामाशाश्चुतलता इव ॥ 3 ॥ मध्येराजसभं महाजनसभामध्ये वणिग्मन्दिरे मान्यानां सदने धनाधिपगृहे हः तथा मन्त्रिणाम् । विप्राणां श्रमणाश्रमेऽमलधियां मध्ये परेषामपि पूज्याः शीलयुजो भवन्ति मनुजाः सर्वत्र [देवाः इव ॥ 4 ॥ किं किं नोपकृतं तेन किं न दत्तं महात्मना । प्रियं प्रसन्नवदनेन प्रथमं येन भाषितम् ॥ 5 ॥ सकृदपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् । तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् ॥ 6 ॥ उपभोगोऽपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् ॥ 7 ॥ आत्मा सर्वगतो यदि प्रियतमाविश्लेषदुःखाङ्कितो नित्यश्चेद्विरहज्वरेण महता किं नीयते विक्रियाम् । प्रागासीद् यदि सक्रियोऽयमधुना[किं] निष्क्रियत्वं गतः प्रायो भाग्यविपर्यये मयि मुधा सिद्धान्तसिद्धान्यपि ॥ 8 ॥ यात वाऽपि तव स्वान्तं कान्ते ! कार्यं त्वया मम । यदेवाऽर्थक्रियाकारि तदेव परमार्थसत् ॥ 9 ॥ अपि चण्डानलोद्भूततरङ्गस्य महोदधेः । शक्यते प्रसरो रोद्धं नाऽनुरक्तस्य चेतसः ॥ 10 ॥ 10.
Page #130
--------------------------------------------------------------------------
________________ सूक्तावली (लघु) 11. 12. 13. 14. 15. 16. 17. 18. 19. 20. अस्माकं बत मण्डले प्रथमतः पत्या करः पात्यते काञ्ची- कुन्तलदेश - मध्यविषयान् हित्वा समिद्धश्रियः । ज्ञात्वेतीव पयोधरौ मृगदृशो जातो विकृष्टाननौ नो नीचोऽपि पराभवं विषहते किन्तून्नतौ तादृशौ ॥ 11 ॥ कुतस्तस्यास्ति राज्यश्रीः कुतः सन्ति मृगेक्षणाः । यस्य शूरं विनीतं च मित्रं नास्ति विनिश्चितम् ॥ 12 ॥ यदिन्दोर्जातेयं कथमपि लघुर्लक्ष्मकणिका विधातुर्दोषोऽयं न तु गणनिधेस्तस्य किमपि । स किं पुत्रो नात्रेर्न किमु [ ? ] हचूडामणिरसौ न किं हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥ 13 ॥ यदिन्दोरन्वेति प्रलयमुदयं वा निधिरपामुपाधिस्तत्राऽयं भवति जनिकर्तुः प्रकृतितः । अयं कः सम्बन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसन्धिप्रणयिनः ॥ 14 ॥ यदि क्रियते कर्म तत्परत्रोपतिष्ठति । मूलसिक्तेषु वृक्षेषु फलं शाखासु जायते ॥ 15 ॥ क्षिपत्वग्नौ दत्तं जलमथ पयोदे पतिरपा - पेक्षन्तेऽर्थित्वं न तु गुणमुदारप्रकृतयः । इदं चिन्त्यं किन्तु क्व च विनिहितं भस्म भवति क्व च न्यस्तं स्वस्ति प्रदिशति समस्तस्य जगतः ॥ 16 ॥ वचनमात्रेण माधुर्यं मयूर ! तव जृम्भते । उरगग्रसननिस्त्रिंशकर्मभिर्दारुणो भवान् ॥ 17 ॥ महता पुण्यपण्येन क्रीतेयं कापि नौस्त्वया । पारं दुःखोदधेर्गन्तुं त्वर यावन्न भिद्यते ॥ 18 ॥ अत्यार्यमतिदातारमतिशूरमतिव्रतम् । प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ 19 ॥ नाऽऽस्ते मालिन्यभीतेः सकलगुणगणः संनिधानेऽपि येषां येषां सन्तोषपोषः सततमपि सतां दूषणोद्घोषणेन । 123
Page #131
--------------------------------------------------------------------------
