SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ७४ ८५. ८६. ८७. ८८. ८९. ९०. ९१. ९३. ज्वालावत्तैर्भुवनवलयप्लोषबद्धाभिलाषः संप्रत्यस्य स्फुरति हृदये केवलं वाडवाग्निः ॥२१॥ ॥२६॥ पोतायते ॥२७॥ यत्पादाः शिरसा न केन विधृताः पृथ्वीभृतां दैवत - स्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि । खद्योतः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं घूकैरुत्थितमाः ! किमत्र करवै किं किं न कैश्चेष्टितम् ॥२८॥ ९२. तेजोऽन्यदेव नक्षत्र - शशाङ्क- शकलादिषु । उद्घाटितजगत्कोशमन्यदेव वेर्महः ॥ २९ ॥ अविरलगवलमलीमसबलाहकव्यूहपिहितरविबिम्बम् । तदपि न रजनीसदृशं दिनमिति महसामहो ! महिमा ॥३०॥ ८९-९०. लेखनस्य लुप्तत्वादवाच्यम् । ॥२२॥ स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोधेर्यद्दारुणैर्जलचरैर्न विदारितोऽस्मि यच्चन्द्रार्धविभूषणः पशुपतिर्यच्च श्रियाऽलङ्क तो विष्णुर्यत् त्रिदिवौकसां पतिरभूदैरावणाधिष्ठितः । प्राप्तं प्रीतिविकासितेक्षणयुगैर्यच्चाऽमरत्वं सुरैस्तत्सर्वं हि परोपकारवसते: सिन्धोः प्रभावाद्भुतम् ॥२३॥ एतस्मिन्पदके प्रधानपदवीन्यासेन वर्णोज्ज्वलं त्वामुत्सार्य सुवृत्तमाप्तविभवो यन्नील एष स्थितः । आस्तत्रैव न किं भवन्नपि भवान् मुक्तामणे ! तत्किल भ्रातः ! संकटशुक्तिकीटकपुटीगर्भे विलीनो भवान् ॥२४॥ केनासीनः सुखमकरुणेनाऽकरादुद्धृतस्त्वं विक्रेतुं वा समभिलषितः केन देशान्तरेऽस्मिन् । यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे ! त्वत्परीक्षाक्षमोऽपि ॥ २५ ॥ सुभाषितसंग्रहसमुच्चय ******** Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy