________________
सूक्तसंग्रह
३३.
३४.
३५.
३६.
३७.
३८.
३९.
४०.
४१.
४२.
४३.
४४.
४५.
३३.
कीरन्ति जाई जोव्वणमएण अवियारिऊण कज्जाई । वयपरिणामे भरियाई ताइं हियए खुडुक्कन्ति ॥३४॥ इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये । आचण्डालं मनुष्याणां स्वल्पं शास्त्रप्रयोजनम् ॥३५॥ घृतादष्टगुणं तैलं तैलादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणा धृतिः ॥३६॥
न गजैर्न [व] राहैः स्यात् न व्याघ्रैर्न च वाजिभिः । अजापुत्रं बलिं दद्यात् दैवं दुर्बलघातकः (कम् ) ॥३७॥ कालो(काले ) कलौ राजनि चार्थलुब्धे द्रव्येण किं रक्षत जीवितानि । नन्वेष लाभो यदि सौनिकेन मुच्येत मेषे( षो ) गतकर्णरोमा ॥ ३८ ॥ कपिलानां सहस्त्रं तु यो द्विजेभ्यः प्रयच्छति ।
एकस्य जीवितं दद्यात् कलां न ( ना ) घेति षोडशीम् ॥३९॥ आदानगर्वसंग्रहभयानुकम्पासु लज्जया दानम् । उपकारो धर्मार्थं दानं धर्मार्थं (य) न भयार्थम् ॥४०॥ इन्द्रियाणि पशुं कृत्वा वेदीं कृत्वा तपोमयीम् । अहिंसामाहुतिं कृत्वा त्वात्मयज्ञं यजाम्यहम् ॥४१॥ ये स्त्रीसंघोरुसंस्पृष्टाः कामगृध्नाःश्च ते द्विजाः । ये च रेतोभगस्पृष्टास्तेऽपि शूद्रा युधिष्ठिर ! ॥ ४२॥ यदि जलेन विशुध्यन्ति वर्णाचेह चतुर्विधाः । कैवर्ता रजकाचैव देवलोकं व्रजन्ति ते ॥ ४३ ॥
मनो विशुद्धं पुरुषस्य तीर्थं सर्वक्षमा इन्द्रियनिग्रहश्च । एतानि तीर्थानि शरीरजानि स्वर्गस्य मार्गं प्रतिदर्शयन्ति ॥ ४४ ॥ अप्रकटीकृतशक्तिः शक्तोऽपि नरस्तिरस्कृतिं ल[भ]ते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ ४५ ॥ सर्वस्य हि मनो लोके मैथुनाय प्रवर्तते । तच्च लाभात् भयाद्धैर्याद् विवेकाच्च निवर्तते ॥४६॥
क्रियन्ते यानि यौवनमदेन अविचार्य कार्याणि । वयः परिणामे भृतानि तानि हृदये दुःखायन्ते ॥
Jain Education International
૯૯
For Private & Personal Use Only
www.jainelibrary.org