SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०० ४६. ४८. ४९. सुभाषितसंग्रहसमुच्चय अहिर्बिडालो जामाता या रण्डा च सुसूत्रिणी । उपकारं न मन्यन्ते भागिनेयश्च पञ्चमः ॥४७॥ अभ्यस्यतां प्रवचनस्य वचांसि सम्यक् नित्यं तथा विदधतां विशदं विवेकम् । एतानि यान्ति दिवसानि यथा तथैव । भाव्यं समुद्यमपरैरनिशं भवद्भिः ॥४८॥ भरहेरवयविदेहे पन्नरस वि कम्मभूमिगा साहू । एगंमि प[इयंम्मि य सव्वे ते पूईया हुन्ति ॥४९॥ चइऊण घरं चइऊण परियणं संपयंपि चइऊणं । देवस्स कुणइ [अ]विहिं पव्वज्जं आणभंगिल्लो ॥५०॥ पढियं सुणियं गुणियं [सव्वं ?]आणाइ सुंदरं होइ । आणारहिओ धम्मो पलालपूलव्व पडिहाइ ॥५१॥ हारवियं सम्मत्तं सामन्नं नासियं धुवं तेहिं । परचित्तरंजणत्थं आणाभंगो कओ जेहिं ॥५२॥ न्यायं पालयतां कुलोन्नतिमतिप्रागल्भ्यमभ्यस्यतां सन्तोषं दधतां दुरन्तविषयव्यामोहमुद्भिन्दताम् । शीलं शीलयतां कलेः प्रतिकलं मालिन्यमुच्छिन्दतां नित्यं यान्ति यथा दिनानि भवतां कार्यस्तथाऽभ्युद्यमः ॥५३॥ ५१. ५२. ४८. ४९. भरतैरावतविदेहे पञ्चदश अपि कर्मभूमिगाः साधवः । एकस्मिन् पूजिते सर्वे ते पूजिता भवन्ति ।। त्यक्त्वा गृहं त्यक्त्वा परिजनं संपदमपि त्यक्त्वा । देवस्य करोति अविधि प्रव्रज्यां आज्ञाभङ्गवान् । पठितं गुणितं सर्वं आज्ञया सुन्दरं भवति । आज्ञारहितः धर्मः पलालपूल इव प्रतिभाति ।। हारितं सम्यक्त्वं श्रामण्यं नाशितं ध्रुवं तैः । परचित्तरञ्जनार्थं आज्ञाभङ्गः कृतो यैः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy