SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सूक्तसंग्रह ९. १०. ११. १२. १३. १४. १५. १६. १७. १८. १९. २०. अनुपहसितवृद्धधियामनभिलषितपरकलत्रशुचिमनसाम् । अनवज्ञातगुरूणां यौवनमुपयाति पुण्यवताम् ॥९॥ स्थानप्रच्युतिरुन्नतिं लघयते नैवोत्तमानां क्वचित् प्रायः श्लाघ्यतरा भवन्ति गुणिनः स्थानान्तरावासिषु । वृक्षाग्रे श्रियमातनोति न तथा प्रैयङ्गवी मञ्जरी कर्णान्तालकवल्लरी विरचिता वक्त्रे तरुण्या यथा ॥ १० ॥ का श्रीः श्रोण्यामजस्त्रं स्त्रवदुदरदरीपूरि सान्द्रद्रवायां का शोभा भूरिमांसोद्भवगडुषु निपातोन्मुखेषु स्तनेषु । का वा लीला सुलीलाचलितजललवालोलकेष्वीक्षणेषु स्त्रीणां किं वास्ति रम्यं वदत बुधजना ! यत्र सक्तिं विदधाः ( विधत्तः) ॥११॥ आर्यजन वर्जितानां मूर्खाणां लोक- समयबाह्यानाम् । पार्श्वे न स्थातव्यं निरङ्कुशानामिव गजानाम् ॥१२॥ सत्यार्जवहृदयानां किं वञ्चयितव्यमस्ति साधूनाम् । ये स्वहृदयानुमानाः परहृदयेष्वेन्ति विश्वाना( स ) म् ( ? ) ॥१३॥ भवति च न भवति च धनं कुलीनता दुर्लभा मनुष्यस्य । प्राप्य च कुलपुत्रत्वं चारित्राढ्येन भवितव्यम् ॥१४॥ आलस्यं त्यक्तव्यं लौल्यं लोभः परापवादश्च । अस्थानेषु च कोपस्तथाऽभिमानश्च पुरुषेण ॥ १५ ॥ यो व्यसने न व्यथते न विस्मयं याति विभवमासाद्य । अभ्यर्थितः परार्थेष्वचलमतिः स्यात् स खलु धीरः ॥ १६ ॥ को देश (य) ति पन्थानमितश्चेतश्च धावताम् । स्वच्छन्दानां च पयसां प्राक्तनानां च कर्मणाम् ॥१७॥ असारोऽपि हि संसार: सास्वानिव लक्ष्यते । क्षीरोदजलकल्लोललोललोचनयानया ॥ १८ ॥ आवर्जितेऽपि दातरि न नृपे न फलमस्ति भाग्यहीनस्य । विततायामपि योनौ वृषणौ बहिरेव लम्बेते ॥ १९॥ आदाय वरि( वारि) परितः सरितां शतेभ्यः किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवावदने हुतं च पातालकुहि (क्षि) कुहरेषु निवेशितं च ॥२०॥ Jain Education International ૯૭ For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy