________________
૧૧૨
१८६. महतां स्थानमाश्रित्य फलं पुण्यानुसारतः ।
श्रीकण्ठकण्ठलग्नोऽपि वासुकिर्मरुताशनः ॥१८६॥ चारुता परदाराय धनं लोकोपतप्तये । प्रभुत्वं साधुनाशाय खले खलतरा गुणाः ॥ १८७॥ १८८. धर्मश्रुतेः पापमुपैति नाशं धर्मश्रुतेः पुण्यमुपैति वृद्धिम् । स्वर्गापवर्गप्रवरोरुसौख्यं धर्मश्रुतेरेव [न] चान्यतोऽपि ॥१८८॥ श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च गच्छति ॥ १८९ ॥ १९०. धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥१९०॥ १९९१. धर्मे रागः श्रुते चिन्ता दाने व्यसनमुत्तमम् ।
इन्द्रियार्थेषु वैराग्यं संप्राप्तं जन्मनः फलम् ॥१९१॥ १९२. नृजन्मनः फलं सारं यदेव ज्ञानसेवनम् ।
अनिगूढस्य वीर्यस्य संयमस्य च धारणम् ॥१९२॥ १९३. विशुद्धं मानसं यस्य रागादिमलवर्जितम् ।
संसाराग्रफलं तस्य सकलं समुपस्थितम् ॥१९३॥ १९४. येषां न विद्या न तपो न दानं न चापि शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ १९४॥
१८७.
१८९.
१९५. पूजा नैव कृता जिनस्य कमलैः किंजल्कगन्धोत्कटैः
दानं नैव चतुर्विधं मुनिजने दत्तं मया भक्तितः ।
तप्तं नैव तपः सुचारुचरितं रत्नत्रयाराध [कं ]
[ हा !] कष्टं जननी मया प्रवसने (प्रसवने) दुःखेन संयोजितः (ता) ॥ १९५॥ प्रव्रज्या न कृता विधानविहिता प्रोक्ता च जैने मते पुष्पैश्चम्पक-कर्णिकार- बकुलैर्नाभ्यर्चितोऽयं जिन: । तत्त्वज्ञानमहासमुद्रतरणे नैवापि पारङ्गतः
कालोऽयं परपिण्डतर्कणपरैः काकैरिव प्रेरितः ॥ १९६॥
१९६.
सुभाषितसंग्रहसमुच्चय
१९७. सूत्रार्थी रत्नमालां दलति दहति वा चन्दनं भस्म हो ( हे ) तो: नावं वाऽसौ भिनत्ति स्वहितविरहितो लोहकीलं जिघृक्षुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org