________________ 124 21. 24. सुभाषितसंग्रहसमुच्चय तेषामाशीविषाणा]मिव सकलजगन्निनिमित्ताहितानां कर्णे कर्णेजपानां विषमिव वचनं कः सकर्णः करोति ॥ 20 ॥ लक्ष्मीभ्रष्टोऽपि दैवादुदितविपदपि स्पष्टदृष्टान्यदोषोप्यज्ञावज्ञाहतोऽपि क्षयभृदपि खलालीकवाक्याकुलोऽपि । नैव त्यक्त्वाऽऽर्यचर्यां कथमपि सहजां सज्जनोऽसज्जनः स्यात् किं कुम्भः शातकौम्भः कथमपि भवति त्रापुषो जातुको वा ॥ 21 ॥ गुणवानिति प्रसिद्धिः संनिहितैरेव भवति गुणवद्भिः । ख्यातो मधुर्जगत्यपि सुमनोभिः सुरभिभिः सुरभिः ॥ 22 ॥ शिष्टाचार इति (इतीव) विघ्नविहिते शास्तुः प्रमाणीकृतं शास्त्र स्यादिति संनिरोध इति वा विघ्नस्य सम्पद्यताम् । शास्त्रादौ कृतबुद्धयो विदधते येनेष्टदेवस्तुति तेनेत्थं भगवानपि प्रववृते प्रज्ञाधनोऽयं कविः ॥ 23 ॥ अर्हन् हरो हरिरनादिरनाहतश्च बुद्धो बुधो निरवधिविधिरव्ययश्च । इत्याद्यनेकविधनिर्मलनामधेयं शुद्धाशयः परमहंसमहं नमामि ॥ 24 ॥ तत्पाण्डित्यं न पतति पुनर्येन संसारचक्रे सा सम्प्रीतिर्न पतति पुनर्या कृते वाऽकृते वा । ते किं भोगा रतिषु विदुषां ये न वाच्याः परेषां तत्कर्तव्यं किमिह बहुना येन भूयो न भूयः ॥ 25 ॥ तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे राग्द्वेस्स्मोहादिमुक्ते। साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ॥ 26 ॥ अजानन् दाहात्म्यं पतति शलभस्तत्र दहने न मीनोऽपि ज्ञात्वा बत बडिशमश्नाति पिशितम् । विजानन्तो ह्येते वयमिह विपज्जालजटिलान् न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ 27 ॥ यत्कृष्णानि दिशां मुखानि तनुषे यद्गर्जसि प्रोषितस्त्रीचेतांसि दधासि यद्भयभरं भूयस्तडिद्विभ्रमैः । एतद्वारिद ! बाह्यमेव भवतो मध्ये तु नैसर्गिक तत्पुष्पत्यमृतं यदत्र जगतां जीवातवे जायते ॥ 28 ॥ 27. 28.
Page #132
--------------------------------------------------------------------------
________________ सूक्तावली (लघु) 29. 30. 31. 32. 33. 34. 35. 36. 37. नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगाः विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ 29 ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां तत्किं यन्न ददाति ? किं च तनुते स्वर्गापवर्गावपि ॥ 30 ॥ न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रतिकृतौ न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः । न पत्तिर्वित्तं वा बहुभिरथवा किं प्रलपितैः सहाय: संसारे [भवति ? ] जिनधर्म : परमिह ॥ 31 ॥ मार्गे लोकः कति [पय] पदक्षेपसाध्ये पुरस्तात् निर्वाहो मे कथमिति भवेच्चिन्तया व्यग्रचित्तः । संसाराख्ये पुनरिह पथि प्रत्यहं लङ्घनीये निःसीमेऽस्मिन् किमिति कुधियः सुस्थिताः सञ्चरन्ति ॥ 32 ॥ भवति सुभगमूर्तिः खेचरश्चक्रवर्ती धनपतिरवनीशो वासुदेवो विपश्चित् । किमिह बहुभिरुक्तैर्लभ्यते सर्वमेको निरवधिभववार्द्धा दुर्लभो जैनधर्मः ॥ 33 ॥ सभा केयं कोऽहं क इह समयः संप्रति वचः प्रियं किं सर्वेषां सफलमिदमाहोस्विदफलम् । इति प्रेक्षापूर्वं निगदति न यश्चारुवचनं स यद्वादी मूढो व्रजति निपुणं हास्यपदवीम् ॥ 34 ॥ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ 35 ॥ पूजनं चाऽस्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्याऽनवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥ 36 ॥ अल्पस्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नाऽस्थाने नाऽवर्णश्रवणं क्वचित् ॥ 37 ॥ 125
Page #133
--------------------------------------------------------------------------
