________________
३४
४४.
४५.
४६.
अथ लभेत शुभैर्यदि कल्यतां स्वपरकार्यविधौ च समर्थताम् ।
४७.
गृहकुटुम्बधनाकुलमानसः शुभयोगमुपैति तथापि सः ॥ ४४ ॥
इह हि गृहिणां हन्ताऽज्ञानां महाज्वरदारुणो दहति विरहोऽभीष्टैः सार्द्धं मनः सकलेवरम् । भवति यदि चित्तैः संयोगः स मोहमहान्ध्यकृत् कथय कतरो धर्मस्य स्यात् क्षणः श्रवणं प्रति ॥ ४५ ॥ आराधयामि नृपमम्बुनिधिं तरामि देशान्तरेषु विचरामि कृषिं करोमि । नौमीश्वरं किमु सुरं विवरं विशामि पुंसामिति व्रजति चिन्तयतामिहायुः ||४६ ॥
अद्यैतत् श्वोऽपरेद्युः परुदनु च परार्यग्रतो वा करिष्ये कार्यं सिध्येन्नवेदं कति च मम निजा विद्विषो वा कियन्तः । इत्थं लक्ष्म्यापि योगे न निशि न दिवसे चेह पुंसां कथञ्चित् सौख्यं संख्याव्यतीतैर्विधुरितमनसामाधिकल्लोलजालैः ॥४७॥ ४८. तार्णं जीर्णं कुटीरं वृषवकुलबिलैः संकुलं धान्यशूनं
काणा काली कुरूपा कटुरटनपरा गेहिनी स्नेहहीना । दण्डी खण्डा च हण्डी श्रुतिविकलखरी द्वारि कोकूयमाना तिष्ठत्येषाऽपि भूतिः प्रभवति भविनां हा महामोहहेतुः ॥ ४८ ॥ ४९. शुष्कं रूक्षं क्षुधार्त्तः कदशनमशनैर्वल्गमानोऽन्यगेहे
सुभाषितसंग्रहसमुच्चय
कृत्वा कर्माऽतिकष्टं हतभृतकनरो यावदास्तेऽथ तावत् । वाचाटा दुष्टधृष्टा रटति कटुतराक्रोशनैः स्वामिभार्या दुःखं भुङ्क्ष्वेति मुखै (मूर्खे?) भृकुटिकुटिलतास्येति पापस्य पुष्पम् ॥४९॥
५०. इति जगति पुमांसः सुस्थिता दुःस्थिता वा द्रविणकणकुटुम्बव्याप्तिभिर्व्यग्रचित्ताः । क्षणमिह न लभन्ते हन्त धर्मोपदेशाऽमृतरसजलधीनां सेवनायै गुरूणाम् ॥५०॥ ५१. सुखेन लभ्ये न यथेह लोके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org