________________
४६
सुभाषितसंग्रहसमुच्चय एतस्याः क्षणमप्यवाप्तकुसुमक्रोडासनाः सन्निधिं यन्नोज्झन्ति झषध्वजप्रणिधयः पुष्पन्धयश्रेणयः ॥२५॥
अथ सरः १३०. एतस्मिन् मरुमण्डले परिचलत्कल्लोलकोलाहले
क्रीडत्कुङ्कुमपङ्कमङ्कविकसन्निःशङ्कनीरद्विपम् । केनेदं विकसत्कुशेशयकुटीकोणक्यत्षट्पद
स्त्रैणप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः ॥२६॥ १३१. यस्मिन् महासरसि हंसविलासिनीनां
राजीवराजिरजसा रचितोऽङ्गरागः । तद्वीक्ष्य रूक्षमधुना मम सज्जयन्ति सम्पूरणार्थमिव वारिविलोचनानि ॥२७॥
अथ मुक्तकम् १३२. अभ्युन्नतेऽपि जलदे जगदेकसेक
साधारणप्रणयहारिणि हा ! यदेते । उल्लासलास्यललितं तरवो न यान्ति
हे दावपावक ! स तावक एष दोषः ॥२८॥ १३३. मुग्धं विबोधयतु लोकमशोक एष
शाखाभिरुल्लसितपल्लवपाटलाभिः । सा काऽपि पञ्चमचमत्कृतिरभ्युदेति
पुंस्कोकिलैकनिलये पुनरत्र चूते ॥२९॥ १३४. अस्तं गतः स भगवानरविन्दवृन्द
जीवातुरातुररथाङ्गविबोधबन्धुः । दोषाकरः प्रसरतु प्रभवन्तु ताराः
कारानिकेतमिव यातु जगत्तमिस्त्रम् ॥३०॥ १३५. अधस्तादस्ताद्रेः कटकपटलीकुट्टिमतटी०
विटङ्क निःशङ्ख विशति बिस(सि)नीनां परिशये ।
९. रविः इति टिप्पणी । पद्मवनजीविः इति टिप्पणी । १०. अस्ताचलशिखरगृहदेशे(शा)न्तरिते रवी इत्यर्थः इति टिप्पणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org