________________ 43. सुभाषितसंग्रहसमुच्चय साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणां च कारणं तेन सर्वदा ॥ 38 ॥ त्यागश्च तदनिष्टानां तदिष्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयमाहुर्धर्माद्यपीडया ॥ 39 ॥ तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् । तद्विम्बन्यास-संस्कार ऊर्ध्वदेहक्रिया परा ॥ 40 ॥ समुचितधर्मसमाहितमनुचितपरिहारपूतमुचितज्ञम् । सविनयमविप्रतारकमिति धर्मार्थी गुरुं वदति । विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्मं न विचक्षणोऽपि । निरीक्षते कुत्र पदार्थसार्थं विना प्रकाशं शुभलोचनोऽपि ॥ 42 ॥ .... ...........ति विषयवारितगतिः । बके चान्द्रः सर्वो गुणसमुदयः किञ्चिदधिको गुणा: स्थाने मान्या नरवर ! न हि स्थानरहिताः ॥ 50 ॥ ये काकिणीमपि महापणहिण्डमानरण्डाकरण्डशरणां न गुणा लभन्ते । ते बन्धकोविदकुविन्त(न्द)करारविन्दमैत्रीमवाप्य नृपतीनपि लोभयन्ति ॥ 51 ॥ यत्पयोधरभारेषु मौक्तिकैर्निहितं पदम् । तत्प्रच्छादितरन्ध्राणां [गुणाना]मेव चेष्टितम् ॥ 52 ॥ गुणेष्वादर: कार्यो न वित्तेषु कदाचन । सुलभं गुणिनां द्रव्यं दुर्लभा धनिनां गुणाः ॥ 53 ॥ गुणिनि गुणज्ञो रमते नाऽगुणशीलस्य गुणिनि परितोषः । अलिरेति वनात्कमलं न दर्दुरास्त्वेकवासेऽपि ॥ 54 ॥ वद भो भट ! किं कुर्मः कर्मणां गतिरीदृशी । दुषिधातोरिवाऽस्माकं गुणो दोषाय जायते ॥ 55 ॥ उत्पतति पतति तिष्ठति भूमौ परिलुठति खनति चाऽऽधारम् । कर्दमकूपे घटकः सगुणोऽपि न पूरयत्युदरम् ॥ 56 ॥
Page #134
--------------------------------------------------------------------------
________________ 127 सूक्तावली (लघु) 57. जीर्यन्ति जीर्यत: केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्राणि जीर्यन्ति तृष्णैका तरुणायते ॥ 57 ॥ 58. दुःखं दुष्कृतसंक्षयाय महतां क्षान्तेः पदं वैरिणः कायस्याऽशुचिता विरागपदवी संवेगहेतुर्जरा । सर्वत्यागमहोत्सवाय मरणं जातिः सुहृत्प्रीतये सम्पद्भिः परिपूरितं जगदिदं स्थानं विपत्तेः कुतः ? ॥ 58 ॥ 59. प्राणा मृत्युभयेन यौवनमिदं वृद्धत्वदोषाहतं इष्टानिष्टवियोगसङ्गममहादुःखैः सुखं पीडितम् । एवं नाऽत्र सुखं तथाऽपि विरसे संसारनिम्बद्रुमे जीवो धर्मरसानभिज्ञहृदयस्तस्मिन् पुनर्धावति ॥ 59 ॥ 60. रहितं महता शोचति रहयति महिमा न जातु कृतमनसः । शोचतु जगदात्मानं यत्रैव रविर्दिनं तत्र ॥ 60 ॥ यथा चतुर्भिः कनकं परीक्ष्यते निर्घर्षण-च्छेदन-ताप-ताडनैः । तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपो-दयागुणैः ॥ 61 ॥ य एते शृङ्गाग्रस्थितहरितवृक्षाः शिखरिणः श्रवन्त्यो याश्चैता: प्रचुरसलिलव्याप्तवसुधाः । यदन्यद्वा किञ्चिच्चिरमचिरमप्यस्ति भुवने दिनैः कैश्चिद् यातैस्तदिह खलु सर्वं न भविता ॥ 2 ॥ 63. शुश्रूषमृ(स्व?)सुधर्ममाप्तगदितं मध्यस्थबुद्ध्या त्वमुं मीमांसस्व गुरून्नमस्कुरु कुरुष्वाऽतुच्छमच्छं मनः । सद्दानं स तु वाञ्छितं ननु सतां तत्त्वं मनुष्व स्फुटं दाक्ष(क्षि)ण्यं भज सज्जनान् सज यज श्रेयस्यघौघं त्यज ॥ 63 ॥ 64. फलान्वितोधर्मयशोऽर्थनाशन:(?) भवेदपार्थः स्वशरीरतापनः । न चेह नाऽमुत्र हिताय यः सतां मनांसि कोपः स समाश्रयेत्कथम् ॥ 64 ॥ मुच्यते बन्धनाद् वृन्तं वृन्तात्पुष्पं प्रमुच्यते । क्लिश्यमानोऽपि दुष्पुत्रैः पिता स्नेहं न मुञ्चति ॥ 65 ॥ 66. अने(अन्ये)भ्यः स्वेच्छया दद्यात् प्राणान् प्राणी जयं पुनः । नाऽपि पुत्राय शिष्याय गुरवे प्रतिवादिने ॥ 66 ॥ 62.
