________________
४८
सुभाषितसंग्रहसमुच्चय १४२. कान्तिस्तनोति तुलनामलिनस्तवेयं
धूमाच्च भूतिरपरश्च गुणो न कश्चित् । किं तत्तपः कथय कज्जल ! येन कान्ता
नेत्रोत्पलैरविचलैः परिपीयसे त्वम् ॥३८॥ १४३. जीमूतजालजटिलाः ककुभः कलापि
वाचालितानि च कदम्बकदम्बकानि । मानग्रहग्रहिलताविषमावलेपां
कां नाम वामनयनां न कदर्थयन्ति ॥३९॥ १४४. राजानो रजनीचरा इव परिच्छिद्रे विनिद्रादरा
दारिद्यादिव शङ्किता जलमुचो मुञ्चन्ति नाम्भः क्वचित् । उद्वेगादिव दुर्धियां निरगमत्तत्त्वावबोधक्रमः
कः कुर्यादधुना सुधासहचरी लोके वराके कृपाम् ॥४०॥ १४५. यदासीदासीनं कुचकनककुम्भेषु सुदृशा
मखण्डश्रीखण्ड इव लहरिलिप्तेषु सुचिरम् । इदानीमासाद्य त्रिदशतटिनीतीरविपिनं
तदस्माकं चेतः स्पृशति परमब्रह्मणि लयम् ॥४१॥ १४६. समुत्सार्य च्छायापरिचयमरे चित्त ! वपुषो
जराविर्भावेऽस्मिन् विशति शनकैयौवनवनम् । सदा नीडक्री(डा?)ति(पि)ककुलकलठाणसुहृदो
निषेव्यास्ते दिव्याः त्रिदशतटिनीतीरतरवः ॥४२॥ १४७. मालिन्यं भुवनातिशायि रुचिरं नो किञ्चिदप्याकृतौ
धन्यैः पोषणमात्मना विसदृशैस्तत्रापि काकैः किल । भ्रातः कोकिल ! सर्वमेतदमृतस्रोतस्विनीसोदरे माधुर्ये भवतो गिरां समधिके निर्नाम निर्मज्जति ॥४३॥
-x
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org