________________
१०१
११४
१६
जिनेन्द्रबिम्बस्य जीमूतजालजटिल जीर्णोद्धरणं तथा ज्ञानादिनिःशेष ततोऽधिकारी सुविशुद्ध तथेदमालोक्य जिनेन्द्र तदपि च भरतैरावत तावत्कैरवकोश ताण जीर्णं कुटीरं तत्रापि चार्यदेशा त्वयि मदमनो त्रिधा प्रतिष्ठा गदिता दलं च काष्ठाधुचितं दुर्लभमिति मानुष्यं द्विजाय किल कोऽप्य द्वित्रिचतुःपरिणामपरीतैः न काऽप्यवस्था न च न चोरभिल्लादि न तेषु दोषानुगतस्य न त्राणाय कलत्रपुत्र न यत्र व्यातेनुः नयार्जितद्रव्यपति निजकुलगगनशशाङ्क निदानहीनं च सदैव निद्रा ह्यालस्यस्य निर्धर्मलोके न तुरुष्के निष्पन्ने सति बिम्बे नीचासनस्थो विकथा नो देवेन्द्रा न चेन्द्रा
सुभाषितसंग्रहसमुच्चय ९३ नैर्मल्यमप्रतिममम्बु
१२० १४३ पञ्चकल्याणकादी ८९ पयःपङ्कीभूतं
पिकचकोरमयूर
प्रतिदिवसं च शुभाशय ८४ प्रत्याख्यानं साधुषु २४ प्रियानुकूला कलहेन १४ बर्बरभिल्लकिरात ४८ भवेऽथवैकत्र करोति २७ मदं यस्याद्याय ११५ मन्त्रेः सतन्त्रै
३५ ९५ मन्दाकिनीकनक
१११ ८१ महार्णविजलान्तर २२ मानुष्यार्यक्षेत्रदेशा
मालिन्यं भुवनातिशायि १४७ ४ मुक्तिगतदेवतानां ३२ मुग्धं विबोधयतु
१३३ ७५ यत्सम्पत्त्या न युक्ता
५५ ५३ यत्रार्यलोका निवसन्ति ४१ यथा धीरं धीरं रससि १२७ यथाम्भसामास्पद ७९ यथाऽल्पचित्तः स्थपति ८७ यदासीदासीनं
१४५ ६४ यदि कथंचिदिहार्य
यदीयतीर्थं किल ७३ यस्मिन्महासरसि ९४ यस्याकर्ण्य वचः ७७ यस्यां स केसरियुवा
१३९ ३४ यात्रामहोत्सवविधि
१० माल
९८
७२
१०५
२९
९६
orr orr
१४१
१०३
१४१. शा.प. ८४६ ।
१३९. शा.प. १२१३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org