Page #135
--------------------------------------------------------------------------
________________ 128 67. सुभाषितसंग्रहसमुच्चय तापं स्तम्बेरमस्य प्रकय् य ]ति करः शीकरैः कुक्षिमुक्षन् पकांकम्पस्तनां वहति तटतूलपुणपण्याङ्गनादिभि (?) ॥ 67 ॥ स्त्रीमुद्रां झषकेतनस्य महती सर्वार्थसम्पत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या [फला]न्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मण्डिताः केचित्पञ्चशिखीकृताश्च जटिन: कापालिकाश्चाऽपरे ॥ 68 ॥ वचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् । मरणं कालपरिणतिरियं तु जगतोऽपि सामान्यम् ॥ 69 ॥ 69. [एताव्देव्]॥
Page #136
--------------------------------------------------------------------------
________________ सूक्तावली (लघु) 129 श्लोकानुक्रमणिका 20 66 35 62 52 अजानन् दाहात्म्यं 27 नाऽऽस्ते मालिन्यभीते: अत्यार्यमति 19 पूजनं चास्य विज्ञेयं अन्येभ्यः स्वेच्छया प्राणा मृत्युभयेन अपाया: प्रतिपद्य 2 फलान्वितो धर्मः अपि चण्डानलोद्भूत 10 भवति सुभगमूर्तिः 33 अर्हन् हरो हरि 24 मध्येराजसभं अल्पस्थानादियोगश्च 37 महता पुण्यपण्येन अस्माकं बत मण्डले माता पिता कलाचार्य आत्मा सर्वगतो 8 मार्गे लोकः कतिपय उत्पतति पतति 56 मुच्यते बन्धनाद् वृन्तं उपभोगोऽपायपरो 7 य एते शृङ्गाग्र किं किं नोपकृतं 5 यत्कृष्णानि दिशां 28 कुतस्तस्यास्ति 12 यत्पयोधरभारेषु कोऽयं नाथ जिनो 1 यत्पाण्डित्यं न पतति क्षिपत्वग्नौ दत्तं यथा चतुर्भिः कनकं गुणवानिति प्रसिद्धः 22 यदिन्दोरन्वेति गुणिनि गुणज्ञो 54 यदिन्दोर्जातोऽयं गुणेष्वादरः कार्यों 53 यदिह क्रियते कर्म जीर्यन्ति जीर्यतः 57 यातु कपि तव तथ्ये धर्मे ध्वस्तः 26 ये काकिणीमपि तदासनाद्यभोगश्च रहितं महता तापं स्तम्बेरमस्य 67 लक्ष्मीभ्रष्टोऽपि त्यागश्च तदनिष्टा 39 वचनमात्रेण माधुर्यं 17 दुःखं दुष्कृतसंक्षयाय 58 वचनीयमेव मरणं धर्मोऽयं धनवल्लभेषु 34 वद भो भट ! किं कुर्मः नमस्यामो देवान्ननु 29 विद्युद्योतैरिव न राज्ञामाज्ञाऽत्र 31 विना गुरुभ्यो गुण 27.sU.mu. 131/73 / 19. su.va. 2646, su.ra.hA. 167/2 / 54. zA.pa. 293 / 57. sU.ra.hA. 175/2 / 29. su.va. 3079. 13 . . 9 oc 0 0 0 m mmr
Page #137
--------------------------------------------------------------------------
________________ 13) शिष्टाचार इतीव शुश्रूषस्व धर्ममा सकृदपि गुणाय सभा केऽयं कोऽहं सुभाषितसंग्रहसमुच्चय 23 समुचितधर्म 41 63 साराणां च यथाशक्ति 38 6 स्त्रीमुद्रां झषकेतनस्य 34 68 छन्दःसूची अनुष्टुप् 2, 3, 5, 9, 10, 12, 15, 17, 18, 19, 35, 36, 37, 38, 39, 40, 52, 53, 55, 65, 66 आर्या 6, 7, 22, 23, 41, 54, 56, 57, 60, 69 इन्द्रवज्रा 26 उपेन्द्रवज्रा 42 मन्दाक्रान्ता 25, 2 मालिनी वसंततिलका 24, 51 वंशस्थविल 61, 62, 64 शार्दूलविक्रीडित 1, 4, 8, 11, 28, 30, 58, 59, 62, 68 शिखरिणी 13, 14, 16, 27, 29, 31, 34 (50) स्रग्धरा 20, 21, 67 10 अवाच्य 42-47 68. शृंगार 59.
Page #138
--------------------------------------------------------------------------
_