SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ उह ६०. ६१. सुभाषितसंग्रहसमुच्चय स्वाध्याय-ध्यान-दान-व्रत-नियम-दयादिक्रियाणां विरामो विश्रामः कामितानां सहृदयकरणग्रामधाटीनिपातः ॥५८॥ कलङ्कविकलं कुलं विमलजातिव्याधिता सुरूप-सुभगत्ववद्वपुरुदारमन्तःपुरम् । विलाससहिताः श्रियः सुचिरजीवितव्यं बलं यशोऽथ पदमूर्जितं भवति धर्मतो देहिनाम् ॥५९॥ जगत्प्रसिद्धेषु क(कु)लेषु मानवा भवन्ति यन्निर्मलताविशालिषु । भवान्तरोपार्जितधर्मशाखिनो वदन्ति पुण्यं तदिहाऽस्तकल्मषाः ॥६०॥ प्रियाऽनुकूला कलहेन वर्जिता प्रियंवदा निर्मलशीलशालिनी। स्वरूप-सौन्दर्यविनिर्जिताप्सरा भवेदपुण्यस्य गृहे न गेहिनी ॥६१॥ स्वबन्धुभोग्या परिभोगयोग्या विशिष्टसन्मानविधानसाराः । कृतैहिकामुष्मिकसर्वकार्याः श्रियस्तताः सन्ति शुभेन पुंसाम् ॥६२॥ कुशी-कुठारा-ऽसि-शरा-स्त्र-शस्त्रीचुल्ल्यग्नि-गन्त्री-हलयन्त्रमुख्यम् । पापाधिकार्यन्यदपीह वस्तु स्यात्संयुतं पापफलोऽतिचारः ॥६३॥ निदानहीनं च सदैव दानं देयं यतिभ्यो दुरितक्षयाय । निदानकर्ता तु कपर्दकेन स्वर्णस्य कोटि विजहाति मूढः ॥६४॥ विक्रीणाति यथेह कश्चन कुधीश्चिन्तामणि काचतो यद्वत्कल्पमहामहीरुहवनान्येरण्डखण्डेन वा । ६२. ६३. ६४. ६५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy