SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ પ૬ १८. सुभाषितसंग्रहसमुच्चय १६. नानाविधं कृतकदेहभृतां समाज ___ यस्मिन् प्रवेशयति कर्मविपाक एषः । आस्तत्र विस्तृतरसे भवनाटकेऽस्मिन् विष्कम्भको भवति नाम न कोऽपि मृत्योः ॥१६॥ १७. आयुर्नीरतरङ्गभङ्गुरमिति ज्ञात्वा सुखेनाऽऽसितं तक्ष्मीः स्वप्नविनश्वरीति सततं भोगेषु बद्धा रतिः । अभ्रस्तम्बविडम्बि यौवनमिति प्रेम्णाऽवगूढाः स्त्रियो यैरेवाऽत्र विमुच्यते भवरसात्तैरेव बद्धो जनः ॥१७॥ निबद्धा स्थैर्याशा जलशशिनि कल्लोलचटुले क्षणध्वंसी स्वप्नः सुचिरमविनाशीति कलितः । यदेतस्मिन् वातप्रतिहतपताकाग्रतरले कृता काये प्रीति: परमपुरुषार्थक्षयकरी ॥१८॥ १९. मा दृश्यतां हृदय ! हन्त तमस्करोऽयमेणीदृशां वदनरूपधरो मृगाङ्कः । आच्छाद्य निर्मलविवेकदिशो विसारि यस्मादिदं स्फुरति मोहमहान्धकारम् ॥१९॥ २०. एताः कस्य न विभ्रमार्पितदृशश्चेतो हरन्त्यङ्गनाः । को वाऽस्मिन् पदपीठलोठितनृपे राज्ये निरस्तस्पृहः । किं कुर्वन्तु विवेकिनः पुनरहो नक्तन्दिवोज्जृम्भितैः क्रीडत्कालकरालपाणिपुटकक्रोडे लुठद्विग्रहाः ॥२०॥ दृष्ट्वा दृष्ट्वा प्रफुल्लेक्षणहरिणयुगं वल्गदुद्यानबुद्ध्या नाभीवल्मीकभीमे वपुषि मृगदृशां ये प्रकुर्वन्ति लीलाम् । तेषामुन्निद्रमाद्यन्मदनविषधरनासमूर्छातुराणां कैते तत्त्वोपदेशाः श्रवणपरिणतिं यान्ति विस्तारिणोऽपि ॥२१॥ २२. विकीर्णहरिचन्दनद्रविणि यत्र लीलालसाः प्रपेतुरलिचञ्चलाश्चटुलकामिनां दृष्टयः । तदेतदुपरि भ्रमन्निबिडगृध्रजालं जनै लुंठत्कृमिकलेवरं पिहितनासिकैर्वीक्ष्यते ॥२२॥ २३. यावज्जरा विषधरीव न मां दुनोति व्याघ्रो न यावदुपसर्पति मृत्युनामा । संसारघोरगिरिगह्वरवर्तिनोऽन्तस्तावद्विवेक ! मम दर्शय मुक्तिमार्गम् ॥२३॥ २१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy