________________
७५
सुभाषितरत्नकोश ९४. दोषाकरत्वाद्यदि वा जडत्वात् यद्वाल एवाऽप्रगुणोऽयमासीत् ।।
अस्माभिरस्मात्प्रतिबोधितोऽयं भविष्यतीन्दोः प्रचुरः कलङ्कः ॥३१॥ अथ मेघः यत्तद्गर्जितमूर्जितं यदपि च प्रोद्दामसौदामिनीदामाडम्बरमम्बरे विरचितं यद् दूरमत्युन्नतम् । तेषां पर्यवसानमीदृशमहो ! जातं यदम्भोधर !
द्वित्राः कृत्रिमरोदनाश्रुतनवः क्षिप्ताः पयोबिन्दवः ॥३२॥ ९६. अमुं कालक्षेपं त्यज जलद ! गम्भीरमधुरैः
किमेभिर्निर्घोषैः सृज झगिति झात्कारि सलिलम् । अये ! पश्याऽवस्थामकरुणसमीरव्यतिकर
ज्वलद्दावज्वालावलिजटिलमूर्तेविटपिनः ॥३३॥ ९७. हे मेघ ! मानसहितस्य तृषातुरस्य
जन्मान्तरेऽपि भवदेकपरायणस्य । अम्भःकणान् कतिचिदप्यधुना विमुञ्च
नो चेद् भविष्यति जलाञ्जलिरस्य देयः ॥३४॥ ९८. यानि त्वत्प्रार्थनाखिन्नैः पीतान्यणि चातकैः ।
सन्ति तान्यपि नेदानी क्षण्यान्मेघ ! किमुच्यते ? ॥३५॥ प्रसीद प्रारम्भाद्विरम विनयेथाः क्रुधमिमां हरे ! जीमूतानां ध्वनिरयमुदीर्णो न करिणाम् । असंज्ञाः खल्वेते जलशिखिमरुभूमनिचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमिदम् ॥३६॥ यस्याऽवन्ध्यरुषः प्रतापवसते देन धैर्यद्रुहा शुष्यन्ते समह(द)प्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना ।
कर्षत्येष करेण केसरसटाभारं जरत्कुञ्जरः ॥३७॥ १०१. मृगेभ्यो रक्ष्यते क्षेत्रं तृणपूली मनुष्यकैः ।
मदकेशरिणाऽऽक्रान्तं न गजैर्न च वाजिभिः ॥३८॥ १०२. शौर्यं हि कोल-कुक्कुर-कृकवाकुकुलेषु दृश्यते बहुषु ।
दानं पुनरिह महतां प्रवर्तते दन्तिनामेव ॥३९॥
१००.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org