SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सूक्तावली अश्रान्तदर्शितमहत्त्वगुणाश्रयेऽपि शून्ये जडात्मनि च नाम कुतो विवेकः ॥१९॥ अथ विहङ्गाः १२४. गतः कालो यस्य स्फुरदसमसौरभ्यरभसप्रसक्तप्रोन्मत्तभ्रमरमुखरे चूतशिखरे । इदानीं दुर्दैवादहह स पिकः पिप्पलतरूच्छदच्छेदच्छेकां कवलकलनां कन्दलयति ॥२०॥ १२५. पयः पङ्कीभूतं तटमुपचितं शैवलमलैः तिरोभूतास्तेऽपि वचन तिमयः संभृतभियः । गतं यद्यप्येतां विकृतिममितां पल्वलमिदं न सेवाहेवाकस्तदपि बक ! ते मुञ्चति मनः ॥ २१ ॥ अथ सर्पः १२६. एतस्य भीषणभुजङ्गशिशोरकाण्डलीलागलस्थलगलद्गरलस्य गाढम् । गर्वायसे किमिदमाशु बिलं विलङ्घ्य हे मूर्ख ! मूषक ! मुमूर्षुरसि त्वमेव ॥२२॥ अथ द्रुमाः १२७. न यत्र व्यातेनुः सुरभिसमयारम्भरभसा च्चिरं दोलालीलामपि किमपि पङ्केरुहदृशः । स वज्रेण ज्वालावलिवलयिना बालतिलकः कथाशेषं नीतः कुसुमशरसौराज्यसचिवः ॥२३॥ १२८. आलिङ्गितोऽसि रभसेन वसन्तलक्ष्म्या संभूषितोऽसि सहकारनवप्रसूनैः । द्वित्रैः फलैरपि किमेनमुपान्तभाजमद्यापि बालपिकमिद्ध ! मुदं न धत्से ॥२४॥ १२९. एतस्मिन्विपिने परःशतलतालोकप्रियंभावुके बालेऽयं नवमालिकैव किमपि प्रावीण्यमालम्बते । ८. 'विस्तारयति' इति टिप्पणी । Jain Education International For Private & Personal Use Only ૪૫ www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy