SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सूक्तावली ३७. ३८. सविधविविधापायैरायुर्निरन्तरमातुरी कृतमलमिह स्थास्यन्त्येतत् कथं तु कियच्चिरम् । फलमिव लघु स्वादु क्षिप्तं क्षुधार्तमुखान्तरे निबिडदशन श्रेण्याकीर्णे समग्रमखण्डितम् ॥३८॥ ३९. शैत्यं तोये चलनमनिले पावके दाहकत्वं चन्द्रज्योत्स्नास्वमृतमयता द्योतकत्वं दिनेशे । काठिन्यं च प्रकृतिरुपले सज्जने मिष्टभावो यद्वत् [तद्वत्]जगति जनताजीविते चञ्चलत्वम् ॥३९॥ ४०. लोला मानवजीवितस्थितिरियं स्वप्नेन्द्रजालोपमा यत्राऽऽभान्ति हिरण्य- बान्धव-वधू - गेहादिसङ्गा इमे ॥ ३६ ॥ अहह पश्यत पश्यत कौतुकं प्रतिकलं सकलासुमतां तनोः । वदननिःश्वसनापगमच्छलात् द्रुतमपैतुमिवेच्छति जीवितम् ॥३७॥ ४१. कास- श्वासा - ऽऽस्यशोषः श्वयथु - दवथुभिः श्लीपद - श्लेष्म - सिध्मस्फोट- त्रोटा - ऽक्षिशूल - ज्वर - पवन - गडु - श्वित्र- कण्डूति-गण्डाः । अर्शो - -पस्मार - मूर्च्छा - भ्रमि- तिमिर - शिरोवेदनाद्यैरुपेताः केचिदुःखेन कालं कथमपि जगति प्राणिनः प्रेरयन्ति ॥ ४० ॥ न त्राणाय कलत्र-पुत्र - सुहृदः स्निग्धा न वा ज्ञातयो नो माता सुतवत्सला कुलवरस्तातो न वा स्नेहतः । गाढाबन्धनिबद्धबान्धवधियो नैकोदरा भ्रातरो रोगातङ्किजनस्य जातु जगति त्यक्त्वात्मकर्माम (ण्य ? ) लम् ॥४१॥ ४२. शतभोगरतो... पवादि यदि गच्छति ( ? ) पृच्छति वा गणकम् । स्वपुराकृतकर्मवशालुगतं न तथापि निरेति गदाष्टशतम् ॥४२॥ ४३. यथाम्भसामास्पदमम्बुराशि र्भानां नभो भूमिभृतां च भूमिः । तद्वगुजाभाजनमङ्गभाजाम पुरा यैर्न दया व्यधायि ॥४३॥ Jain Education International For Private & Personal Use Only 33 www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy