SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ૧૨૮ ६७. सुभाषितसंग्रहसमुच्चय तापं स्तम्बेरमस्य प्रकय् य ]ति करः शीकरैः कुक्षिमुक्षन् पकांकम्पस्तनां वहति तटतूलपुणपण्याङ्गनादिभि (?) ॥६७॥ स्त्रीमुद्रां झषकेतनस्य महती सर्वार्थसम्पत्करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या [फला]न्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मण्डिताः केचित्पञ्चशिखीकृताश्च जटिन: कापालिकाश्चाऽपरे ॥६८॥ वचनीयमेव मरणं भवति कुलीनस्य लोकमध्येऽस्मिन् । मरणं कालपरिणतिरियं तु जगतोऽपि सामान्यम् ॥६९॥ ६९. [एतावदेव]॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy